02---asmAkaM-mUla-yantrANi/1---mAheshvarANi-sUtrANi: Difference between revisions

From Samskrita Vyakaranam
02---asmAkaM-mUla-yantrANi/1---mAheshvarANi-sUtrANi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(25 intermediate revisions by 4 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:1 - माहेश्वराणि सूत्राणि}}
{| class="wikitable"

|+
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणम्
!ध्वनिमुद्रणम्
|-
|-
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/04_mAheshvarANi-sUtrANi_2015-10-07.mp3 mAheshvarANi-sUtrANi_2015-10-07]
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/04_mAheshvarANi-sUtrANi_2015-10-07.mp3 mAheshvarANi-sUtrANi_2015-10-07]
|}<big><br />ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति, सर्वप्रथमं भीतिः मास्तु ! अस्मिन्‌ सारल्यम्‌ अस्ति, अपि च सौन्दर्यम्‌ | अधुना यत्‌ अधः लिखितम्‌ अस्ति तत्‌ पठित्वा यावत्‌ शक्यम्‌ अवगच्छन्तु; अग्रे गत्वा पाठेषु एषां सूत्राणां महत्त्वं प्रकटं भविष्यति | इमानि चतुर्दश माहेश्वराणि सूत्राणि—</big>
|}

<big><br />अ इ उण्‌ | ऋ ऌक्‌ | ए ओङ्‌ | ऐ औच्‌ | ह य व रट्‌ | लण्‌ | ञ म ङ ण नम्‌ | झ भञ्‌ | घ ढ धष्‌ | ज ब ग ड दश्‌ | ख फ छ ठ थ च ट तव्‌ | क पय्‌ | श ष सर्‌ | हल्‌ |</big>


<big>उपरि चतुर्दश "वाक्यानि" लिखितानि; प्रत्येकं वाक्यम्‌ एकं सूत्रम्‌ |</big>

<big>सर्वे वर्णमालां जानीयुः | अत्र वर्णमालायाः नूतनम्‌ आयोजनम्‌ इति चिन्तयन्तु | आयोजनस्य आधारः '''प्रत्याहारः''' |</big>
<big><br /></big><big><br />'''प्रत्याहारः''' इत्युक्तौ वर्णानां समूहः | प्रत्येकं प्रत्याहारस्य अन्ते इत्‌-संज्ञक-वर्णः स्थितः | अयम्‌ इत्‌-संज्ञक-वर्णः प्रत्याहारस्य सीमारेखा भवति | प्रत्याहारः नाम सङ्ग्रहः; अस्मिन्‌ सङ्ग्रहे इत्‌-संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयम्‌ | ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति | तदा अपगच्छन्ति |</big>


<big><br />यथा—</big>


<big>अण्‌ = अ, इ, उ</big>
ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति, सर्वप्रथमं भीतिः मास्तु ! अस्मिन्‌ सारल्यम्‌ अस्ति, अपि च सौन्दर्यम्‌ | अधुना यत्‌ अधः लिखितम्‌ अस्ति तत्‌ पठित्वा यावत्‌ शक्यम्‌ अवगच्छन्तु; अग्रे गत्वा पाठेषु एषां सूत्राणां महत्त्वं प्रकटं भविष्यति | इमानि चतुर्दश माहेश्वराणि सूत्राणि—


<big>ऋक्‌ = ऋ, ऌ</big>


<big>अक्‌ = अ, इ, उ, ऋ, ऌ</big>
अ इ उण्‌ | ऋ ऌक्‌ | ए ओङ्‌ | ऐ औच्‌ | ह य व रट्‌ | लण्‌ | ञ म ङ ण नम्‌ | झ भञ्‌ | घ ढ धष्‌ | ज ब ग ड दश्‌ | ख फ छ ठ थ च ट तव्‌ | क पय्‌ | श ष सर्‌ | हल्‌ |


<big>एङ्‌ = ए, ओ</big>
उपरि चतुर्दश "वाक्यानि" लिखितानि; प्रत्येकं वाक्यम्‌ एकं सूत्रम्‌ |


