02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions

From Samskrita Vyakaranam
02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
(fixed typo)
 
(40 intermediate revisions by 4 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:3 - इत्‌संज्ञा-प्रकरणम्‌}}


{| class="wikitable mw-collapsible mw-collapsed"
|'''ध्वनिमुद्रणानि'''
|-
|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/06_it-sangyA-paricayaH_2015-10-21.mp3 it-sangyA-paricayaH_2015-10-21]
|-
|२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/07_it-sangyA-prakaraNam---cintanam__prathama-catvAri-sUtrANi_2015-10-28.mp3 it-sangyA-prakaraNam---cintanam_+_prathama-catvAri-sUtrANi_2015-10-28]
|-
|३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/08_it-sangyA-prakaraNam---antima-trINi-sUtrANi__abhyAsaH_2015-11-04.mp3 it-sangyA-prakaraNam---antima-trINi-sUtrANi_+_abhyAsaH_2015-11-04]
|-
|४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/09_anubandha-varNAnAM-kAryam_2015-11-11.mp3 anubandha-varNAnAM-kAryam_2015-11-11]
|}


ध्वनिमुद्रणानि--


१) [[it-sangyA-paricayaH_2015-10-21]]


<big>अत्र इत्‌-संज्ञा नाम का इति अस्माभिः ज्ञास्यते |</big>
२) [[it-sangyA-prakaraNam---cintanam_+_prathama-catvAri-sUtrANi_2015-10-28]]


<big><br />
३) [[it-sangyA-prakaraNam---antima-trINi-sUtrANi_+_abhyAsaH_2015-11-04]]
व्याकरणे पाणिनिना यदा किञ्चन मूलरूपं दीयते—धातुः, प्रत्ययः, आदेशः, आगमः—तदा तस्य मूलरूपस्य नाम उपदेशः | उपदेशावस्थायां यानि मूलरूपाणि सन्ति, तेषु बहुवारं केचन वर्णाः उपस्थिताः ये प्रक्रियायां लौकिक-रूपेषु च न तिष्ठन्ति |</big>


<big><br />
४) [[anubandha-varNAnAM-kAryam_2015-11-11]]
यथा गम्‌-धातुः, लटि गच्छति | उपदेशे अस्य धातोः नाम गम्‌ऌ | ऌ इति वर्णः लोके न तिष्ठति; प्रक्रियायां तस्य लोपः भवति | ये वर्णाः उपदेशे सन्ति परन्तु लोके न, तेषां नाम अनुबन्धः | अपि च तेषां विशिष्टा संज्ञा भवति— इत्‌-संज्ञा | तर्हि इमे वर्णाः स्वयम्‌ इत्‌-संज्ञकाः इत्युच्यन्ते |</big>


<big><br />
इत्‌-संज्ञायाः प्रयोजनं किम्‌ इति चेत्‌, यस्य वर्णस्य इत्‌-संज्ञा, तस्य लोपो भवति | केषां केषां वर्णानाम्‌ इत्‌-संज्ञा भवति इति ज्ञायते इत्‌-संज्ञा-विधायक-सूत्रैः | तत्र सप्त सूत्राणि सन्ति; मिलित्वा तेषां नाम इत्संज्ञाप्रकरणम्‌ |</big><big>पाणिनेः प्रमुखग्रन्थः अष्टाध्यायी; इदं प्रकरणम्‌ अष्टाध्याय्याम्‌ | एभिः च सप्तभिः सूत्रैः सर्वम्‌ इत्‌-संज्ञाविधायक-कार्यं सिध्यति | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात्‌ (१.३.२) आरभ्य, अष्टमसूत्रपर्यन्तम्‌ (१.३.८) ‌इत्संज्ञाप्रकरणम्‌ |</big>


<big><br />
अत्र इत्‌-संज्ञा नाम का इति अस्माभिः ज्ञास्यते |
<u>अनुनासिकाः स्वराः</u></big>


<big><br />
<font size="4"></font><font size="4"></font>व्याकरणे पाणिनिना यदा किञ्चन मूलरूपं दीयते—धातुः, प्रत्ययः, आदेशः, आगमः—तदा तस्य मूलरूपस्य नाम उपदेशः | उपदेशावस्थायां यानि मूलरूपाणि सन्ति, तेषु बहुवारं केचन वर्णाः उपस्थिताः ये प्रक्रियायां लौकिक-रूपेषु च न तिष्ठन्ति |
उपदेशे—नाम पाणिनेः मूलधातुषु, मूलप्रत्ययेषु, मूलादेशेषु, मूलागमेषु च—केचन स्वराः अनुनासिकाः | अनुनासिकः स्वरः नाम यस्मिन्‌ अचि ँ इति अनुनासिकचिह्नम्‌ अस्ति | सामान्यतया धातुकोषेषु पश्यन्ति चेत्‌, धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते | किमर्थम्‌‍ इति चेत्‌, प्राचीनकाले एकं संपूर्णं स्वरविज्ञानम्‌ आसीत्‌; अस्माकम्‌ आधुनिकयुगे इदं विज्ञानं लुप्तम्‌ अतः स्वरविषये अस्माकं क्लेशः | स्वरविज्ञानस्य अभावे धातुकोषेषु अनुनासिकचिह्नानि न दत्तानि | किन्तु पाणिनेः सूत्रेषु अनुनासिकस्वराणां प्रयोगो भवति | यथा '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इति प्रथमम्‌ इत्‌-संज्ञा-विधायकं सूत्रम्‌ | उपदेशावस्थायां यः अच्‌ अनुनासिकः अस्ति, तस्य इत्‌-संज्ञा भवति अनेन सूत्रेण |</big>


