01---dhAtugaNaparicayah/3---guNaH: Difference between revisions

01---dhAtugaNaparicayah/3---guNaH
Jump to navigation Jump to search
Content added Content deleted
(Removed redirect to 3 - गुणः)
Tags: Removed redirect Visual edit
No edit summary
Line 1: Line 1:



ध्वनिमुद्रणानि - [[1 - धातुगणाः|प्रथमपाठे यानि ध्वनिमुद्रणानि सन्ति]], तेषु अस्य पाठस्य अपि चर्चा क्रियते
ध्वनिमुद्रणानि - [[1 - धातुगणाः|प्रथमपाठे यानि ध्वनिमुद्रणानि सन्ति]], तेषु अस्य पाठस्य अपि चर्चा क्रियते


धातुः प्रथमे गणे अस्ति वा ? षष्ठे गणे अस्ति वा ?
धातुः प्रथमे गणे अस्ति वा ? षष्ठे गणे अस्ति वा ?

१. प्रथमे गणे विकरण-प्रत्ययस्य 'अ' इति भागः अवशिष्यते | षष्ठे गणे अपि सा एव गतिः | तर्हि यत्र धातुः तिङ्‌-प्रत्ययः इत्यनयोः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन्‌ गणे अस्ति ?

उत्तरम्‌— दर्शनेन एव सर्वत्र न ज्ञातुं शक्नुमः, किन्तु बहुत्र ज्ञायते | यत्र धात्वङ्गे गुणः दृश्यते, तत्र "प्रथमे गणे अस्ति" इति ज्ञायते | अधुना अग्रे गच्छेम, पश्यामः इदं सर्वं कथं भवति |


१. प्रथमे गणे विकरण-प्रत्ययस्य 'अ' इति भागः अवशिष्यते | षष्ठे गणे अपि सा एव गतिः | तर्हि यत्र धातुः तिङ्‌-प्रत्ययः इत्यनयोः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन्‌ गणे अस्ति ?


उत्तरम्‌— दर्शनेन एव सर्वत्र न ज्ञातुं शक्नुमः; किन्तु बहुत्र ज्ञायते | यत्र धात्वङ्गे गुणः दृश्यते, तत्र "प्रथमे गणे अस्ति" इति ज्ञायते | अधुना अग्रे गच्छेम, पश्यामः इदं सर्वं कथं भवति |


२. व्याकरणे एकः सिद्धान्तः अस्ति, गुणः नाम्ना | सिद्धान्ते स्वरस्य परिवर्तनं भवति | विकृत-रूपस्य गुण-संज्ञा भवति | अस्मिन्‌ कोष्ठके पश्यतु--
२. व्याकरणे एकः सिद्धान्तः अस्ति, गुणः नाम्ना | सिद्धान्ते स्वरस्य परिवर्तनं भवति | विकृत-रूपस्य गुण-संज्ञा भवति | अस्मिन्‌ कोष्ठके पश्यतु--

{| class="wikitable"
{| class="wikitable"
|'''स्वरः'''
|'''स्वरः'''
|इ, ई
|इ, ई
|उ, ऊ
|उ, ऊ
|ऋ, ॠ
|ऋ, ॠ
|-
|-
|'''गुणः'''
|'''गुणः'''
Line 19: Line 25:
|अर्
|अर्
|}
|}
३. धातुतः क्रियापदं निर्मातुं, भ्वादिगणे गुणः भवति; तुदादिगणे गुणः न भवति | "गुणः भवति" इत्युक्ते धातोः अन्तर्भूते स्वरे गुणः आगच्छति इति |
३. धातुतः क्रियापदं निर्मातुं, भ्वादिगणे गुणः भवति; तुदादिगणे गुणः न भवति | "गुणः भवति" इत्युक्ते धातोः अन्तर्भूते स्वरे गुणः आगच्छति इति |


