02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam: Difference between revisions

02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam
Jump to navigation Jump to search
Content added Content deleted
(File uploaded)
No edit summary
Line 1: Line 1:
{| class="wikitable mw-collapsible mw-collapsed"
{| class="wikitable mw-collapsible mw-collapsed"
!
!
== ध्वनिमुद्रणानि ==
== <u>ध्वनिमुद्रणानि</u> ==
|-
|-
|'''2015 वर्गः'''
|'''2015 वर्गः'''
Line 103: Line 103:
<big><br />'''e. तृतीयाविभक्तिः''' = '''संयोजनम्‌''' | सूत्रे यस्य वर्णस्य तृतीयाविभक्तिः भवति, सः निर्दिष्टेन वर्णेन सह संयुक्तः इत्यर्थः | तत्र निर्दिष्टं कार्यं तस्मात्‌ पूर्वम्‌ अपि परम्‌ अपि अर्हति, परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्‌‍ |</big>
<big><br />'''e. तृतीयाविभक्तिः''' = '''संयोजनम्‌''' | सूत्रे यस्य वर्णस्य तृतीयाविभक्तिः भवति, सः निर्दिष्टेन वर्णेन सह संयुक्तः इत्यर्थः | तत्र निर्दिष्टं कार्यं तस्मात्‌ पूर्वम्‌ अपि परम्‌ अपि अर्हति, परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्‌‍ |</big>


<big><br />
<big><br />'''स्तोः श्चुना श्चुः''' (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तम्‌ | '''स्तोः श्चुना श्चुः संहितायाम्''' |</big>
'''स्तोः श्चुना श्चुः''' (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तम्‌ | '''स्तोः श्चुना श्चुः संहितायाम्''' |</big>


<big><br />
<big><br />पूर्वकार्यम्‌ =अन्यत्‌ + च → अन्यच्च</big>
पूर्वकार्यम्‌ =अन्यत्‌ + च → अन्यच्च</big>


<big>परकार्यम्‌ =यज्‌ + नः → यज्‌ + ञ्‌ + अः → यज्ञः</big>
<big>परकार्यम्‌ =यज्‌ + नः → यज्‌ + ञ्‌ + अः → यज्ञः</big>


<big><br />
<big><br />अतः निर्दिष्टं कार्यं निमित्तात्‌ पूर्वम्‌ अपि परम्‌ अपि अर्हति, परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्‌‍ |</big>
अतः निर्दिष्टं कार्यं निमित्तात्‌ पूर्वम्‌ अपि परम्‌ अपि अर्हति, परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्‌‍ |</big>




Line 115: Line 118:
<u><big>'''2.''' व्याख्यानस्य आकृतिः</big></u>
<u><big>'''2.''' व्याख्यानस्य आकृतिः</big></u>


<big><br />
<big><br />यदा सूत्रस्य विवरणं दीयते अस्माकं 'संस्कृतव्याकरणम्‌' इति जालस्थाने, तदा व्याख्याने कश्चन क्रमो वर्तते | स च क्रमः सदा समानो भवति—</big>
यदा सूत्रस्य विवरणं दीयते अस्माकं 'संस्कृतव्याकरणम्‌' इति जालस्थाने, तदा व्याख्याने कश्चन क्रमो वर्तते | स च क्रमः सदा समानो भवति—</big>


<big><br />
<big><br />१. <u>सूत्रस्य अर्थः</u> = एकस्मिन्‌ वाक्ये वाक्यद्वये वा सूत्रस्य अर्थः कः इति उक्तम्‌ |</big>
१. <u>सूत्रस्य अर्थः</u> = एकस्मिन्‌ वाक्ये वाक्यद्वये वा सूत्रस्य अर्थः कः इति उक्तम्‌ |</big>




<big>२. <u>समासानां विग्रहवाक्यम्‌</u> = बहुषु सूत्रेषु समासाः सन्ति | सन्ति चेत्‌, तेषां विवरणं दीयते |</big>
<big>२. <u>समासानां विग्रहवाक्यम्‌</u> = बहुषु सूत्रेषु समासाः सन्ति | सन्ति चेत्‌, तेषां विवरणं दीयते |</big>



<big>३. <u>सूत्रे पदानां विभक्तयः</u> = सूत्रे प्रत्येकं पदस्य विभक्तिः का इति उच्यते |</big>
<big>३. <u>सूत्रे पदानां विभक्तयः</u> = सूत्रे प्रत्येकं पदस्य विभक्तिः का इति उच्यते |</big>