<big><br />
<font size="4"></font>
के स्वराः अनुनासिकाः इति विज्ञानम्‌ यदा अस्माकं सविधे नास्ति; तदा अस्य सूत्रस्य प्रयोगं कथं कर्तुं शक्नुयाम ? वयं फलं दृष्ट्वा अनुमानं कुर्मः यत्र अनुनासिकचिह्नं स्यात्‌ | यत्र मूलधातौ कश्चन स्वरः आसीत्‌ यत्‌ लौकिकधातौ नास्ति, तत्र अवगम्यते यत्‌ सः स्वरः अनुनासिकः आसीत्‌ अतः '''उपदेशेऽजनुनासिक इत्''' इति सूर्त्रेण तस्य लोपः जातः |</big>


<big><br />
यथा गम्‌-धातुः, लटि गच्छति | उपदेशे अस्य धातोः नाम गम्‌ऌ | ऌ इति वर्णः लोके न तिष्ठति; प्रक्रियायां तस्य लोपः भवति | ये वर्णाः उपदेशे सन्ति परन्तु लोके न, तेषां नाम अनुबन्धः | अपि च तेषां विशिष्टा संज्ञा भवति— इत्‌-संज्ञा | तर्हि इमे वर्णाः स्वयम्‌ इत्‌-संज्ञकाः इत्युच्यन्ते |
यथा गम्‌ऌ धातुः, अत्रः ऌ इति अच्‌-वर्णः औपदेशिकधातौ अस्ति, लौकिकधातौ च नास्ति | अतः तस्य लोपः जातः स्यात्‌ | अनेन बुध्यते यत्‌ ऌ इति अच्‌-वर्णः अनुनासिकः अपि च '''उपदेशेऽजनुनासिक इत्''' इति सूत्रेण तस्य इत्‌-संज्ञा भवति | तदा अन्यत्‌ सूत्रम्‌ अस्ति '''तस्य लोपः''' (१.३.९) येन इत्‌-संज्ञकवर्णानां लोपः भवति | तर्हि '''तस्य लोपः''' इत्यनेन ऌ-लोपः; गम्‌ इति अवशिष्यते |</big>


<big><br />
<font size="4"></font><font size="4"></font>इत्‌-संज्ञायाः प्रयोजनं किम्‌ इति चेत्‌, यस्य वर्णस्य इत्‌-संज्ञा, तस्य लोपो भवति | केषां केषां वर्णानाम्‌ इत्‌-संज्ञा भवति इति ज्ञायते इत्‌-संज्ञा-विधायक-सूत्रैः | तत्र सप्त सूत्राणि सन्ति; मिलित्वा तेषां नाम इत्संज्ञाप्रकरणम्‌ | पाणिनेः प्रमुखग्रन्थः अष्टाध्यायी; इदं प्रकरणम्‌ अष्टाध्याय्याम्‌ | एभिः च सप्तभिः सूत्रैः सर्वम्‌ इत्‌-संज्ञाविधायक-कार्यं सिध्यति | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात्‌ (१.३.२) आरभ्य, अष्टमसूत्रपर्यन्तम्‌ (१.३.८) ‌इत्संज्ञाप्रकरणम्‌ |
ऌ अनुनासिकः अस्ति इति कथं ज्ञातम्‌ ? फलं दृष्ट्वा | लोके गम्‌ इत्येव दृश्यते अतः ऌ इत्यस्य लोपः जातः; लोपः जातः चेत्‌ '''उपदेशेऽजनुनासिक इत्''' इत्येव सूत्रेण अर्हति स्म, अतः ऌ अनुनासिकः स्यात्‌ इति अनुमानम्‌ अस्माकम्‌ |</big>


<big><br />
कुत्रचित् स्वरस्य इत्‌-संज्ञा-प्राप्तिः भवति अपरेण सूत्रेण यदा स्वरः अन्येन वर्णेन सह विशिष्टः वर्णसमूहः भवति | यथा डुपचष्‌ इत्यस्मिन्‌ डकारोत्तरवर्ती यः उकारः अस्ति, सः उकारः अनुनासिकः नास्ति | तत्र "डु" इत्येव एकः वर्णसमूहः | अधः एतादृशं विशिष्टम्‌ इत्‌-संज्ञक-कार्यम्‌ अपि प्रदर्श्यते |</big>


<big><br />
तर्हि इत्संज्ञाप्रकरणे सप्त सूत्राणि सन्ति | अष्टाध्याय्यां चतुस्सहस्रं सूत्राणि, किन्तु तेषु केवलं सप्तभिः इत्‌-संज्ञा विधीयते | सप्त सूत्राणि ज्ञायन्ते चेत्‌, सर्वम्‌ इत्संज्ञाप्रकरणं ज्ञायते | इमानि च सप्त सूत्राणि पाणिनिना सौकर्यार्थम्‌ एकत्र स्थापितानि |</big>


<big><br />
<u>अनुनासिकाः स्वराः</u>
सप्तसु सूत्रेषु चत्वारि सूत्राणि सर्वेषु उपदेशेषु प्रयुज्यन्ते (धातुषु प्रत्ययेषु* च); त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु | *अत्र प्रत्ययः इत्यनेन प्रत्ययाः, आदेशाः, आगमाः, त्रयाणाम्‌ अपि ग्रहणम्‌ |</big>


उपदेशे—नाम पाणिनेः मूलधातुषु, मूलप्रत्ययेषु, मूलादेशेषु, मूलागमेषु च—केचन स्वराः अनुनासिकाः | अनुनासिकः स्वरः नाम यस्मिन्‌ अचि ँ इति अनुनासिकचिह्नम्‌ अस्ति | सामान्यतया धातुकोषेषु पश्यन्ति चेत्‌, धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते | किमर्थम्‌‍ इति चेत्‌, प्राचीनकाले एकं संपूर्णं स्वरविज्ञानम्‌ आसीत्‌; अस्माकम्‌ आधुनिकयुगे इदं विज्ञानं लुप्तम्‌ अतः स्वरविषये अस्माकं क्लेशः | स्वरविज्ञानस्य अभावे धातुकोषेषु अनुनासिकचिह्नानि न दत्तानि | किन्तु पाणिनेः सूत्रेषु अनुनासिकस्वराणां प्रयोगो भवति | यथा '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इति प्रथमम्‌ इत्‌-संज्ञा-विधायकं सूत्रम्‌ | उपदेशावस्थायां यः अच्‌ अनुनासिकः अस्ति, तस्य इत्‌-संज्ञा भवति अनेन सूत्रेण |


