01---dhAtugaNaparicayah: Difference between revisions

From Samskrita Vyakaranam
01---dhAtugaNaparicayah
Jump to navigation Jump to search
Content added Content deleted
No edit summary
m (Protected "धातुगण-परिचयः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(27 intermediate revisions by 5 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:धातुगण-परिचयः}}
स्वागतम्‌ !


<big>स्वागतम्‌ !</big>
ये जनाः धातुगणानां विषये न जानन्ति, अथवा न्यूनं जानन्ति, ते एतं धातुगणस्य परिचय-पाठम्‌ अवश्यं पठेयुः | अत्र न केवलं गणस्य, अपि तु गुणस्य परिचयः अपि भवति | "गुणः" कश्चन विशेषः शब्दः (पारिभाषिक-शब्दः) व्याकरणे | अत्र गुणस्य परिचयः दीयते-- अतः अयं विषयः नूतनः चेत्‌, पाठम्‌ अवश्यं पठतु | अस्मिन्‌ पाठे चत्वारः अध्यायाः सन्ति | प्रथमे अध्याये धातुगणाः के इति सूच्यते; द्वितीये अध्याये धातुगणम्‌ अनुसृत्य कथं तिङन्तं पदं निर्मीयते इति विषये काचित्‌ चर्चा; तृतीये अध्याये गुणस्य परिचयः भवति | तत्र गणगुणयोः सम्बन्धः कः इत्यस्मिन्‌ विषये अपि चर्चा भवति | चतुर्थे अध्याये सम्पादितं ज्ञानम्‌ अवलम्ब्य गणानाम्‌ अभ्यासः क्रियते |


<big><br />
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
ये जनाः धातुगणानां विषये न जानन्ति, अथवा न्यूनं जानन्ति, ते एतं धातुगणस्य परिचय-पाठम्‌ अवश्यं पठेयुः | अत्र न केवलं गणस्य, अपि तु गुणस्य परिचयः अपि भवति | "गुणः" कश्चन विशेषः शब्दः (पारिभाषिक-शब्दः) व्याकरणे | अत्र गुणस्य परिचयः दीयते-- अतः अयं विषयः नूतनः चेत्‌, पाठम्‌ अवश्यं पठतु | अस्मिन्‌ पाठे चत्वारः अध्यायाः सन्ति | प्रथमे अध्याये धातुगणाः के इति सूच्यते; द्वितीये अध्याये धातुगणम्‌ अनुसृत्य कथं तिङन्तं पदं निर्मीयते इति विषये काचित्‌ चर्चा; तृतीये अध्याये गुणस्य परिचयः भवति | तत्र गणगुणयोः सम्बन्धः कः इत्यस्मिन्‌ विषये अपि चर्चा भवति | चतुर्थे अध्याये सम्पादितं ज्ञानम्‌ अवलम्ब्य गणानाम्‌ अभ्यासः क्रियते |</big>


<big><br /></big>
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.


<big>क्रमेण इमे चत्वारः पाठाः पठ्यन्ताम्‌—</big>
To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.
{| class="wikitable"
[[वर्गः:धातुगण-परिचयः]]
|+
|[[01---dhAtugaNaparicayah/1---dhAtugaNAH|<big>०१ - धातुगणाः</big>]]
|-
|[[01---dhAtugaNaparicayah/2---dhAtugaNa-paricayaH|<big>०२ - धातुगण-परिचयः</big>]]
|-
|[[01---dhAtugaNaparicayah/3---guNaH|<big>०३ - गुणः</big>]]
|-
|[[01---dhAtugaNaparicayah/4---dhAtugaNAbhyAsaH|<big>०४ - धातुगणाभ्यासः</big>]]
|}
<big><br /></big>

Latest revision as of 19:10, 8 July 2021


स्वागतम्‌ !


ये जनाः धातुगणानां विषये न जानन्ति, अथवा न्यूनं जानन्ति, ते एतं धातुगणस्य परिचय-पाठम्‌ अवश्यं पठेयुः | अत्र न केवलं गणस्य, अपि तु गुणस्य परिचयः अपि भवति | "गुणः" कश्चन विशेषः शब्दः (पारिभाषिक-शब्दः) व्याकरणे | अत्र गुणस्य परिचयः दीयते-- अतः अयं विषयः नूतनः चेत्‌, पाठम्‌ अवश्यं पठतु | अस्मिन्‌ पाठे चत्वारः अध्यायाः सन्ति | प्रथमे अध्याये धातुगणाः के इति सूच्यते; द्वितीये अध्याये धातुगणम्‌ अनुसृत्य कथं तिङन्तं पदं निर्मीयते इति विषये काचित्‌ चर्चा; तृतीये अध्याये गुणस्य परिचयः भवति | तत्र गणगुणयोः सम्बन्धः कः इत्यस्मिन्‌ विषये अपि चर्चा भवति | चतुर्थे अध्याये सम्पादितं ज्ञानम्‌ अवलम्ब्य गणानाम्‌ अभ्यासः क्रियते |


क्रमेण इमे चत्वारः पाठाः पठ्यन्ताम्‌—

०१ - धातुगणाः
०२ - धातुगण-परिचयः
०३ - गुणः
०४ - धातुगणाभ्यासः