बुध्‌-धातौ अन्तर्भूतः स्वरः 'उ' | उकारस्य गुणः ओकारः इति उपरि स्थिते कोष्ठके अस्माभिः दृष्टम्‌ | बुध्‌-धातौ गुणः भवति अतः बुध्‌ → बोध्‌ इति अस्ति | लट्‌-लकारे (लटि) बोधति इति रूपम्‌ | गुणः अस्ति अतः बुध्‌-धातुः प्रथमे गणे अस्ति, न तु षष्ठे |


लिख्‌ धातौ अन्तर्भूतः स्वरः 'इ' | इकारस्य गुणः एकारः | किन्तु लिख्‌-धातोः लटि "लिखति" इत्यस्ति, न तु "लेखति" | गुणः न जातः, अतः षष्ठे गणे अस्ति | लिख्‌-धातुः यदि भ्वादिगणे अभविष्यत्‌, तर्हि लटि "लेखति" इति रूपम्‌ अभविष्यत्‌ | तथा नास्ति एव; तुदादिगणे अस्ति अतः "लिखति” इति रूपं भवति |


बुध्‌-धातौ अन्तर्भूतः स्वरः 'उ' | उकारस्य गुणः ओकारः इति उपरि स्थिते कोष्ठके अस्माभिः दृष्टम्‌ | बुध्‌-धातौ गुणः भवति अतः बुध्‌ → बोध्‌ इति अस्ति | लट्‌-लकारे (लटि) बोधति इति रूपम्‌ | गुणः अस्ति अतः बुध्‌-धातुः प्रथमे गणे अस्ति, न तु षष्ठे |
कृष्‌ इत्यस्य धातुद्वयम्‌ अस्ति | एकः कृष्‌-धातुः भ्वादिगणे अस्ति, अपरः कृष्‌-धातुः तुदादिगणे अस्ति | भ्वादिगणे कृष्‌-धातोः "कर्षति" इति रूपं लटि | ऋकारस्य गुणः अर्‌ किल, अतः कृष्‌ → कर्ष्‌ भ्वादिगणे | किन्तु तुदादिगणे अन्तर्भूतः कृष्‌-धातुः लटि "कृषति" इति | नाम ऋकारस्य गुणः तत्र न भवति |


लिख्‌ धातौ अन्तर्भूतः स्वरः 'इ' | इकारस्य गुणः एकारः | किन्तु लिख्‌-धातोः लटि "लिखति" इत्यस्ति, न तु "लेखति" | गुणः न जातः, अतः षष्ठे गणे अस्ति | लिख्‌-धातुः यदि भ्वादिगणे अभविष्यत्‌, तर्हि लटि "लेखति" इति रूपम्‌ अभविष्यत्‌ | तथा नास्ति एव; तुदादिगणे अस्ति अतः "लिखति” इति रूपं भवति |
४. भ्वादिगणे गुणः सर्वत्र न भवति | तर्हि कुत्र भवति, कुत्र न भवति इति प्रश्नः |


कृष्‌ इत्यस्य धातुद्वयम्‌ अस्ति | एकः कृष्‌-धातुः भ्वादिगणे अस्ति, अपरः कृष्‌-धातुः तुदादिगणे अस्ति | भ्वादिगणे कृष्‌-धातोः "कर्षति" इति रूपं लटि | ऋकारस्य गुणः अर्‌ किल, अतः कृष्‌ → कर्ष्‌ भ्वादिगणे | किन्तु तुदादिगणे अन्तर्भूतः कृष्‌-धातुः लटि "कृषति" इति | नाम ऋकारस्य गुणः तत्र न भवति |
सरलतया उक्तं चेत्‌, कस्मिंश्चित्‌ धातौ इ/ई, उ/ऊ, ऋ/ॠ एषु स्वरेषु एकः अस्ति चेत्‌, तस्य स्वरस्य गुणः भवति | किन्तु तावत्‌ एव वदामः चेत्‌, कुत्रचित्‌ दोषः भवति |

४. भ्वादिगणे गुणः सर्वत्र न भवति | तर्हि कुत्र भवति, कुत्र न भवति इति प्रश्नः |

सरलतया उक्तं चेत्‌, कस्मिंश्चित्‌ धातौ इ/ई, उ/ऊ, ऋ/ॠ एषु स्वरेषु एकः अस्ति चेत्‌, तस्य स्वरस्य गुणः भवति | किन्तु तावत्‌ एव वदामः चेत्‌, कुत्रचित्‌ दोषः भवति |


