01---dhAtugaNaparicayah/2---dhAtugaNa-paricayaH: Difference between revisions

From Samskrita Vyakaranam
01---dhAtugaNaparicayah/2---dhAtugaNa-paricayaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:

<big>ध्वनिमुद्रणानि - [[1 - धातुगणाः|प्रथमपाठे यानि ध्वनिमुद्रणानि सन्ति]], तेषु अस्य पाठस्य अपि चर्चा क्रियते</big>

<big>ध्वनिमुद्रणानि - [[1 - धातुगणाः|प्रथमपाठे यानि ध्वनिमुद्रणानि सन्ति]], तेषु अस्य पाठस्य अपि चर्चा क्रियते</big>




<big>१. एतावता अस्माभिः दृष्टं यत्‌ धातूनां दशगणाः सन्ति, तथा च विकरण-प्रत्ययेन गणाः भिद्यन्ते |</big>
<big>१. एतावता अस्माभिः दृष्टं यत्‌ धातूनां दशगणाः सन्ति, तथा च विकरण-प्रत्ययेन गणाः भिद्यन्ते |</big>




<big>पठति = पठ्‌ + अ + ति</big>
<big>पठति = पठ्‌ + अ + ति</big>
Line 10: Line 16:


<big>ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति]</big>
<big>ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति]</big>




<big>२. विकरण-प्रत्ययस्य मूल-रूपं भवति | धातुतः क्रियापदस्य निर्माणार्थं सोपानानि सन्ति | सोपानेषु विकरण-प्रत्ययस्य रूपं परिवर्तते | उदाहरणार्थं भ्वादिगणे विकरण-प्रत्ययः शप्‌ | सोपानेषु लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपस्य निर्माणे, विकरण-प्रत्ययः शप्‌ → "अ" इति भवति | एवमेव दशसु लकारेषु—</big>
<big>२. विकरण-प्रत्ययस्य मूल-रूपं भवति | धातुतः क्रियापदस्य निर्माणार्थं सोपानानि सन्ति | सोपानेषु विकरण-प्रत्ययस्य रूपं परिवर्तते | उदाहरणार्थं भ्वादिगणे विकरण-प्रत्ययः शप्‌ | सोपानेषु लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपस्य निर्माणे, विकरण-प्रत्ययः शप्‌ → "अ" इति भवति | एवमेव दशसु लकारेषु—</big>


{| class="wikitable"
{| class="wikitable"
|<big>गणः</big>
|<big>गणः</big>
Line 57: Line 67:
|<big>अय</big>
|<big>अय</big>
|}
|}

<big>३. उपरि स्थिते कोष्ठके पश्यामः यत्‌ मूल-विकरण-प्रत्ययेषु बहुत्र व्यञ्जनानि सन्ति | किन्तु तस्मिन्‌ एव कोष्ठके पश्यामः यत्‌ लट्‌-लकारे आधिक्येन तानि व्यञ्जनानि न तिष्ठन्ति | किमर्थम्‌ इति चेत्‌, सोपानेषु तानि व्यञ्जनानि अपगच्छन्ति, नाम तेषां '''लोपः''' भवति | यस्य लोपः भवति, तस्य विशिष्टं नाम अस्ति— 'इत्' इति संज्ञा | तर्हि विकरण-प्रत्ययेषु बहुत्र व्यञ्जनानाम्‌ इत्‌-संज्ञा भवति | किमर्थम्‌ आरम्भे एतानि व्यञ्जनानि आसन्‌ यदि गच्छन्ति एव ? तैः वर्णैः कार्यं निर्दिष्टम्‌ अस्ति | अपि च तत्‌ कार्यं एषां वर्णानां गमनानन्तरम्‌ अपि सिध्यति | तत्‌ कार्यं किम्‌ इति अग्रे पश्यामः |</big>


