01---dhAtugaNaparicayah: Difference between revisions

From Samskrita Vyakaranam
01---dhAtugaNaparicayah
Jump to navigation Jump to search
Content added Content deleted
mNo edit summary
No edit summary
Line 1: Line 1:
__NOTITLE__
{| style="text-align:center; width: 100%; height: 50px" ; "margin: 1em 2em 0;"
!
!
!
!
!
![[File:Aiga-right-arrow-bg.jpg|20x20px|right|link=01---dhAtugaNaparicayah/1---dhAtugaNAH]]
|}
{{DISPLAYTITLE:धातुगण-परिचयः}}
{{DISPLAYTITLE:धातुगण-परिचयः}}



Revision as of 04:35, 8 July 2021


धातुगण-परिचयः

स्वागतम्‌ !


ये जनाः धातुगणानां विषये न जानन्ति, अथवा न्यूनं जानन्ति, ते एतं धातुगणस्य परिचय-पाठम्‌ अवश्यं पठेयुः | अत्र न केवलं गणस्य, अपि तु गुणस्य परिचयः अपि भवति | "गुणः" कश्चन विशेषः शब्दः (पारिभाषिक-शब्दः) व्याकरणे | अत्र गुणस्य परिचयः दीयते-- अतः अयं विषयः नूतनः चेत्‌, पाठम्‌ अवश्यं पठतु | अस्मिन्‌ पाठे चत्वारः अध्यायाः सन्ति | प्रथमे अध्याये धातुगणाः के इति सूच्यते; द्वितीये अध्याये धातुगणम्‌ अनुसृत्य कथं तिङन्तं पदं निर्मीयते इति विषये काचित्‌ चर्चा; तृतीये अध्याये गुणस्य परिचयः भवति | तत्र गणगुणयोः सम्बन्धः कः इत्यस्मिन्‌ विषये अपि चर्चा भवति | चतुर्थे अध्याये सम्पादितं ज्ञानम्‌ अवलम्ब्य गणानाम्‌ अभ्यासः क्रियते |


क्रमेण इमे चत्वारः पाठाः पठ्यन्ताम्‌—

०१ - धातुगणाः
०२ - धातुगण-परिचयः
०३ - गुणः
०४ - धातुगणाभ्यासः