<big>एच्‌ = ए, ओ, ऐ, औ</big>
सर्वे वर्णमालां जानीयुः | अत्र वर्णमालायाः नूतनम्‌ आयोजनम्‌ इति चिन्तयन्तु | आयोजनस्य आधारः '''प्रत्याहारः''' |


<big>झष्‌ = झ, भ, घ, ढ, ध</big>


<big>जश्‌ = ज, ब, ग, ड, द</big>
'''प्रत्याहारः''' इत्युक्ते वर्णानां समूहः | प्रत्येकं प्रत्याहारस्य अन्ते इत्‌-संज्ञक-वर्णः स्थितः | अयम्‌ इत्‌-संज्ञक-वर्णः प्रत्याहारस्य सीमारेखा भवति | प्रत्याहारः नाम सङ्ग्रहः; अस्मिन्‌ सङ्ग्रहे इत्‌-संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयम्‌ | ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति | तदा अपगच्छन्ति |


<big>अच्‌ = अ, इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ (सर्वे स्वराः)</big>


<big>हल्‌ = सर्वाणि व्यञ्जनानि</big>
यथा—


<big>अल्‌ = सर्वे वर्णाः (सर्वे स्वराः + सर्वाणि व्यञ्जनानि)</big>
अण्‌ = अ, इ, उ


ऋक्‌ = ऋ, ऌ


<big><br />अवधेयम्—</big>
अक्‌ = अ, इ, उ, ऋ, ऌ


एङ्‌ = ए, ओ


एच्‌ = ए, ओ, ऐ, औ


<big>१. स्वराः</big>
झष्‌ = झ, भ, घ, ढ, ध


<big>अ, इ, उ, ऋ = एषु प्रत्येकम्‌ अष्टादशानां वर्णानां प्रतिनिधिः (ह्रस्वः, दीर्घः, प्लुतः; उदात्तः, अनुदात्तः, स्वरितः; अनुनासिकः, अननुनासिकः च | 3 x 3 x 2 = 18 |) यथा अनुनासिक-उदात्त-ह्रस्व-अकारः, अननुनासिक-उदात्त-ह्रस्व-इकारः, अनुनासिक-अनुदात्त-ह्रस्व-उकारः, अननुनासिक-अनुदात्त-ह्रस्व-ऋकारः; तदा पुनः अनुनासिक-स्वरित-ह्रस्व-अकारः, इत्यादीनि रूपाणि |</big>
जश्‌ = ज, ब, ग, ड, द


<big>ऌ = अयं द्वादशानां प्रतिनिधिः (यतः अस्य वर्णस्य दीर्घरूपं नास्ति | 2 x 3 x 2 = 12 |)</big>
अच्‌ = अ, इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ (सर्वे स्वराः)


<big>ए, ओ, ऐ, औ = एषु प्रत्येकम्‌ द्वादशानां वर्णानां प्रतिनिधिः (यतः एषां ह्रस्वरूपं नास्ति | 2 x 3 x 2 = 12 |)</big>
हल्‌ = सर्वाणि व्यञ्जनानि


अल्‌ = सर्वे वर्णाः (सर्वे स्वराः + सर्वाणि व्यञ्जनानि)


<big>२. व्यञ्जनानि</big>


<big>उच्चारणार्थं‌ सर्वेषु एव हल्‌-वर्णेषु अकारः योजितः वर्तते | माहेश्वरसूत्रेषु वस्तुतः "य" इत्युक्ते "य्‌", “ब" इत्युक्ते "ब्‌", एवं च सर्वे हल्‌-वर्णाः तथा |</big>
अवधेयम्—


१. स्वराः


अ, इ, उ, ऋ = एषु प्रत्येकम्‌ अष्टादशानां वर्णानां प्रतिनिधिः (ह्रस्वः, दीर्घः, प्लुतः; उदात्तः, अनुदात्तः, स्वरितः; अनुनासिकः, अननुनासिकः च | 3 x 3 x 2 = 18 |) यथा अनुनासिक-उदात्त-ह्रस्व-अकारः, अननुनासिक-उदात्त-ह्रस्व-इकारः, अनुनासिक-अनुदात्त-ह्रस्व-उकारः, अननुनासिक-अनुदात्त-ह्रस्व-ऋकारः; तदा पुनः अनुनासिक-स्वरित-ह्रस्व-अकारः, इत्यादीनि रूपाणि |