अतः सम्यक्तया अवगमनार्थं किञ्चित्‌ इतोऽपि वक्तव्यम्‌ अस्ति | अत्र मुख्यतः नियमद्वयम्‌ अस्ति |
अतः सम्यक्तया अवगमनार्थं किञ्चित्‌ इतोऽपि वक्तव्यम्‌ अस्ति | अत्र मुख्यतः नियमद्वयम्‌ अस्ति |




अ) भ्वादिगणे, धातोः अन्तिमः वर्णः इ, ई, उ, ऊ, ऋ, ॠ अस्ति चेत्‌, तस्य वर्णस्य गुणः भवति |
अ) भ्वादिगणे, धातोः अन्तिमः वर्णः इ, ई, उ, ऊ, ऋ, ॠ अस्ति चेत्‌, तस्य वर्णस्य गुणः भवति |
Line 43: Line 54:
अत्र बुध्‌-धातौ उकारः उपधा; कृष्‌ धातौ ऋकारः उपधा | धेयं यत्‌ दीर्घः स्वरः उपधा चेत्‌, तस्य गुणः न भवति | जीव्‌ → जीवति |
अत्र बुध्‌-धातौ उकारः उपधा; कृष्‌ धातौ ऋकारः उपधा | धेयं यत्‌ दीर्घः स्वरः उपधा चेत्‌, तस्य गुणः न भवति | जीव्‌ → जीवति |



५. किमर्थं गुणः भवति भ्वादिगणे, न तु तुदादि गणे ?

५. किमर्थं गुणः भवति भ्वादिगणे, न तु तुदादि गणे ?


पूर्वतने पाठे, अस्माभिः ज्ञातं यत्‌ विकरणप्रत्ययेषु केचन वर्णाः सन्ति ये न तिष्ठन्ति | न तिष्ठन्ति यतः तेषां वर्णानाम्‌ "इत्‌-संज्ञा" भवति, इत्‌-संज्ञा इति कारणतः तेषां लोपः भवति | एभिः इत्‌-संज्ञक-वर्णैः किञ्चित्‌ विशिष्टं कार्यं निर्दिष्टं भवति | कीदृशं कार्यम्‌ इति सम्प्रति पश्याम |
पूर्वतने पाठे, अस्माभिः ज्ञातं यत्‌ विकरणप्रत्ययेषु केचन वर्णाः सन्ति ये न तिष्ठन्ति | न तिष्ठन्ति यतः तेषां वर्णानाम्‌ "इत्‌-संज्ञा" भवति, इत्‌-संज्ञा इति कारणतः तेषां लोपः भवति | एभिः इत्‌-संज्ञक-वर्णैः किञ्चित्‌ विशिष्टं कार्यं निर्दिष्टं भवति | कीदृशं कार्यम्‌ इति सम्प्रति पश्याम |




भ्वादिगणे विकरणप्रत्ययः शप्‌ इति जानीमः | शप्‌ नाम "श्‌ + अ + प्" | लटि केवलम्‌ अकारः तिष्ठति | इत्युक्तौ शकार-पकारयोः वर्णयोः लोपः भवति | द्वौ अपि वर्णौ गच्छतः | गमनानन्तरं, नाम लोपानन्तरं श्‌ प्‌ च किञ्चित्‌ कार्यं कुरुतः | लोपानन्तरं कथं कार्यं स्यात्‌ इति चेत्‌, व्याकरणे कश्चन नियमः अस्ति यत्‌ वर्णस्य लोपानन्तरमपि तस्य लक्षणं तिष्ठति, तस्य सङ्केतः तिष्ठति | तर्हि अनयोः द्वयोः वर्णयोः कार्यं किम्‌ इति चेत्‌—
भ्वादिगणे विकरणप्रत्ययः शप्‌ इति जानीमः | शप्‌ नाम "श्‌ + अ + प्" | लटि केवलम्‌ अकारः तिष्ठति | इत्युक्तौ शकार-पकारयोः वर्णयोः लोपः भवति | द्वौ अपि वर्णौ गच्छतः | गमनानन्तरं, नाम लोपानन्तरं श्‌ प्‌ च किञ्चित्‌ कार्यं कुरुतः | लोपानन्तरं कथं कार्यं स्यात्‌ इति चेत्‌, व्याकरणे कश्चन नियमः अस्ति यत्‌ वर्णस्य लोपानन्तरमपि तस्य लक्षणं तिष्ठति, तस्य सङ्केतः तिष्ठति | तर्हि अनयोः द्वयोः वर्णयोः कार्यं किम्‌ इति चेत्‌—
Line 51: Line 66:
विकरणप्रत्यये श्‌ इत्यस्य कार्यं— गुणस्य कृते प्रेरयति | (धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति |)
विकरणप्रत्यये श्‌ इत्यस्य कार्यं— गुणस्य कृते प्रेरयति | (धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति |)