<big>३. उपरि स्थिते कोष्ठके पश्यामः यत्‌ मूल-विकरण-प्रत्ययेषु बहुत्र व्यञ्जनानि सन्ति | किन्तु तस्मिन्‌ एव कोष्ठके पश्यामः यत्‌ लट्‌-लकारे आधिक्येन तानि व्यञ्जनानि न तिष्ठन्ति | किमर्थम्‌ इति चेत्‌, सोपानेषु तानि व्यञ्जनानि अपगच्छन्ति, नाम तेषां '''लोपः''' भवति | यस्य लोपः भवति, तस्य विशिष्टं नाम अस्ति— 'इत्' इति संज्ञा | तर्हि विकरण-प्रत्ययेषु बहुत्र व्यञ्जनानाम्‌ इत्‌-संज्ञा भवति | किमर्थम्‌ आरम्भे एतानि व्यञ्जनानि आसन्‌ यदि गच्छन्ति एव ? तैः वर्णैः कार्यं निर्दिष्टम्‌ अस्ति | अपि च तत्‌ कार्यं एषां वर्णानां गमनानन्तरम्‌ अपि सिध्यति | तत्‌ कार्यं किम्‌ इति अग्रे पश्यामः |</big>



<big>४. कः धातुः कस्मिन्‌ गणे प्रविष्टः इति ज्ञातव्यम्‌ अस्माभिः किल | एतावता भवन्तः प्रायः मूल-विषयम्‌ अवगच्छन्ति— नाम, विकरण-प्रत्ययम्‌ अधिकृत्य गणः निर्णेतव्यः | प्रथमे करपत्रे च कथं निर्णीयते इति प्रदर्शितं; परन्तु कुत्रचित्‌ विषयः भ्रमात्मकः भवति | तानि भ्रमात्मकानि स्थलानि अधुना अवलोकयाम |</big>
<big>४. कः धातुः कस्मिन्‌ गणे प्रविष्टः इति ज्ञातव्यम्‌ अस्माभिः किल | एतावता भवन्तः प्रायः मूल-विषयम्‌ अवगच्छन्ति— नाम, विकरण-प्रत्ययम्‌ अधिकृत्य गणः निर्णेतव्यः | प्रथमे करपत्रे च कथं निर्णीयते इति प्रदर्शितं; परन्तु कुत्रचित्‌ विषयः भ्रमात्मकः भवति | तानि भ्रमात्मकानि स्थलानि अधुना अवलोकयाम |</big>




<big>अ) विकरण-प्रत्ययः नास्ति चेत्‌, धातुः द्वितीयगणे वा, तृतीयगणे वा ?</big>
<big>अ) विकरण-प्रत्ययः नास्ति चेत्‌, धातुः द्वितीयगणे वा, तृतीयगणे वा ?</big>
Line 66: Line 83:


<big>जुहोत्यादिगणे यद्यपि विकरण-प्रत्ययः नास्ति, परन्तु धातोः द्वित्वम्‌ अस्ति | दा → ददाति; भी → बिभेति | द्वित्वम्‌ अस्ति इति कारणतः सुलभतया अवगच्छामः तृतीयगणः; अतः द्वित्वं तृतीयगणस्य लक्षणम्‌ |</big>
<big>जुहोत्यादिगणे यद्यपि विकरण-प्रत्ययः नास्ति, परन्तु धातोः द्वित्वम्‌ अस्ति | दा → ददाति; भी → बिभेति | द्वित्वम्‌ अस्ति इति कारणतः सुलभतया अवगच्छामः तृतीयगणः; अतः द्वित्वं तृतीयगणस्य लक्षणम्‌ |</big>




<big>आ) चतुर्थः गणः वा ? दशमः गणः वा ?</big>
<big>आ) चतुर्थः गणः वा ? दशमः गणः वा ?</big>
Line 71: Line 90:
<big>दिवादिगणे विकरण-प्रत्ययस्य केवलं "य" इति भागः दृश्यते क्रियापदे |</big>
<big>दिवादिगणे विकरण-प्रत्ययस्य केवलं "य" इति भागः दृश्यते क्रियापदे |</big>


<big>चुरादिगणे विकरण-प्रत्ययस्य "अय" इति भागः दृश्यते क्रियापदे |</big>
<big>चुरादिगणे विकरण-प्रत्ययस्य "अय" इति भागः दृश्यते क्रियापदे |</big>


<big>नश्‌ + य + ति = नश्यति</big>
<big>नश्‌ + य + ति = नश्यति</big>


<big>कथ्‌ + अय + ति = कथयति</big>
<big>कथ्‌ + अय + ति = कथयति</big>


<big>भेदः अवगतः किल ? नश्‌ इत्यस्य अनन्तरम्‌ 'अ' न आगच्छति; केवलं 'य' | अतः चतुर्थगणः | कथ्‌ इत्यस्य अनन्तरम्‌ 'अ' अस्ति, तदा 'य'; आहत्य 'अय' | अतः दशमगणः |</big>
<big>भेदः अवगतः किल ? नश्‌ इत्यस्य अनन्तरम्‌ 'अ' न आगच्छति; केवलं 'य' | अतः चतुर्थगणः | कथ्‌ इत्यस्य अनन्तरम्‌ 'अ' अस्ति, तदा 'य'; आहत्य 'अय' | अतः दशमगणः |</big>




