02---asmAkaM-mUla-yantrANi/1---mAheshvarANi-sUtrANi: Difference between revisions

From Samskrita Vyakaranam
02---asmAkaM-mUla-yantrANi/1---mAheshvarANi-sUtrANi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(30 intermediate revisions by 4 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:1 - माहेश्वराणि सूत्राणि}}
[[mAheshvarANi-sUtrANi_2015-10-07]]https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/04_mAheshvarANi-sUtrANi_2015-10-07.mp3https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/04_mAheshvarANi-sUtrANi_2015-10-07.mp3

{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणम्
|-
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/04_mAheshvarANi-sUtrANi_2015-10-07.mp3 mAheshvarANi-sUtrANi_2015-10-07]
|}<big><br />ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति, सर्वप्रथमं भीतिः मास्तु ! अस्मिन्‌ सारल्यम्‌ अस्ति, अपि च सौन्दर्यम्‌ | अधुना यत्‌ अधः लिखितम्‌ अस्ति तत्‌ पठित्वा यावत्‌ शक्यम्‌ अवगच्छन्तु; अग्रे गत्वा पाठेषु एषां सूत्राणां महत्त्वं प्रकटं भविष्यति | इमानि चतुर्दश माहेश्वराणि सूत्राणि—</big>

<big><br />अ इ उण्‌ | ऋ ऌक्‌ | ए ओङ्‌ | ऐ औच्‌ | ह य व रट्‌ | लण्‌ | ञ म ङ ण नम्‌ | झ भञ्‌ | घ ढ धष्‌ | ज ब ग ड दश्‌ | ख फ छ ठ थ च ट तव्‌ | क पय्‌ | श ष सर्‌ | हल्‌ |</big>


<big>उपरि चतुर्दश "वाक्यानि" लिखितानि; प्रत्येकं वाक्यम्‌ एकं सूत्रम्‌ |</big>

<big>सर्वे वर्णमालां जानीयुः | अत्र वर्णमालायाः नूतनम्‌ आयोजनम्‌ इति चिन्तयन्तु | आयोजनस्य आधारः '''प्रत्याहारः''' |</big>
<big><br /></big><big><br />'''प्रत्याहारः''' इत्युक्तौ वर्णानां समूहः | प्रत्येकं प्रत्याहारस्य अन्ते इत्‌-संज्ञक-वर्णः स्थितः | अयम्‌ इत्‌-संज्ञक-वर्णः प्रत्याहारस्य सीमारेखा भवति | प्रत्याहारः नाम सङ्ग्रहः; अस्मिन्‌ सङ्ग्रहे इत्‌-संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयम्‌ | ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति | तदा अपगच्छन्ति |</big>

<big><br />यथा—</big>

<big>अण्‌ = अ, इ, उ</big>

<big>ऋक्‌ = ऋ, ऌ</big>

<big>अक्‌ = अ, इ, उ, ऋ, ऌ</big>

<big>एङ्‌ = ए, ओ</big>

<big>एच्‌ = ए, ओ, ऐ, औ</big>

<big>झष्‌ = झ, भ, घ, ढ, ध</big>

<big>जश्‌ = ज, ब, ग, ड, द</big>

<big>अच्‌ = अ, इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ (सर्वे स्वराः)</big>

<big>हल्‌ = सर्वाणि व्यञ्जनानि</big>

<big>अल्‌ = सर्वे वर्णाः (सर्वे स्वराः + सर्वाणि व्यञ्जनानि)</big>


<big><br />अवधेयम्—</big>



<big>१. स्वराः</big>

<big>अ, इ, उ, ऋ = एषु प्रत्येकम्‌ अष्टादशानां वर्णानां प्रतिनिधिः (ह्रस्वः, दीर्घः, प्लुतः; उदात्तः, अनुदात्तः, स्वरितः; अनुनासिकः, अननुनासिकः च | 3 x 3 x 2 = 18 |) यथा अनुनासिक-उदात्त-ह्रस्व-अकारः, अननुनासिक-उदात्त-ह्रस्व-इकारः, अनुनासिक-अनुदात्त-ह्रस्व-उकारः, अननुनासिक-अनुदात्त-ह्रस्व-ऋकारः; तदा पुनः अनुनासिक-स्वरित-ह्रस्व-अकारः, इत्यादीनि रूपाणि |</big>