<big>४. <u>सूत्रे अनुवृत्तिः</u> = आधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्यः अपेक्षितानि सूत्रार्थस्य पूरणार्थम्‌ | पाणिनिः सूत्रस्य लघुत्वम्‌ इच्छति | तदर्थं येषां सूत्राणां समानप्रकारक-कार्यं भवति, तानि सूत्राणि अष्टाध्याय्याम्‌ एकस्मिन्‌ स्थले सङ्गृहीतानि भवन्ति | अनेन, एकस्मिन्‌ स्थले (इत्युक्ते एकस्मिन्‌ प्रकरणे) प्रथमे सूत्रे किञ्चन पदम्‌ अस्ति, तत् पदं पुनः द्वितीये सूत्रे न दीयते | अस्माभिः मनसि तत्‌ पदम्‌ आनेतव्यम्‌ | यथा रामः वदति "अहम्‌ आपणं गच्छामि" | श्यामः वदति "अहम्‌ अपि" | वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत्‌ श्यामस्य आशयः "अहम्‌ अपि आपणं गच्छामि" इति | यद्यपि श्यामः केवलम्‌ "अहम्‌ अपि" इत्यवदत्‌, तथापि वयं तस्य अर्थं पूरयामः मनसि | तादृशम्‌ अर्थपूरणं पाणिनिः इच्छति सूत्रविषये | यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अस्माभिः आनेतव्यानि | तादृशपदस्य 'अनुवृत्तिः' अस्ति इत्युच्यते | व्याख्यानस्य अस्मिन्‌ भागे इमानि पदानि दीयन्ते |</big>
<big>४. <u>सूत्रे अनुवृत्तिः</u> = आधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्यः अपेक्षितानि सूत्रार्थस्य पूरणार्थम्‌ | पाणिनिः सूत्रस्य लघुत्वम्‌ इच्छति | तदर्थं येषां सूत्राणां समानप्रकारक-कार्यं भवति, तानि सूत्राणि अष्टाध्याय्याम्‌ एकस्मिन्‌ स्थले सङ्गृहीतानि भवन्ति | अनेन, एकस्मिन्‌ स्थले (इत्युक्ते एकस्मिन्‌ प्रकरणे) प्रथमे सूत्रे किञ्चन पदम्‌ अस्ति, तत् पदं पुनः द्वितीये सूत्रे न दीयते | अस्माभिः मनसि तत्‌ पदम्‌ आनेतव्यम्‌ | यथा रामः वदति "अहम्‌ आपणं गच्छामि" | श्यामः वदति "अहम्‌ अपि" | वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत्‌ श्यामस्य आशयः "अहम्‌ अपि आपणं गच्छामि" इति | यद्यपि श्यामः केवलम्‌ "अहम्‌ अपि" इत्यवदत्‌, तथापि वयं तस्य अर्थं पूरयामः मनसि | तादृशम्‌ अर्थपूरणं पाणिनिः इच्छति सूत्रविषये | यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अस्माभिः आनेतव्यानि | तादृशपदस्य 'अनुवृत्तिः' अस्ति इत्युच्यते | व्याख्यानस्य अस्मिन्‌ भागे इमानि पदानि दीयन्ते |</big>



<big>५. <u>सूत्रे अधिकारः</u> = केषाञ्चित्‌ विशिष्ट-सूत्राणां पूर्णरीत्या 'अनुवृत्तिः' भवति बहुषु अग्रिमसूत्रेषु | अधिकारसूत्रे यावन्ति पदानि सन्ति, तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूरणार्थम्‌ उपविशन्ति | अर्थस्य पूरणार्थं किञ्चन अधिकारसूत्रम्‌ अपेक्ष्यते चेत्‌, अत्र दीयते |</big>
<big>५. <u>सूत्रे अधिकारः</u> = केषाञ्चित्‌ विशिष्ट-सूत्राणां पूर्णरीत्या 'अनुवृत्तिः' भवति बहुषु अग्रिमसूत्रेषु | अधिकारसूत्रे यावन्ति पदानि सन्ति, तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूरणार्थम्‌ उपविशन्ति | अर्थस्य पूरणार्थं किञ्चन अधिकारसूत्रम्‌ अपेक्ष्यते चेत्‌, अत्र दीयते |</big>





Line 171: Line 180:




'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/b/b1/%E0%A5%A6%E0%A5%A8_-_%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A4%82_%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%82%E2%80%8C_%E0%A4%95%E0%A4%A5%E0%A4%82_%E0%A4%AA%E0%A4%A0%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A4%AE%E0%A5%8D.pdf][[:File:०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्.pdf|०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्.pdf]]</big>'''
'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/b/b1/%E0%A5%A6%E0%A5%A8_-_%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A4%82_%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%82%E2%80%8C_%E0%A4%95%E0%A4%A5%E0%A4%82_%E0%A4%AA%E0%A4%A0%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A4%AE%E0%A5%8D.pdf ०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्.pdf]</big>'''




[Swarup – June 2012 (Updated October 2015)]
[Swarup – June 2012 (Updated October 2015)]







Line 181: Line 193:
<big><br />
<big><br />
<u>पदान्ते संयोगः</u></big>
<u>पदान्ते संयोगः</u></big>



<big>1. पदस्य अन्ते संयोगोऽस्ति चेत्‌, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति |</big>
<big>1. पदस्य अन्ते संयोगोऽस्ति चेत्‌, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति |</big>
Line 200: Line 213:
<big><br />
<big><br />
वस्तुतः इदं सूत्रं केवलं वदति यत्‌ पदान्ते संयोगः अस्ति चेत्‌, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य लोपो भवति | अयं च सकार-लोपः '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन एव सिद्धं खलु | तर्हि पुनः '''रात्सस्य''' इति कथनस्य का आवश्यकता ? सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति | अयं सकार-लोपः पुनः उक्तः यतोहि अनेन नियमयति; इदं सूत्रं नियमसूत्रम्‌ | अस्य सकारलोपस्य पुनः कथनेन ''केवलं सकारलोपः, अपरवर्णस्य न'' इति फलितार्थः |</big>
वस्तुतः इदं सूत्रं केवलं वदति यत्‌ पदान्ते संयोगः अस्ति चेत्‌, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य लोपो भवति | अयं च सकार-लोपः '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन एव सिद्धं खलु | तर्हि पुनः '''रात्सस्य''' इति कथनस्य का आवश्यकता ? सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति | अयं सकार-लोपः पुनः उक्तः यतोहि अनेन नियमयति; इदं सूत्रं नियमसूत्रम्‌ | अस्य सकारलोपस्य पुनः कथनेन ''केवलं सकारलोपः, अपरवर्णस्य न'' इति फलितार्थः |</big>