<u><big>इत्संज्ञाप्रकरणम्‌</big></u>
के स्वराः अनुनासिकाः इति विज्ञानम्‌ यदा अस्माकं सविधे नास्ति; तदा अस्य सूत्रस्य प्रयोगं कथं कर्तुं शक्नुयाम ? वयं फलं दृष्ट्वा अनुमानं कुर्मः यत्र अनुनासिकचिह्नं स्यात्‌ | यत्र मूलधातौ कश्चन स्वरः आसीत्‌ यत्‌ लौकिकधातौ नास्ति, तत्र अवगम्यते यत्‌ सः स्वरः अनुनासिकः आसीत्‌ अतः '''उपदेशेऽजनुनासिक इत्''' इति सूर्त्रेण तस्य लोपः जातः |


<big><br />
चत्वारि सूत्राणि, उपदेशावस्थायां, सर्वेषु रूपेषु (धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु)—</big>


<big><br />
१. '''उपदेशेऽजनुनासिक इत्''' (१.३.२) = उपदेशे (धातौ, प्रत्यये, आदेशे, आगमे) अच्‌-वर्णः अनुनासिकः चेत्‌, तस्य इत्‌-संज्ञा भवति | उपदेशे सप्तम्यन्तम्‌, अच्‌ प्रथमान्तम्‌, अनुनासिकः प्रथमान्तम्‌, इत्‌ प्रथमान्तम्‌,</big>


<big>अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''उपदेशे अच्‌ अनुनासिकः इत्''' |</big>
यथा गम्‌ऌ धातुः, अत्रः ऌ इति अच्‌-वर्णः औपदेशिकधातौ अस्ति, लौकिकधातौ च नास्ति | अतः तस्य लोपः जातः स्यात्‌ | अनेन बुध्यते यत्‌ ऌ इति अच्‌-वर्णः अनुनासिकः अपि च '''उपदेशेऽजनुनासिक इत्''' इति सूत्रेण तस्य इत्‌-संज्ञा भवति | तदा अन्यत्‌ सूत्रम्‌ अस्ति '''तस्य लोपः''' (१.३.९) येन इत्‌-संज्ञकवर्णानां लोपः भवति | तर्हि '''तस्य लोपः''' इत्यनेन ऌ-लोपः; गम्‌ इति अवशिष्यते |


ऌ अनुनासिकः अस्ति इति कथं ज्ञातम्‌ ? फलं दृष्ट्वा | लोके गम्‌ इत्येव दृश्यते अतः ऌ इत्यस्य लोपः जातः; लोपः जातः चेत्‌ '''उपदेशेऽजनुनासिक इत्''' इत्येव सूत्रेण अर्हति स्म, अतः ऌ अनुनासिकः स्यात्‌ इति अनुमानम्‌ अस्माकम्‌ |


<big>एधँ इति औपदेशिकधातुः → '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन अँकारस्य इत्‌-संज्ञा (तदा वक्ष्यमाणसूत्रेण '''तस्य लोपः''' [१.३.९] इत्यनेन यस्य इत्‌-संज्ञा तस्य लोपः) → एध्‌ इति लौकिकधातुः</big>
कुत्रचित् स्वरस्य इत्‌-संज्ञा-प्राप्तिः भवति अपरेण सूत्रेण यदा स्वरः अन्येन वर्णेन सह विशिष्टः वर्णसमूहः भवति | यथा डुपचष्‌ इत्यस्मिन्‌ डकारोत्तरवर्ती यः उकारः अस्ति, सः उकारः अनुनासिकः नास्ति | तत्र "डु" इत्येव एकः वर्णसमूहः | अधः एतादृशं विशिष्टम्‌ इत्‌-संज्ञक-कार्यम्‌ अपि प्रदर्श्यते |


तर्हि इत्संज्ञाप्रकरणे सप्त सूत्राणि सन्ति | अष्टाध्याय्याम्‌ चतुस्सहस्रं सूत्रणि, किन्तु तेषु केवलं सप्तभिः इत्‌-संज्ञा विधीयते | सप्त सूत्राणि ज्ञायन्ते चेत्‌, सर्वम्‌ इत्संज्ञाप्रकरणं ज्ञायते | इमानि च सप्त सूत्राणि पाणिनिना सौकर्यार्थम्‌ एकत्र स्थापितानि |


सप्तसु सूत्रेषु चत्वारि सूत्राणि सर्वेषु उपदेशेषु प्रयुज्यन्ते (धातुषु प्रत्ययेषु* च); त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु | *अत्र प्रत्ययः इत्यनेन प्रत्ययाः, आदेशाः, आगमाः, त्रयाणाम्‌ अपि ग्रहणम्‌ |


<big>२. '''हलन्त्यम्‌''' (१.३.३) = उपदेशस्य अन्ते हल्‌ वर्णः अस्ति चेत्‌, तस्य हल्‌-वर्णस्य इत्‌-संज्ञा भवति | हल्‌ प्रथमान्तम्‌, अन्त्यं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे अन्त्यम्‌ हल्‌ इत्''' |</big>




<big>कृ-धातुः + तृच्‌-प्रत्ययः → '''हलन्त्यम्‌''' (१.३.३) इत्यनेन चकारस्य इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः) → कृ + तृ → → कर्तृ इति प्रातिपदिकम्‌</big>
<u>इत्संज्ञाप्रकरणम्‌</u>


चत्वारि सूत्राणि, उपदेशावस्थायां, सर्वेषु रूपेषु (धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु)—


१. '''उपदेशेऽजनुनासिक इत्''' (१.३.२) = उपदेशे (धातौ, प्रत्यये, आदेशे, आगमे) अच्‌-वर्णः अनुनासिकः चेत्‌, तस्य इत्‌-संज्ञा भवति | उपदेशे सप्तम्यन्तम्‌, अच्‌ प्रथमान्तम्‌, अनुनासिकः प्रथमान्तम्‌, इत्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''उपदेशे अच्‌ अनुनासिकः इत्''' |


