01---dhAtugaNaparicayah: Difference between revisions

From Samskrita Vyakaranam
01---dhAtugaNaparicayah
Jump to navigation Jump to search
Content added Content deleted
No edit summary
m (Protected "धातुगण-परिचयः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(26 intermediate revisions by 5 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:धातुगण-परिचयः}}
स्वागतम्‌ !


<big>स्वागतम्‌ !</big>
ये जनाः धातुगणानां विषये न जानन्ति, अथवा न्यूनं जानन्ति, ते एतं धातुगणस्य परिचय-पाठम्‌ अवश्यं पठेयुः | अत्र न केवलं गणस्य, अपि तु गुणस्य परिचयः अपि भवति | "गुणः" कश्चन विशेषः शब्दः (पारिभाषिक-शब्दः) व्याकरणे | अत्र गुणस्य परिचयः दीयते-- अतः अयं विषयः नूतनः चेत्‌, पाठम्‌ अवश्यं पठतु | अस्मिन्‌ पाठे चत्वारः अध्यायाः सन्ति | प्रथमे अध्याये धातुगणाः के इति सूच्यते; द्वितीये अध्याये धातुगणम्‌ अनुसृत्य कथं तिङन्तं पदं निर्मीयते इति विषये काचित्‌ चर्चा; तृतीये अध्याये गुणस्य परिचयः भवति | तत्र गणगुणयोः सम्बन्धः कः इत्यस्मिन्‌ विषये अपि चर्चा भवति | चतुर्थे अध्याये सम्पादितं ज्ञानम्‌ अवलम्ब्य गणानाम्‌ अभ्यासः क्रियते |


<big><br />
ये जनाः धातुगणानां विषये न जानन्ति, अथवा न्यूनं जानन्ति, ते एतं धातुगणस्य परिचय-पाठम्‌ अवश्यं पठेयुः | अत्र न केवलं गणस्य, अपि तु गुणस्य परिचयः अपि भवति | "गुणः" कश्चन विशेषः शब्दः (पारिभाषिक-शब्दः) व्याकरणे | अत्र गुणस्य परिचयः दीयते-- अतः अयं विषयः नूतनः चेत्‌, पाठम्‌ अवश्यं पठतु | अस्मिन्‌ पाठे चत्वारः अध्यायाः सन्ति | प्रथमे अध्याये धातुगणाः के इति सूच्यते; द्वितीये अध्याये धातुगणम्‌ अनुसृत्य कथं तिङन्तं पदं निर्मीयते इति विषये काचित्‌ चर्चा; तृतीये अध्याये गुणस्य परिचयः भवति | तत्र गणगुणयोः सम्बन्धः कः इत्यस्मिन्‌ विषये अपि चर्चा भवति | चतुर्थे अध्याये सम्पादितं ज्ञानम्‌ अवलम्ब्य गणानाम्‌ अभ्यासः क्रियते |</big>


<big><br /></big>
Subpages (4): [[1 - धातुगणाः]] [[2 - धातुगण-परिचयः]] [[3 - गुणः]] [[4 - धातुगणाभ्यासः]]

<big>क्रमेण इमे चत्वारः पाठाः पठ्यन्ताम्‌—</big>
{| class="wikitable"
|+
|[[01---dhAtugaNaparicayah/1---dhAtugaNAH|<big>०१ - धातुगणाः</big>]]
|-
|[[01---dhAtugaNaparicayah/2---dhAtugaNa-paricayaH|<big>०२ - धातुगण-परिचयः</big>]]
|-
|[[01---dhAtugaNaparicayah/3---guNaH|<big>०३ - गुणः</big>]]
|-
|[[01---dhAtugaNaparicayah/4---dhAtugaNAbhyAsaH|<big>०४ - धातुगणाभ्यासः</big>]]
|}
<big><br /></big>

Latest revision as of 19:10, 8 July 2021


स्वागतम्‌ !


ये जनाः धातुगणानां विषये न जानन्ति, अथवा न्यूनं जानन्ति, ते एतं धातुगणस्य परिचय-पाठम्‌ अवश्यं पठेयुः | अत्र न केवलं गणस्य, अपि तु गुणस्य परिचयः अपि भवति | "गुणः" कश्चन विशेषः शब्दः (पारिभाषिक-शब्दः) व्याकरणे | अत्र गुणस्य परिचयः दीयते-- अतः अयं विषयः नूतनः चेत्‌, पाठम्‌ अवश्यं पठतु | अस्मिन्‌ पाठे चत्वारः अध्यायाः सन्ति | प्रथमे अध्याये धातुगणाः के इति सूच्यते; द्वितीये अध्याये धातुगणम्‌ अनुसृत्य कथं तिङन्तं पदं निर्मीयते इति विषये काचित्‌ चर्चा; तृतीये अध्याये गुणस्य परिचयः भवति | तत्र गणगुणयोः सम्बन्धः कः इत्यस्मिन्‌ विषये अपि चर्चा भवति | चतुर्थे अध्याये सम्पादितं ज्ञानम्‌ अवलम्ब्य गणानाम्‌ अभ्यासः क्रियते |


क्रमेण इमे चत्वारः पाठाः पठ्यन्ताम्‌—

०१ - धातुगणाः
०२ - धातुगण-परिचयः
०३ - गुणः
०४ - धातुगणाभ्यासः