विकरणप्रत्यये प्‌ इत्यस्य कार्यं— प्‌ नास्ति चेत्‌, गुणस्य कृते अवरोधं करोति | (प्‌ अस्ति चेत्‌, गुणस्य न कोऽपि अवरोधः |)
विकरणप्रत्यये प्‌ इत्यस्य कार्यं— प्‌ नास्ति चेत्‌, गुणस्य कृते अवरोधं करोति | (प्‌ अस्ति चेत्‌, गुणस्य न कोऽपि अवरोधः |)


भ्वादिगणे श्‌ अस्ति, अतः गुणस्य कृते प्रेरणा अस्ति | प्‌ अपि अस्ति, अतः गुणस्य कृते न कोऽपि अवरोधः | अतः गुणः भवति | कृष्‌ + शप्‌ + ति = कर्षति |
भ्वादिगणे श्‌ अस्ति, अतः गुणस्य कृते प्रेरणा अस्ति | प्‌ अपि अस्ति, अतः गुणस्य कृते न कोऽपि अवरोधः | अतः गुणः भवति | कृष्‌ + शप्‌ + ति = कर्षति |
Line 57: Line 72:
तुदादिगणे विकरणप्रत्ययः श इति अस्माभिः ज्ञातम्‌ | श नाम "श्‌ + अ" | तर्हि किं भवति‌ ? शकारः गुणस्य कृते प्रेरयति | परन्तु, तुदादिगणे विकरणप्रत्ययः केवलं श; नाम पकारः नास्ति | पकारः नास्ति चेत्‌, गुणस्य कृते अवरोधः इति उक्तम्‌ | अतः गुणः न भवति | कृष्‌ + श + ति = कृषति |
तुदादिगणे विकरणप्रत्ययः श इति अस्माभिः ज्ञातम्‌ | श नाम "श्‌ + अ" | तर्हि किं भवति‌ ? शकारः गुणस्य कृते प्रेरयति | परन्तु, तुदादिगणे विकरणप्रत्ययः केवलं श; नाम पकारः नास्ति | पकारः नास्ति चेत्‌, गुणस्य कृते अवरोधः इति उक्तम्‌ | अतः गुणः न भवति | कृष्‌ + श + ति = कृषति |