<big>३. '''न विभक्तौ तुस्माः''' (१.३.४) = विभक्त्यां तवर्गीयवर्णः, सकारः, मकारः च इत्‌-सज्ञकाः न भवन्ति | '''विभक्तिश्च''' (१.४.१०४) इत्यनेन सुप्‌-प्रत्ययाः तिङ्‌-प्रत्ययाः च सर्वे विभक्ति-संज्ञकाः | इदं सूत्रं '''हलन्त्यम्‌''' इत्यस्य बाधकसूत्रम्‌ | तुश्च स्‌ च मश्च, तेषाम्‌ इतरेतरद्वन्द्वः, तुस्माः | न अव्ययपदं, विभक्तौ सप्तम्यन्तं, तुस्माः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः''' |</big>
एधँ इति औपदेशिकधातुः → '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन अँकारस्य इत्‌-संज्ञा (तदा वक्ष्यमाणसूत्रेण '''तस्य लोपः''' [१.३.९] इत्यनेन यस्य इत्‌-संज्ञा तस्य लोपः) → एध्‌ इति लौकिकधातुः


<big><br /></big>
२. '''हलन्त्यम्‌''' (१.३.३) = उपदेशस्य अन्ते हल्‌ वर्णः अस्ति चेत्‌, तस्य हल्‌-वर्णस्य इत्‌-संज्ञा भवति | हल्‌ प्रथमान्तम्‌, अन्त्यं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे अन्त्यम्‌ हल्‌ इत्''' |


कृ-धातुः + तृच्‌-प्रत्ययः → '''हलन्त्यम्‌''' (१.३.३) इत्यनेन चकारस्य इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः) कृ + तृ कर्तृ इति प्रातिपदिकम्‌
<big>राम + जस्‌ → '''चुटू''' (१.३.७) इत्यनेन जकारलोपः → राम + अस्‌ → '''हलन्त्यम्‌''' (१.३.३) इत्यनेन सकारस्य इत्‌-संज्ञा ''' विभक्तौ तुस्माः''' (१.३.४) इत्यनेन सकारस्य इत्‌-संज्ञानिषेधःरामास्‌ रामाः</big>


<big><br />
३. '''न विभक्तौ तुस्माः''' (१.३.४) = विभक्त्यां तवर्गीयवर्णः, सकारः, मकारः च इत्‌-सज्ञकाः न भवन्ति | '''विभक्तिश्च''' (१.४.१०४) इत्यनेन सुप्‌-प्रत्ययाः तिङ्‌-प्रत्ययाः च सर्वे विभक्ति-संज्ञकाः | इदं सूत्रं '''हलन्त्यम्‌''' इत्यस्य बाधकसूत्रम्‌ | तुश्च स्‌ च मश्च, तेषाम्‌ इतरेतरद्वन्द्वः, तुस्माः | न अव्ययपदं, विभक्तौ सप्तम्यन्तं, तुस्माः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः''' |
अन्ये विभक्तिसंज्ञकप्रत्ययाः यत्र हलन्तलोपः बाधितः — शस्‌, भिस्‌, भ्यस्‌, ङस्‌, ओस्‌, अम्‌, भ्याम्‌, आम्‌ | पदानि यत्र अन्तिमतवर्गीयवर्णः न लुप्तः— रामात्‌, तस्मात्‌, तस्मिन्‌, लभेरन्‌ |</big>


<big><br />
राम + जस्‌ → '''चुटू''' (१.३.७) इत्यनेन जकारलोपः → राम + अस्‌ → '''हलन्त्यम्‌''' (१.३.३) इत्यनेन सकारस्य इत्‌-संज्ञा → '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन सकारस्य इत्‌-संज्ञानिषेधः → रामास्‌ → रामाः
४. '''आदिर्ञिटुडवः''' (१.३.५) = उपदेशस्य आदौ ञि, टु, डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | ञि, टु, डु एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते | ञिः च, टुः च, डुः च, तेषाम्‌‍ इतरेतरद्वन्द्वः ञिटुडु, बहुवचने ञिटुडवः (गुरु-शब्दः इव) | आदिः प्रथमान्तं‌, ञिटुडवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आदिः इति इत्‌ इति च बहुत्वे एकवचनम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे धातोः आदयः''' '''ञिटुडवः इतः''' |</big>


<big><br />
अन्ये विभक्तिसंज्ञकप्रत्ययाः यत्र हलन्तलोपः बाधितः — शस्‌, भिस्‌, भ्यस्‌, ङस्‌, ओस्‌, अम्‌, भ्याम्‌, आम्‌ | पदानि यत्र अन्तिमतवर्गीयवर्णः न लुप्तः— रामात्‌, तस्मात्‌, तस्मिन्‌, लभेरन्‌ |
टुनदिँ इति धातुः → '''आदिर्ञिटुडवः''' (१.३.५) इत्यनेन टु इति वर्णसमूहस्य इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः) → नदिँ → '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन इँकारस्य इत्‌-संज्ञा → नद्‌ → नन्द्‌ इति लौकिकधातुः (अत्र नुमागमः भवति इति अग्रे पठिष्यामः)</big>


<big><br />
४. '''आदिर्ञिटुडवः''' (१.३.५) = उपदेशस्य आदौ ञि, टु, डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | ञि, टु, डु एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते | ञिः च, टुः च, डुः च, तेषाम्‌‍ इतरेतरद्वन्द्वः ञिटुडु, बहुवचने ञिटुडवः (गुरु-शब्दः इव) | आदिः प्रथमान्तं‌, ञिटुडवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आदिः इति इत्‌ इति च बहुत्वे एकवचनम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे धातोः आदयः''' '''ञिटुडवः इतः''' |
'''*इँर इत्संज्ञा वाच्या''' ['''नेटि''' (७.२.४) इति सूत्रस्य अन्तर्गतम्‌] एकं वार्त्तिकम्‌ =धातोः 'इँर्' इत्यस्य शब्दसमुदायस्य इत्‌-संज्ञा भवति | छिदिँर् इत्यादिषु धातुषु इरः इत्संज्ञा भवति | भिदिँर्‌ → भिद्‌, छिदिँर्‌ → छिद्‌, दृशिँर् → दृश्‌, णिजिँर् → णिज्‌, युजिँर् → युज्, ईशुचिँर्‌ → शुच्‌ | धेयं यत्‌ इँकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया |</big>