<big><br />
ऌ = अयं द्वादशानां प्रतिनिधिः (यतः अस्य वर्णस्य दीर्घरूपं नास्ति | 2 x 3 x 2 = 12 |)
'''अभ्यासः'''</big>


<big>अस्माकं सर्वेषां कृते अस्मिन्‌ विषये अभ्यासः अपेक्षितः | यतोहि माहेश्वराणि सूत्राणि च प्रमुखाः प्रत्याहाराश्च मनसि सन्ति चेत्‌ महान्‌ लाभः | किन्तु कथं साधनीयम्‌ ? तदर्थम्‌ अस्माकं चित्रा-भगिन्या निर्मितम्‌ एकं सुन्दरयन्त्रं येन प्रत्याहाराः आनन्देन अध्येतुं शक्याः | सर्वे अवश्यं गत्वा अवलोकयन्तु -- अन्तर्जाले स्थलम्‌ [http://quizlet.com/_qyy8z अत्रास्ति] | बालकानां कृते निर्मितवती, किन्तु अस्माकं कृतेऽपि नितरां व्यावहारिकम्‌ ! तत्र flash cards, क्रीडाः, परीक्षा इत्यादिकं लभ्यन्ते |</big>
ए, ओ, ऐ, औ = एषु प्रत्येकम्‌ द्वादशानां वर्णानां प्रतिनिधिः (यतः एषां ह्रस्वरूपं नास्ति | 2 x 3 x 2 = 12 |)




'''अभ्यासः'''


अस्माकं सर्वेषां कृते अस्मिन्‌ विषये अभ्यासः अपेक्षितः | यतोहि माहेश्वराणि सूत्राणि च प्रमुखाः प्रत्याहाराश्च मनसि सन्ति चेत्‌ महान्‌ लाभः | किन्तु कथं साधनीयम्‌ ? तदर्थम्‌ अस्माकं चित्रा-भगिन्या निर्मितम्‌ एकं सुन्दरयन्त्रं येन प्रत्याहाराः आनन्देन अध्येतुं शक्याः | सर्वे अवश्यं गत्वा अवलोकयन्तु -- अन्तर्जाले स्थलम्‌ [http://quizlet.com/_qyy8z अत्रास्ति] | बालकानां कृते निर्मितवती, किन्तु अस्माकं कृतेऽपि नितरां व्यावहारिकम्‌ ! तत्र flash cards, क्रीडाः, परीक्षा इत्यादिकं लभ्यन्ते |


'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/b/b5/%E0%A5%A6%E0%A5%A7_-_%E0%A4%AE%E0%A4%BE%E0%A4%B9%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF_%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF%2C_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B9%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%83_%E0%A4%9A.pdf ०१ - माहेश्वराणि सूत्राणि, प्रत्याहाराः च]</big>'''
[Swarup – June 2013]


<big>Swarup – June 2013</big>


<nowiki>---------------------------------</nowiki>


धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.


Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here]].


<big><br /></big>
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].

Latest revision as of 00:00, 24 February 2022


ध्वनिमुद्रणम्
mAheshvarANi-sUtrANi_2015-10-07


ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति, सर्वप्रथमं भीतिः मास्तु ! अस्मिन्‌ सारल्यम्‌ अस्ति, अपि च सौन्दर्यम्‌ | अधुना यत्‌ अधः लिखितम्‌ अस्ति तत्‌ पठित्वा यावत्‌ शक्यम्‌ अवगच्छन्तु; अग्रे गत्वा पाठेषु एषां सूत्राणां महत्त्वं प्रकटं भविष्यति | इमानि चतुर्दश माहेश्वराणि सूत्राणि—


अ इ उण्‌ | ऋ ऌक्‌ | ए ओङ्‌ | ऐ औच्‌ | ह य व रट्‌ | लण्‌ | ञ म ङ ण नम्‌ | झ भञ्‌ | घ ढ धष्‌ | ज ब ग ड दश्‌ | ख फ छ ठ थ च ट तव्‌ | क पय्‌ | श ष सर्‌ | हल्‌ |