<big>इ) पञ्चमः गणः वा ? अष्टमः गणः वा ?</big>
<big>इ) पञ्चमः गणः वा ? अष्टमः गणः वा ?</big>
Line 84: Line 107:


<big>तनादिगणे लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपे, विकरण-प्रत्ययस्य केवलम्‌ 'ओ' इति भागः दृश्यते |</big>
<big>तनादिगणे लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपे, विकरण-प्रत्ययस्य केवलम्‌ 'ओ' इति भागः दृश्यते |</big>




<big>"नो" "ओ" इत्यनयोः भेदः |</big>
<big>"नो" "ओ" इत्यनयोः भेदः |</big>
Line 90: Line 115:


<big>तन्‌ + ओ + ति = तनोति</big>
<big>तन्‌ + ओ + ति = तनोति</big>



<big>भेदः अवगतः किल ? पञ्चमगणे नकारः विकरण-प्रत्यये अस्ति; अष्टमगणे नकारः धातौ अस्ति |</big>
<big>भेदः अवगतः किल ? पञ्चमगणे नकारः विकरण-प्रत्यये अस्ति; अष्टमगणे नकारः धातौ अस्ति |</big>


<big>ई) प्रथमः गणः वा ? षष्ठः गणः वा ?</big>


<big>अस्य भेदस्य अवगमनार्थम्‌ अग्रिमं करपत्रं पठति चेत्‌ वार्ता स्पष्टा भविष्यति इति मन्ये |</big>


<big>ई) प्रथमः गणः वा ? षष्ठः गणः वा ?</big>
<big>Swarup - August 2012</big>


<big>---------------------------------</big>


<big>अस्य भेदस्य अवगमनार्थम्‌ अग्रिमं करपत्रं पठति चेत्‌ वार्ता स्पष्टा भविष्यति इति मन्ये |</big>
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>


<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>

<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>


[https://static.miraheze.org/samskritavyakaranamwiki/0/05/2_-_dhAtugaNa_paricayaH.pdf 2 - dhAtugaNa paricayaH.pdf]
[https://static.miraheze.org/samskritavyakaranamwiki/0/05/2_-_dhAtugaNa_paricayaH.pdf 2 - dhAtugaNa paricayaH.pdf]

<big>Swarup - August 2012</big>

Revision as of 18:25, 18 May 2021


ध्वनिमुद्रणानि - प्रथमपाठे यानि ध्वनिमुद्रणानि सन्ति, तेषु अस्य पाठस्य अपि चर्चा क्रियते


१. एतावता अस्माभिः दृष्टं यत्‌ धातूनां दशगणाः सन्ति, तथा च विकरण-प्रत्ययेन गणाः भिद्यन्ते |


पठति = पठ्‌ + अ + ति

पठ्‌ – धातुः [अर्थं निर्दिशति]

अ – विकरण-प्रत्ययः [गणं निर्दिशति]

ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति]


२. विकरण-प्रत्ययस्य मूल-रूपं भवति | धातुतः क्रियापदस्य निर्माणार्थं सोपानानि सन्ति | सोपानेषु विकरण-प्रत्ययस्य रूपं परिवर्तते | उदाहरणार्थं भ्वादिगणे विकरण-प्रत्ययः शप्‌ | सोपानेषु लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपस्य निर्माणे, विकरण-प्रत्ययः शप्‌ → "अ" इति भवति | एवमेव दशसु लकारेषु—


गणः विकरण-प्रत्ययस्य मूल-रूपम्‌ लट्‌ लकारस्य प्रथमपुरुषैकवचनरूपे विकरण-प्रत्ययस्य आकृतिः
१ भ्वादिगणः शप्‌
२ अदादिगणः नास्ति [शप्‌लोपः] नास्ति
३ जुहोत्यादिगणः नास्ति [शप्‌लोपः] नास्ति
४ दिवादिगणः श्यन्‌
५ स्वादिगणः श्नु नो
६ तुदादिगणः
७ रुधादिगणः श्नम्‌
८ तनादिगणः
९ क्र्यादिगणः श्ना ना
१० चुरादिगणः णिच्‌ + शप्‌ अय