<big><br />
टुनदिँ इति धातुः → '''आदिर्ञिटुडवः''' (१.३.५) इत्यनेन टु इति वर्णसमूहस्य इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः) → नदिँ → '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन इँकारस्य इत्‌-संज्ञा → नद्‌ → नन्द्‌ इति लौकिकधातुः (अत्र नुमागमः भवति इति अग्रे पठिष्यामः)
त्रीणि सूत्राणि, उपदेशावस्थायां, प्रत्ययेषु एव—</big>


<big><br />
'''*इँर इत्संज्ञा वाच्या''' ['''नेटि''' (७.२.४) इति सूत्रस्य अन्तर्गतम्‌] एकं वार्त्तिकम्‌ =धातोः 'इँर्' इत्यस्य शब्दसमुदायस्य इत्‌-संज्ञा भवति | छिदिँर् इत्यादिषु धातुषु इरः इत्संज्ञा भवति.| भिदिँर्‌ → भिद्‌, छिदिँर्‌ → छिद्‌, दृशिँर् → दृश्‌, णिजिँर् → णिज्‌, युजिँर् → युज्, ईशुचिँर्‌ → शुच्‌ | धेयं यत्‌ इँकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया |
१. '''षः प्रत्ययस्य''' (१.३.६) = प्रत्ययस्य आदौ षकारः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | षः प्रथमान्तं, प्रत्ययस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदिः षः इत्''' |</big>


त्रीणि सूत्राणि, उपदेशावस्थायां, प्रत्ययेषु एव—


<big>जल्पँ इति औपदेशिकधातुः + षाकन्‌-प्रत्ययः → '''उपदेशेऽजनुनासिक इत्''' (१.३.२), '''हलन्त्यम्‌''' (१.३.३), '''षः प्रत्ययस्य''' (१.३.६) इति सूत्रैः इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः)→ जल्प्‌ +आक → जल्पाक इति प्रातिपदिकम्‌ | जल्पाकः = यः बहु वदति इत्यर्थः | ‍</big>
१. '''षः प्रत्ययस्य''' (१.३.६) = प्रत्ययस्य आदौ षकारः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | षः प्रथमान्तं, प्रत्ययस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदिः षः इत्''' |


<big>२. '''चुटू''' (१.३.७) = प्रत्ययस्य आदौ चवर्गीयः (च्‌, छ्‌, ज्‌, झ्‌, ञ्‌), अथवा टवर्गीयः (ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌) वर्णः भवति चेत्‌, तस्य वर्णस्य इत्‌-संज्ञा भवति | चुश्च टुश्च तयोः इतरेतरद्वन्द्वः, चुटू (द्विवचने, गुरु-शब्दः इव) | चुटू प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | वचनविपरिणामं क्रियते | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदी चुटू इतौ''' |</big>
जल्पँ इति औपदेशिकधातुः + षाकन्‌-प्रत्ययः → '''उपदेशेऽजनुनासिक इत्''' (१.३.२), '''हलन्त्यम्‌''' (१.३.३), '''षः प्रत्ययस्य''' (१.३.६) इति सूत्रैः इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः)→ जल्प्‌ +आक → जल्पाक इति प्रातिपदिकम्‌ | जल्पाकः = यः बहु वदति इत्यर्थः | ‍


<big><br />
२. '''चुटू''' (१.३.७) = प्रत्ययस्य आदौ चवर्गीयः (च्‌, छ्‌, ज्‌, झ्‌, ञ्‌), अथवा टवर्गीयः (ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌) वर्णः भवति चेत्‌, तस्य वर्णस्य इत्‌-संज्ञा भवति | चुश्च टुश्च तयोः इतरेतरद्वन्द्वः, चुटू (द्विवचने, गुरु-शब्दः इव) | चुटू प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | वचनविपरिणामं क्रियते | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदी चुटू इतौ''' |
राम + जस्‌ → '''चुटू''' (१.३.७) इत्यनेन जकारस्य इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः) → राम + अस्‌ → → रामाः</big>


<big><br />
राम + जस्‌ → '''चुटू''' (१.३.७) इत्यनेन जकारस्य इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः) → राम + अस्‌ → → रामाः
३. '''लशक्वतद्धिते''' (१.३.८) = प्रत्ययस्य आदौ लकारः, शकारः, कवर्गीयः (क्‌, ख्‌, ग्‌, घ्‌, ङ्‌) च वर्णः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति; किन्तु तद्धितप्रत्यये न | लश्च, शश्च, कुश्च, तेषां समाहारद्वन्द्वः, लशकु | न तद्धितम्‌, अतद्धितं नञ्तत्पुरुषः, तस्मिन्‌ अतद्धिते | लशकु प्रथमान्तम्‌, अतद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते''' |</big>


३. '''लशक्वतद्धिते''' (१.३.८) = प्रत्ययस्य आदौ लकारः, शकारः, कवर्गीयः (क्‌, ख्‌, ग्‌, घ्‌, ङ्‌) च वर्णः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति; किन्तु तद्धितप्रत्यये न | लश्च, शश्च, कुश्च, तेषां समाहारद्वन्द्वः, लशकु | न तद्धितम्‌, अतद्धितं नञ्तत्पुरुषः, तस्मिन्‌ अतद्धिते | लशकु प्रथमान्तम्‌, अतद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते''' |