६. धातौ अन्तर्भूतः स्वरः अकारः अस्ति चेत्‌, गुणस्य प्रसक्तिः नास्ति | अतः तत्र भ्वादिगणे अस्ति वा तुदादिगणे अस्ति वा इति वयं ज्ञातुं न शक्नुमः | उदाहरणार्थं पठ्‌ (पठति), पत्‌ (पतति), त्यज्‌ (त्यजति), वद्‌ (वदति) इत्यादीन्‌ धातून्‌ तु गुणाधारेण न ज्ञातुम्‌ अर्हामः | किन्तु लोके एकः मार्गदर्शकः अस्ति— आधिक्येन प्रसिद्धः अकारयुक्तः धातुः अस्ति चेत्‌, भ्वादिगणे अस्ति | नाम एतादृशः (अकारयुक्तः) धातुः परिचितः अस्ति चेत्‌, प्रायः भ्वादिगणे स्यात्‌ | (अपवादः अस्ति चल्‌-धातुः, लटि चलति; अयं धातुः प्रसिद्धः किन्तु तुदादिगणे न तु भ्वादिगणे |)
६. धातौ अन्तर्भूतः स्वरः अकारः अस्ति चेत्‌, गुणस्य प्रसक्तिः नास्ति | अतः तत्र भ्वादिगणे अस्ति वा तुदादिगणे अस्ति वा इति वयं ज्ञातुं न शक्नुमः | उदाहरणार्थं पठ्‌ (पठति), पत्‌ (पतति), त्यज्‌ (त्यजति), वद्‌ (वदति) इत्यादीन्‌ धातून्‌ तु गुणाधारेण न ज्ञातुम्‌ अर्हामः | किन्तु लोके एकः मार्गदर्शकः अस्ति— आधिक्येन प्रसिद्धः अकारयुक्तः धातुः अस्ति चेत्‌, भ्वादिगणे अस्ति | नाम एतादृशः (अकारयुक्तः) धातुः परिचितः अस्ति चेत्‌, प्रायः भ्वादिगणे स्यात्‌ | (अपवादः अस्ति चल्‌-धातुः, लटि चलति; अयं धातुः प्रसिद्धः किन्तु तुदादिगणे न तु भ्वादिगणे |)


७. प्रश्नः उदेति यत्‌ येषां धातूनां गुण-प्रसङ्गः नास्त्येव, तेषां केन आधारेण भ्वादिगणे तुदादिगणे वा इति निर्णयः ? यथा पठ्‌-धातुः किमर्थं भ्वादिगणे ? चल्‌-धातुः किमर्थं तुदादिगणे ? प्रत्युत्तरं प्राप्यते शत्रन्तप्रकरणे | भ्वादिगणे, शतृ-प्रत्ययस्य संयोजनेन, स्त्रियां नुमागमः (नकारः) सर्वत्र भवति | बालिका वदन्ती गच्छति; माता खादन्ती चिन्तयति | भ्वादिगणे, स्त्रियाम्‌ अयं नकारः सर्वदा भवति | परन्तु तुदादिगणे अयं नकारः वैकल्पिकः | बालिका चलती चिन्तयति, बालिका चलन्ती चिन्तयति वा | भ्वादौ तुदादौ च अयं भेदः सर्वत्र अस्ति; शत्रन्तपदेषु भ्वादौ नुमागमः नित्यः; तुदादौ च वैकल्पिकः |
७. प्रश्नः उदेति यत्‌ येषां धातूनां गुण-प्रसङ्गः नास्त्येव, तेषां केन आधारेण भ्वादिगणे तुदादिगणे वा इति निर्णयः ? यथा पठ्‌-धातुः किमर्थं भ्वादिगणे ? चल्‌-धातुः किमर्थं तुदादिगणे ? प्रत्युत्तरं प्राप्यते शत्रन्तप्रकरणे | भ्वादिगणे, शतृ-प्रत्ययस्य संयोजनेन, स्त्रियां नुमागमः (नकारः) सर्वत्र भवति | बालिका वदन्ती गच्छति; माता खादन्ती चिन्तयति | भ्वादिगणे, स्त्रियाम्‌ अयं नकारः सर्वदा भवति | परन्तु तुदादिगणे अयं नकारः वैकल्पिकः | बालिका चलती चिन्तयति, बालिका चलन्ती चिन्तयति वा | भ्वादौ तुदादौ च अयं भेदः सर्वत्र अस्ति; शत्रन्तपदेषु भ्वादौ नुमागमः नित्यः; तुदादौ च वैकल्पिकः |
Line 64: Line 80:




Swarup – August 2012


[https://static.miraheze.org/samskritavyakaranamwiki/1/18/3_-_guNaH.pdf 3 - guNaH.pdf]
<nowiki>---------------------------------</nowiki>


Swarup – August 2012
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].


[https://static.miraheze.org/samskritavyakaranamwiki/1/18/3_-_guNaH.pdf 3 - guNaH.pdf]