<big>ऌ = अयं द्वादशानां प्रतिनिधिः (यतः अस्य वर्णस्य दीर्घरूपं नास्ति | 2 x 3 x 2 = 12 |)</big>

<big>ए, ओ, ऐ, औ = एषु प्रत्येकम्‌ द्वादशानां वर्णानां प्रतिनिधिः (यतः एषां ह्रस्वरूपं नास्ति | 2 x 3 x 2 = 12 |)</big>


<big>२. व्यञ्जनानि</big>

<big>उच्चारणार्थं‌ सर्वेषु एव हल्‌-वर्णेषु अकारः योजितः वर्तते | माहेश्वरसूत्रेषु वस्तुतः "य" इत्युक्ते "य्‌", “ब" इत्युक्ते "ब्‌", एवं च सर्वे हल्‌-वर्णाः तथा |</big>



<big><br />
'''अभ्यासः'''</big>

<big>अस्माकं सर्वेषां कृते अस्मिन्‌ विषये अभ्यासः अपेक्षितः | यतोहि माहेश्वराणि सूत्राणि च प्रमुखाः प्रत्याहाराश्च मनसि सन्ति चेत्‌ महान्‌ लाभः | किन्तु कथं साधनीयम्‌ ? तदर्थम्‌ अस्माकं चित्रा-भगिन्या निर्मितम्‌ एकं सुन्दरयन्त्रं येन प्रत्याहाराः आनन्देन अध्येतुं शक्याः | सर्वे अवश्यं गत्वा अवलोकयन्तु -- अन्तर्जाले स्थलम्‌ [http://quizlet.com/_qyy8z अत्रास्ति] | बालकानां कृते निर्मितवती, किन्तु अस्माकं कृतेऽपि नितरां व्यावहारिकम्‌ ! तत्र flash cards, क्रीडाः, परीक्षा इत्यादिकं लभ्यन्ते |</big>




'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/b/b5/%E0%A5%A6%E0%A5%A7_-_%E0%A4%AE%E0%A4%BE%E0%A4%B9%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF_%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF%2C_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B9%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%83_%E0%A4%9A.pdf ०१ - माहेश्वराणि सूत्राणि, प्रत्याहाराः च]</big>'''

<big>Swarup – June 2013</big>




<big><br /></big>

Latest revision as of 00:00, 24 February 2022


ध्वनिमुद्रणम्
mAheshvarANi-sUtrANi_2015-10-07


ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति, सर्वप्रथमं भीतिः मास्तु ! अस्मिन्‌ सारल्यम्‌ अस्ति, अपि च सौन्दर्यम्‌ | अधुना यत्‌ अधः लिखितम्‌ अस्ति तत्‌ पठित्वा यावत्‌ शक्यम्‌ अवगच्छन्तु; अग्रे गत्वा पाठेषु एषां सूत्राणां महत्त्वं प्रकटं भविष्यति | इमानि चतुर्दश माहेश्वराणि सूत्राणि—


अ इ उण्‌ | ऋ ऌक्‌ | ए ओङ्‌ | ऐ औच्‌ | ह य व रट्‌ | लण्‌ | ञ म ङ ण नम्‌ | झ भञ्‌ | घ ढ धष्‌ | ज ब ग ड दश्‌ | ख फ छ ठ थ च ट तव्‌ | क पय्‌ | श ष सर्‌ | हल्‌ |


उपरि चतुर्दश "वाक्यानि" लिखितानि; प्रत्येकं वाक्यम्‌ एकं सूत्रम्‌ |

सर्वे वर्णमालां जानीयुः | अत्र वर्णमालायाः नूतनम्‌ आयोजनम्‌ इति चिन्तयन्तु | आयोजनस्य आधारः प्रत्याहारः |