राम + श‌स्‌ → '''लशक्वतद्धिते''' (१.३.८) इत्यनेन शकारस्य इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः) → राम + अस्‌ → → रामान्‌
<big>राम + श‌स्‌ → '''लशक्वतद्धिते''' (१.३.८) इत्यनेन शकारस्य इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः) → राम + अस्‌ → → रामान्‌</big>


<big><br />
<u>इत्‌-लोप-विधिः</u></big>


<u>इत्‌-लोप-विधिः</u>


एकवारं यदा कस्यचित्‌ वर्णस्य वर्णसमूहस्य च इत्‌-संज्ञा भवति, तदा '''तस्य लोपः''' इति सूत्रेण, तस्य लोपो भवति |
<big>एकवारं यदा कस्यचित्‌ वर्णस्य वर्णसमूहस्य च इत्‌-संज्ञा भवति, तदा '''तस्य लोपः''' इति सूत्रेण, तस्य लोपो भवति |</big>


'''तस्य लोपः''' (१.३.९) = इत्‌-संज्ञकस्य वर्णस्य लोपो भवति | तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः, षष्ठ्यर्थे | अनुवृत्ति-सहितसूत्रम्— '''तस्य इतः लोपः''' |
<big>'''तस्य लोपः''' (१.३.९) = इत्‌-संज्ञकस्य वर्णस्य लोपो भवति | तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः, षष्ठ्यर्थे | अनुवृत्ति-सहितसूत्रम्— '''तस्य इतः लोपः''' |</big>


<big><br />
<u>अनुवृत्तिः</u></big>


<u>अनुवृत्तिः</u>


एतेषाम्‌ अनुवृत्ति-क्रमः सुलभः |
<big>एतेषाम्‌ अनुवृत्ति-क्रमः सुलभः |</big>


'''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मिन्‌ न काऽपि अनुवृत्तिः | सर्वं सूत्रे एव वर्तते |


<big>'''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मिन्‌ न काऽपि अनुवृत्तिः | सर्वं सूत्रे एव वर्तते |</big>
'''हलन्त्यम्‌''' (१.३.३) इत्यस्मिन्‌ सूत्रे '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | अतः "'''उपदेशे''' अन्त्यं हल्‌ '''इत्‌'''” इति वाक्यम्‌ |


<big><br />
'''न विभक्तौ तुस्माः''' (१.३.४) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | '''हलन्त्यम्‌''' इत्यस्मात्‌ "हल्‌", “अन्त्यम्‌" इत्यनयोः अनुवृत्तिः | अतः "'''उपदेशे''' विभक्तौ '''अन्त्याः हलः''' तुस्माः न '''इतः'''" इति वाक्यम्‌ |
'''हलन्त्यम्‌''' (१.३.३) इत्यस्मिन्‌ सूत्रे '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | अतः "'''उपदेशे''' अन्त्यं हल्‌ '''इत्‌'''” इति वाक्यम्‌ |</big>


<big><br />
'''आदिर्ञिटुडवः''' (१.३.५) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः; '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ "धातोः" इत्यस्य अनुवृत्तिः (वचनपरिणामं विभक्तिपरिणामं च कृत्वा) | अतः "'''उपदेशे धातोः''' आदयः ञिटुडवः '''इतः'''” इति वाक्यम्‌ |
'''न विभक्तौ तुस्माः''' (१.३.४) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | '''हलन्त्यम्‌''' इत्यस्मात्‌ "हल्‌", “अन्त्यम्‌" इत्यनयोः अनुवृत्तिः | अतः "'''उपदेशे''' विभक्तौ '''अन्त्याः हलः''' तुस्माः न '''इतः'''" इति वाक्यम्‌ |</big>


'''षः प्रत्ययस्य''' (१.३.६) इत्यस्मिन्‌ '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः”, '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", “इत्‌", अतः "'''उपदेशे''' प्रत्ययस्य '''आदिः''' षः '''इत्'''" इति वाक्यम्‌ |


'''चुटू''' (१.३.) इत्यस्मिन्‌ '''षः प्रत्ययस्य''' इत्यस्मात्‌ "प्रत्ययस्य", '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः", '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", "इत्‌", अतः "'''उपदेशे प्रत्ययस्य''' '''आदिः''' चुटू '''इतौ'''" इति वाक्यम्‌ |
<big>'''आदिर्ञिटुडवः''' (१.३.) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः; '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ "धातोः" इत्यस्य अनुवृत्तिः (वचनपरिणामं विभक्तिपरिणामं च कृत्वा) | अतः "'''उपदेशे धातोः''' आदयः ञिटुडवः '''इतः''' इति वाक्यम्‌ |</big>


<big><br />
'''लशक्वतद्धिते''' (१.३.८) इत्यस्मिन्‌ पुनः '''षः प्रत्ययस्य''' इत्यस्मात्‌ "प्रत्ययस्य", '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः", '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ “उपदेशे”, "इत्‌", अतः "'''उपदेशे''' '''प्रत्ययस्य''' '''आदिः''' ल, श, कु अतद्धिते '''इत्‌'''" इति वाक्यम्‌ |
'''षः प्रत्ययस्य''' (१.३.६) इत्यस्मिन्‌ '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः”, '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", “इत्‌", अतः "'''उपदेशे''' प्रत्ययस्य '''आदिः''' षः '''इत्'''" इति वाक्यम्‌ |</big>


<big><br />
'''तस्य लोपः''' (१.३.९) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः अतः "तस्य '''इतः''' लोपः" इति वाक्यम्‌ |
'''चुटू''' (१.३.७) इत्यस्मिन्‌ '''षः प्रत्ययस्य''' इत्यस्मात्‌ "प्रत्ययस्य", '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः", '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", "इत्‌", अतः "'''उपदेशे प्रत्ययस्य''' '''आदिः''' चुटू '''इतौ'''" इति वाक्यम्‌ |</big>