३. उपरि स्थिते कोष्ठके पश्यामः यत्‌ मूल-विकरण-प्रत्ययेषु बहुत्र व्यञ्जनानि सन्ति | किन्तु तस्मिन्‌ एव कोष्ठके पश्यामः यत्‌ लट्‌-लकारे आधिक्येन तानि व्यञ्जनानि न तिष्ठन्ति | किमर्थम्‌ इति चेत्‌, सोपानेषु तानि व्यञ्जनानि अपगच्छन्ति, नाम तेषां लोपः भवति | यस्य लोपः भवति, तस्य विशिष्टं नाम अस्ति— 'इत्' इति संज्ञा | तर्हि विकरण-प्रत्ययेषु बहुत्र व्यञ्जनानाम्‌ इत्‌-संज्ञा भवति | किमर्थम्‌ आरम्भे एतानि व्यञ्जनानि आसन्‌ यदि गच्छन्ति एव ? तैः वर्णैः कार्यं निर्दिष्टम्‌ अस्ति | अपि च तत्‌ कार्यं एषां वर्णानां गमनानन्तरम्‌ अपि सिध्यति | तत्‌ कार्यं किम्‌ इति अग्रे पश्यामः |


४. कः धातुः कस्मिन्‌ गणे प्रविष्टः इति ज्ञातव्यम्‌ अस्माभिः किल | एतावता भवन्तः प्रायः मूल-विषयम्‌ अवगच्छन्ति— नाम, विकरण-प्रत्ययम्‌ अधिकृत्य गणः निर्णेतव्यः | प्रथमे करपत्रे च कथं निर्णीयते इति प्रदर्शितं; परन्तु कुत्रचित्‌ विषयः भ्रमात्मकः भवति | तानि भ्रमात्मकानि स्थलानि अधुना अवलोकयाम |


अ) विकरण-प्रत्ययः नास्ति चेत्‌, धातुः द्वितीयगणे वा, तृतीयगणे वा ?

अदादिगणे सारल्यम्‌ अस्ति— अस्‌ + ति = अस्ति | अस्‌, ति इत्यनयोः मध्ये किमपि नास्ति, अतः द्वितीयः गणः |

जुहोत्यादिगणे यद्यपि विकरण-प्रत्ययः नास्ति, परन्तु धातोः द्वित्वम्‌ अस्ति | दा → ददाति; भी → बिभेति | द्वित्वम्‌ अस्ति इति कारणतः सुलभतया अवगच्छामः तृतीयगणः; अतः द्वित्वं तृतीयगणस्य लक्षणम्‌ |


आ) चतुर्थः गणः वा ? दशमः गणः वा ?

दिवादिगणे विकरण-प्रत्ययस्य केवलं "य" इति भागः दृश्यते क्रियापदे |

चुरादिगणे विकरण-प्रत्ययस्य "अय" इति भागः दृश्यते क्रियापदे |


नश्‌ + य + ति = नश्यति

कथ्‌ + अय + ति = कथयति


भेदः अवगतः किल ? नश्‌ इत्यस्य अनन्तरम्‌ 'अ' न आगच्छति; केवलं 'य' | अतः चतुर्थगणः | कथ्‌ इत्यस्य अनन्तरम्‌ 'अ' अस्ति, तदा 'य'; आहत्य 'अय' | अतः दशमगणः |


इ) पञ्चमः गणः वा ? अष्टमः गणः वा ?

स्वादिगणे लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपे, विकरण-प्रत्ययस्य 'नो' इति भागः दृश्यते |

तनादिगणे लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपे, विकरण-प्रत्ययस्य केवलम्‌ 'ओ' इति भागः दृश्यते |


"नो" "ओ" इत्यनयोः भेदः |

शक्‌ + नो + ति = शक्नोति

तन्‌ + ओ + ति = तनोति


भेदः अवगतः किल ? पञ्चमगणे नकारः विकरण-प्रत्यये अस्ति; अष्टमगणे नकारः धातौ अस्ति |


ई) प्रथमः गणः वा ? षष्ठः गणः वा ?


अस्य भेदस्य अवगमनार्थम्‌ अग्रिमं करपत्रं पठति चेत्‌ वार्ता स्पष्टा भविष्यति इति मन्ये |


2 - dhAtugaNa paricayaH.pdf

Swarup - August 2012