प्रत्याहारः इत्युक्तौ वर्णानां समूहः | प्रत्येकं प्रत्याहारस्य अन्ते इत्‌-संज्ञक-वर्णः स्थितः | अयम्‌ इत्‌-संज्ञक-वर्णः प्रत्याहारस्य सीमारेखा भवति | प्रत्याहारः नाम सङ्ग्रहः; अस्मिन्‌ सङ्ग्रहे इत्‌-संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयम्‌ | ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति | तदा अपगच्छन्ति |


यथा—

अण्‌ = अ, इ, उ

ऋक्‌ = ऋ, ऌ

अक्‌ = अ, इ, उ, ऋ, ऌ

एङ्‌ = ए, ओ

एच्‌ = ए, ओ, ऐ, औ

झष्‌ = झ, भ, घ, ढ, ध

जश्‌ = ज, ब, ग, ड, द

अच्‌ = अ, इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ (सर्वे स्वराः)

हल्‌ = सर्वाणि व्यञ्जनानि

अल्‌ = सर्वे वर्णाः (सर्वे स्वराः + सर्वाणि व्यञ्जनानि)



अवधेयम्—


१. स्वराः

अ, इ, उ, ऋ = एषु प्रत्येकम्‌ अष्टादशानां वर्णानां प्रतिनिधिः (ह्रस्वः, दीर्घः, प्लुतः; उदात्तः, अनुदात्तः, स्वरितः; अनुनासिकः, अननुनासिकः च | 3 x 3 x 2 = 18 |) यथा अनुनासिक-उदात्त-ह्रस्व-अकारः, अननुनासिक-उदात्त-ह्रस्व-इकारः, अनुनासिक-अनुदात्त-ह्रस्व-उकारः, अननुनासिक-अनुदात्त-ह्रस्व-ऋकारः; तदा पुनः अनुनासिक-स्वरित-ह्रस्व-अकारः, इत्यादीनि रूपाणि |

ऌ = अयं द्वादशानां प्रतिनिधिः (यतः अस्य वर्णस्य दीर्घरूपं नास्ति | 2 x 3 x 2 = 12 |)

ए, ओ, ऐ, औ = एषु प्रत्येकम्‌ द्वादशानां वर्णानां प्रतिनिधिः (यतः एषां ह्रस्वरूपं नास्ति | 2 x 3 x 2 = 12 |)


२. व्यञ्जनानि

उच्चारणार्थं‌ सर्वेषु एव हल्‌-वर्णेषु अकारः योजितः वर्तते | माहेश्वरसूत्रेषु वस्तुतः "य" इत्युक्ते "य्‌", “ब" इत्युक्ते "ब्‌", एवं च सर्वे हल्‌-वर्णाः तथा |



अभ्यासः

अस्माकं सर्वेषां कृते अस्मिन्‌ विषये अभ्यासः अपेक्षितः | यतोहि माहेश्वराणि सूत्राणि च प्रमुखाः प्रत्याहाराश्च मनसि सन्ति चेत्‌ महान्‌ लाभः | किन्तु कथं साधनीयम्‌ ? तदर्थम्‌ अस्माकं चित्रा-भगिन्या निर्मितम्‌ एकं सुन्दरयन्त्रं येन प्रत्याहाराः आनन्देन अध्येतुं शक्याः | सर्वे अवश्यं गत्वा अवलोकयन्तु -- अन्तर्जाले स्थलम्‌ अत्रास्ति | बालकानां कृते निर्मितवती, किन्तु अस्माकं कृतेऽपि नितरां व्यावहारिकम्‌ ! तत्र flash cards, क्रीडाः, परीक्षा इत्यादिकं लभ्यन्ते |



०१ - माहेश्वराणि सूत्राणि, प्रत्याहाराः च

Swarup – June 2013