<big><br />
धेयं यत्‌ सिद्धान्तकौमुद्याः इत्‌संज्ञा-सम्बद्धसूत्राणां सूत्रसङ्ख्याः क्रमेण न वर्धन्ते | पठनेन अनुवृत्तिः न स्फुटा अतः सूत्रार्थः नावगम्यते |
'''लशक्वतद्धिते''' (१.३.८) इत्यस्मिन्‌ पुनः '''षः प्रत्ययस्य''' इत्यस्मात्‌ "प्रत्ययस्य", '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः", '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ “उपदेशे”, "इत्‌", अतः "'''उपदेशे''' '''प्रत्ययस्य''' '''आदिः''' ल, श, कु अतद्धिते '''इत्‌'''" इति वाक्यम्‌ |</big>


<big><br />
'''तस्य लोपः''' (१.३.९) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः अतः "तस्य '''इतः''' लोपः" इति वाक्यम्‌ |</big>


<big><br />
<u>अभ्यासः</u>
धेयं यत्‌ सिद्धान्तकौमुद्याः इत्‌संज्ञा-सम्बद्धसूत्राणां सूत्रसङ्ख्याः क्रमेण न वर्धन्ते | पठनेन अनुवृत्तिः न स्फुटा अतः सूत्रार्थः नावगम्यते |</big>


<big><br />
धातवः—
<u>अभ्यासः</u></big>


डुपचँष्‌ = "डु" '''आदिर्ञिटुडवः''' इत्यनेन इत्‌-संज्ञा, '''हलन्त्यम्‌''' इत्यनेन षकारस्य इत्‌-संज्ञा, चकारोत्तरवर्ती अँकारः '''उपदेशेऽजनुनासिक इत्''' इत्यनेन इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन सर्वेषां लोपः → पच्‌ इति धातुः


<big>धातवः—</big>
लिखँ = '''उपदेशेऽजनुनासिक इत्''' इत्यनेन अँकारस्य इत्‌-संज्ञा → लिख्‌ इति धातुः


डुकृञ्‌ =


<big>डुपचँष्‌ = "डु" '''आदिर्ञिटुडवः''' इत्यनेन इत्‌-संज्ञा, '''हलन्त्यम्‌''' इत्यनेन षकारस्य इत्‌-संज्ञा, चकारोत्तरवर्ती अँकारः '''उपदेशेऽजनुनासिक इत्''' इत्यनेन इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन सर्वेषां लोपः → पच्‌ इति धातुः</big>
ञिमिदाँ =


<big>लिखँ = '''उपदेशेऽजनुनासिक इत्''' इत्यनेन अँकारस्य इत्‌-संज्ञा → लिख्‌ इति धातुः</big>
गम्‌ऌँ =


<big>डुकृञ्‌ =</big>
दृशिँर्


<big>ञिमिदाँ =</big>
जीवँ


<big>गम्‌ऌँ =</big>
युजिँर्


<big>दृशिँर्</big>


<big>जीवँ</big>
<u>प्रत्ययाः—</u>


<big>युजिँर्</big>
णिच्‌


<big><br />
षाकन्‌‌ =
<u>प्रत्ययाः—</u></big>


<big>णिच्‌</big>
जुस्‌ =


<big>षाकन्‌‌ =</big>
टा =


<big>जुस्‌ =</big>
शप्‌ =


<big>टा =</big>
ङस्‌ =


<big>शप्‌ =</big>
श्ना =


<big>ङस्‌ =</big>
क्त =


<big>श्ना =</big>
ष्वुञ्‌ =


<big>क्त =</big>
ण्वुल्‌ =


<big>ष्वुञ्‌ =</big>
ख्युन्‌ =


<big>ण्वुल्‌ =</big>
श्यन्‌ =


<big>ख्युन्‌ =</big>
ल्युट्‌ =


<big>श्यन्‌ =</big>
तृच्‌ =


<big>ल्युट्‌ =</big>
ष्वुन्‌ =


<big>तृच्‌ =</big>
क्तिन्‌ =


<big>ष्वुन्‌ =</big>
तव्यत्‌ =


<big>क्तिन्‌ =</big>
शानच्‌ =


<big>तव्यत्‌ =</big>
अनीयर्‌ =


<big>शानच्‌ =</big>
शतृँ =


<big>अनीयर्‌ =</big>
णिनिँ =


<big>शतृँ =</big>
क्लुकँन्‌ =


<big>णिनिँ =</big>


<big>क्लुकँन्‌ =</big>
<u>अनुबन्ध-वर्णाः किमर्थम्‌ ?</u>


<big><br />
१) अनुबन्धैः विभिन्नकार्याणि सिध्यन्ति |
<u>अनुबन्ध-वर्णाः किमर्थम्‌ ?</u></big>


२) यत्र प्रत्ययाः समानाः दृश्यन्ते, अनुबन्धैः ते भिद्यन्ते | यथा भ्वादिगणे शप्‌, तुदादिगणे श | उभयत्र 'अ' इत्येव अवशिष्यते अनुबन्धनिष्कासानन्तरम्‌ | अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते | तथैव बहुत्र |


<big>१) अनुबन्धैः विभिन्नकार्याणि सिध्यन्ति |</big>
३) प्रत्ययस्य अन्यरीत्या नामकरणं भवति— तस्य स्वभावम्‌ अनुसृत्य, अनुबन्धानुगुणं भवति | णकारः अनुबन्धः चेत्‌, यथा णिच्‌-प्रत्ययः, तर्हि सङ्क्षेपे प्रत्ययस्य नाम णित्‌ (णकारः इत्‌ यस्य सः णित्‌ इति बहुव्रीहिसमासः); ककारः अनुबन्धः चेत्‌, यथा क्त, क्तवतु, क्त्वा, तर्हि सङ्क्षेपे प्रत्ययस्य नाम कित्‌ (ककारः इत्‌ यस्य सः कित्‌) इत्यादिकम्‌ |