उपरि चतुर्दश "वाक्यानि" लिखितानि; प्रत्येकं वाक्यम्‌ एकं सूत्रम्‌ |

सर्वे वर्णमालां जानीयुः | अत्र वर्णमालायाः नूतनम्‌ आयोजनम्‌ इति चिन्तयन्तु | आयोजनस्य आधारः प्रत्याहारः |

प्रत्याहारः इत्युक्तौ वर्णानां समूहः | प्रत्येकं प्रत्याहारस्य अन्ते इत्‌-संज्ञक-वर्णः स्थितः | अयम्‌ इत्‌-संज्ञक-वर्णः प्रत्याहारस्य सीमारेखा भवति | प्रत्याहारः नाम सङ्ग्रहः; अस्मिन्‌ सङ्ग्रहे इत्‌-संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयम्‌ | ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति | तदा अपगच्छन्ति |


यथा—

अण्‌ = अ, इ, उ

ऋक्‌ = ऋ, ऌ

अक्‌ = अ, इ, उ, ऋ, ऌ

एङ्‌ = ए, ओ

एच्‌ = ए, ओ, ऐ, औ

झष्‌ = झ, भ, घ, ढ, ध

जश्‌ = ज, ब, ग, ड, द

अच्‌ = अ, इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ (सर्वे स्वराः)

हल्‌ = सर्वाणि व्यञ्जनानि

अल्‌ = सर्वे वर्णाः (सर्वे स्वराः + सर्वाणि व्यञ्जनानि)



अवधेयम्—


१. स्वराः

अ, इ, उ, ऋ = एषु प्रत्येकम्‌ अष्टादशानां वर्णानां प्रतिनिधिः (ह्रस्वः, दीर्घः, प्लुतः; उदात्तः, अनुदात्तः, स्वरितः; अनुनासिकः, अननुनासिकः च | 3 x 3 x 2 = 18 |) यथा अनुनासिक-उदात्त-ह्रस्व-अकारः, अननुनासिक-उदात्त-ह्रस्व-इकारः, अनुनासिक-अनुदात्त-ह्रस्व-उकारः, अननुनासिक-अनुदात्त-ह्रस्व-ऋकारः; तदा पुनः अनुनासिक-स्वरित-ह्रस्व-अकारः, इत्यादीनि रूपाणि |

ऌ = अयं द्वादशानां प्रतिनिधिः (यतः अस्य वर्णस्य दीर्घरूपं नास्ति | 2 x 3 x 2 = 12 |)

ए, ओ, ऐ, औ = एषु प्रत्येकम्‌ द्वादशानां वर्णानां प्रतिनिधिः (यतः एषां ह्रस्वरूपं नास्ति | 2 x 3 x 2 = 12 |)


२. व्यञ्जनानि

उच्चारणार्थं‌ सर्वेषु एव हल्‌-वर्णेषु अकारः योजितः वर्तते | माहेश्वरसूत्रेषु वस्तुतः "य" इत्युक्ते "य्‌", “ब" इत्युक्ते "ब्‌", एवं च सर्वे हल्‌-वर्णाः तथा |



अभ्यासः

अस्माकं सर्वेषां कृते अस्मिन्‌ विषये अभ्यासः अपेक्षितः | यतोहि माहेश्वराणि सूत्राणि च प्रमुखाः प्रत्याहाराश्च मनसि सन्ति चेत्‌ महान्‌ लाभः | किन्तु कथं साधनीयम्‌ ? तदर्थम्‌ अस्माकं चित्रा-भगिन्या निर्मितम्‌ एकं सुन्दरयन्त्रं येन प्रत्याहाराः आनन्देन अध्येतुं शक्याः | सर्वे अवश्यं गत्वा अवलोकयन्तु -- अन्तर्जाले स्थलम्‌ अत्रास्ति | बालकानां कृते निर्मितवती, किन्तु अस्माकं कृतेऽपि नितरां व्यावहारिकम्‌ ! तत्र flash cards, क्रीडाः, परीक्षा इत्यादिकं लभ्यन्ते |



०१ - माहेश्वराणि सूत्राणि, प्रत्याहाराः च

Swarup – June 2013