01---dhAtugaNaparicayah/4---dhAtugaNAbhyAsaH: Difference between revisions

From Samskrita Vyakaranam
01---dhAtugaNaparicayah/4---dhAtugaNAbhyAsaH
Jump to navigation Jump to search
Content added Content deleted
m (Protected "4 - धातुगणाभ्यासः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
 
Line 1: Line 1:

{{DISPLAYTITLE:4 - धातुगणाभ्यासः}}
{{DISPLAYTITLE:4 - धातुगणाभ्यासः}}
{| class="wikitable mw-collapsible mw-collapsed"
{| class="wikitable mw-collapsible mw-collapsed"
! colspan="2" |धातुगणाभ्यासः ध्वनिमुद्रणानि--
! colspan="2" |धातुगणाभ्यासः ध्वनिमुद्रणानि--
|-
|-
|<big>१)</big>
|<big>१)</big>
Line 19: Line 20:


<big>एतावता धातुगणानां प्रसङ्गे, गुणस्य प्रसङ्गे च बहु किमपि ज्ञातम्‌ ! अधुना अभ्यासः करणीयः; अस्मिन्‌ कोष्ठके धातवः दत्ताः सन्ति, एकैकस्य लट्‌-लकार-रूपम्‌ अपि दत्तं, धात्वर्थः अपि दत्तः | धातुं च लट्‌-लकाररूपं च दृष्ट्वा गणं गणस्य नाम च पूरयतु |</big>
<big>एतावता धातुगणानां प्रसङ्गे, गुणस्य प्रसङ्गे च बहु किमपि ज्ञातम्‌ ! अधुना अभ्यासः करणीयः; अस्मिन्‌ कोष्ठके धातवः दत्ताः सन्ति, एकैकस्य लट्‌-लकार-रूपम्‌ अपि दत्तं, धात्वर्थः अपि दत्तः | धातुं च लट्‌-लकाररूपं च दृष्ट्वा गणं गणस्य नाम च पूरयतु |</big>






Latest revision as of 20:08, 20 July 2021


धातुगणाभ्यासः ध्वनिमुद्रणानि--
१) dasha_dhAtugaNAH-2_+_abhyAsaH _2015-09-23
२) dasha_dhAtugaNAH---abhyAsaH-2_2015-09-30
३) दश धातुगणाः 2014-09-09
४) दश धातुगणाः - 2 - 2014-09-16


एतावता धातुगणानां प्रसङ्गे, गुणस्य प्रसङ्गे च बहु किमपि ज्ञातम्‌ ! अधुना अभ्यासः करणीयः; अस्मिन्‌ कोष्ठके धातवः दत्ताः सन्ति, एकैकस्य लट्‌-लकार-रूपम्‌ अपि दत्तं, धात्वर्थः अपि दत्तः | धातुं च लट्‌-लकाररूपं च दृष्ट्वा गणं गणस्य नाम च पूरयतु |


धातुः क्रियापदम्‌ गणः गणस्य नाम धात्वर्थः
गृज्‌ गर्जति प्रथमः भ्वादिगणः शब्दे
शुच्‌ शोचति शोके
तिल्‌ तिलति स्नेहने
चि चिनोति चयने
शुष्‌ शुष्यति शोषणे
दिश्‌ दिशति अतिसर्जने
विल्‌ वेलयति क्षेपे
मी मीनाति हिंसायाञ्च
कृष्‌ कृषति विलेखने
भी बिभेति भये
हिंस्‌ हिनस्ति हिंसायाम्‌
सिव्‌ सीव्यति तन्तुसन्ताने
धू धुनाति कम्पने
हिंस्‌ हिंसयति हिंसायाम्‌
क्षुद्‌ क्षुणत्ति सम्पेषणे
तन्‌ तनोति विस्तारे
स्पृश्‌ स्पृशति संस्पर्शने
तर्क्‌ तर्कयति भाषायाम्‌
दु दुनोति उपतापे
भृ भरति भरणे
या याति प्रापणे
नी नयति प्रापणे
जॄ जीर्यति वयोहानौ
मा मायते माने
पू पुनाति पवने
भिद् भिनत्ति विदारणे
दरिद्रा दरिद्राति दुर्गतौ
भाज्‌ भाजयति पृथक्कर्मणि
मन्‌ मन्यते ज्ञाने
जि जयति जये
क्लिश्‌ क्लिश्नाति बिबाधने
ह्वृ ह्वरति संवरणे
पुंस्‌ पुंसयति अभिवर्धने
स्ना स्नाति शौचे
जीव्‌ जीवति प्राणधारणे
क्षि क्षिणोति हिंसायाम्‌
दा ददाति दाने
ध्वन्‌ ध्वनयति शब्दे
मुच्‌ मुञ्चति मोक्षणे
धातुः क्रियापदम्‌ गणः गणस्य नाम धात्वर्थः
पृ पृणोति प्रीतौ
गै गायति शब्दे
डी डीयते वहायसा गतौ
भृ बिभर्ति धारणपोषणयोः
भा भाति दीप्तौ
सि सिनोति बन्धने
स्थूल्‌ स्थूलयते परिबृंहणे
क्षुद्‌ क्षुणत्ति सम्पेषणे
पुष्‌ पुष्यति पुष्टौ
वच्‌ वक्ति परिभाषणे
कृ करोति करणे
द्रुह्‌ द्रुह्यति जिघांसायाम्‌
शिक्ष्‌ शिक्षते विद्योपादाने
रच्‌ रचयति प्रतियत्ने
रुच्‌ रोचते दीप्तौ अभिप्रीतौ च
ख्या ख्याति प्रकथने
स्वप्‌ स्वपिति शये
तिज्‌ तेजयति निशाने
ऋण् ऋणोति गतौ
सृज्‌ सृज्यते विसर्गे
राध्‌ राध्नोति संसिद्धौ
कृश्‌‌ कृश्यति तनूकरणे
पा पाति रक्षणे
शिष्‌ शिनष्टि विशेषणे
ज्ञा जानाति अवबोधने
सन्‌ सनोति दाने
वञ्च्‌ वञ्चयते प्रलम्भने
रुद्‌ रोदिति अश्रुविमोचने
मृष्‌ मृष्यति तितिक्षायाम्‌
हा जहाति त्यागे
प्सा प्साति भक्षणे
श्रि श्रयति सेवायाम्‌
तृष्‌ तृष्यति पिपासायाम्‌
स्तृ स्तृणोति आच्छादने
क्षिप्‌ क्षिपति प्रेरणे
द्युत्‌ द्योतते दीप्तौ
छिद्र्‌ छिद्रयति कर्णभेदने
हृ हरति हरणे
विश्‌ विशति प्रवेशने
गमि गमयति गतौ


4_-_dhAtugaNAbhyAsaH.pdf


Swarup July 2012