<big><br />
प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अनुबन्धाः अपगच्छन्ति, परन्तु तैः सङ्केतः दीयते कार्यार्थम्‌ | यथा शप्‌ इति विकरणप्रत्ययः | तस्य शकारस्य इत्‌-संज्ञा, पकारस्य च इत्‌-संज्ञा | अनुबन्धलोपानन्तरम्‌ 'अ' इत्येव अवशिष्यते | शकारपकारयोः इत्‌-संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति | भू + शप्‌ + ति → अनुबन्धलोपे → भू + अ + ति → शप्‌-प्रत्ययस्य कारणेन ऊकारः ओकारः भवति (गुणः) → भो + अ + ति → सन्धिः → भव + ति → भवति |
२) यत्र प्रत्ययाः समानाः दृश्यन्ते, अनुबन्धैः ते भिद्यन्ते | यथा भ्वादिगणे शप्‌, तुदादिगणे श | उभयत्र 'अ' इत्येव अवशिष्यते अनुबन्धनिष्कासानन्तरम्‌ | अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते | तथैव बहुत्र |</big>


<big><br />
तर्हि क्रियापदविषये मूलधातुः कः, अपि च अनुबन्धानां निष्कासनानन्तरं किम्‌ अवशिष्यते इति प्रथमम्‌ अवगन्तव्यम्‌ | परं तस्मात्‌ धातोः विहितः यः प्रत्ययः अस्ति, तस्मिन्‌ अपि अनुबन्धाः के, किं च अवशिष्यते | तदा एव अग्रे धातु-प्रत्यययोः मेलनेन क्रियापदं निर्मातुं शक्नुयाम | सुबन्तपदविषये (नामपदविषये) अपि तथा; प्रथमं कार्यम्‌ अस्ति प्रकृति-प्रत्यययोः अनुबन्धलोपः | तदा एव पदनिर्माणम्‌ |
३) प्रत्ययस्य अन्यरीत्या नामकरणं भवति— तस्य स्वभावम्‌ अनुसृत्य, अनुबन्धानुगुणं भवति | णकारः अनुबन्धः चेत्‌, यथा णिच्‌-प्रत्ययः, तर्हि सङ्क्षेपे प्रत्ययस्य नाम णित्‌ (णकारः इत्‌ यस्य सः णित्‌ इति बहुव्रीहिसमासः); ककारः अनुबन्धः चेत्‌, यथा क्त, क्तवतु, क्त्वा, तर्हि सङ्क्षेपे प्रत्ययस्य नाम कित्‌ (ककारः इत्‌ यस्य सः कित्‌) इत्यादिकम्‌ |</big>


वृत्तान्ते डुपचँष्‌ (पाके) इति मूलस्वरूपं, पचति इति क्रियापदम्‌ | तत्र सामान्यतया धातुः "पच्‌" इति वदामः; परन्तु मूलतया डुपचँष्‌ इति उपदेशे स्वरूपं वर्तते | तत्र केचन अनुबन्धाः सन्ति— आरम्भे डु, अन्ते षकारः अपि च चकारोत्तरवर्ती अँकारः | चकारात्‌ उत्तरं वर्तते इति चकारोत्तरवर्ती | वर्ती इत्यस्य प्रातिपदिकं वर्तिन्‌, वृत्‌ धातोः | त्रयाणाम्‌ अपि‌ अनुबन्धानाम्‌ इत्‌-संज्ञा भवति, परं लोपः भवति; पच्‌ इत्येव अवशिष्यते | ततः परम्‌ अस्माभिः प्रत्ययः कः इति चिन्तनीयं, यथा तव्यत्‌ | तत्र तकारस्य इत्‌-संज्ञा लोपः च, तव्य इति अवशिष्यते | तर्हि पच्‌ + तव्य इति स्थितिः | एतादृश्यां स्थित्याम्‌ इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम्‌ इति रूपं निष्पद्येत |


<big>प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अनुबन्धाः अपगच्छन्ति, परन्तु तैः सङ्केतः दीयते कार्यार्थम्‌ | यथा शप्‌ इति विकरणप्रत्ययः | तस्य शकारस्य इत्‌-संज्ञा, पकारस्य च इत्‌-संज्ञा |<br /></big><big>अनुबन्धलोपानन्तरम्‌ 'अ' इत्येव अवशिष्यते | शकारपकारयोः इत्‌-संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति | भू + शप्‌ + ति → अनुबन्धलोपे → भू + अ + ति → शप्‌-प्रत्ययस्य कारणेन ऊकारः ओकारः भवति (गुणः) → भो + अ + ति → सन्धिः → भव + ति → भवति |</big>
एवमपि धेयं, केचन धातवः प्रत्ययाः चापि तादृशाः सन्ति, येषु अनुबन्धाः न भवन्ति | यथा भू-धातुः, भू सत्तायाम्‌— तत्र कोऽपि अनुबन्धः नास्ति | प्रत्ययेषु यथा 'अ' इति प्रत्ययः, तत्र अनुबन्धः नास्ति |


<big><br />
अन्यानि उदाहरणानि— प्रत्ययस्य ण्‌ च ञ्‌ च अनुबन्धः चेत्‌, धातोः अन्तिम-स्वरस्य वृद्धिः; प्रत्ययस्य क्‌ च ङ्‌ च अनुबन्धः चेत्‌, धातोः कस्यापि स्वरस्य गुणः वृद्धिः च न भवति | ण्‌, ञ्‌, क्‌, ङ्‌ इत्येतान्‌ अनुबन्धान्‌ विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः चेत्‌, धातोः अन्तिम-स्वरस्य गुणः | एतादृशानि महत्वपूर्ण-कार्याणि अनुबन्धैः सिध्यन्ति |
तर्हि क्रियापदविषये मूलधातुः कः, अपि च अनुबन्धानां निष्कासनानन्तरं किम्‌ अवशिष्यते इति प्रथमम्‌ अवगन्तव्यम्‌ | परं तस्मात्‌ धातोः विहितः यः प्रत्ययः अस्ति, तस्मिन्‌ अपि अनुबन्धाः के, किं च अवशिष्यते | तदा एव अग्रे धातु-प्रत्यययोः मेलनेन क्रियापदं निर्मातुं शक्नुयाम | सुबन्तपदविषये (नामपदविषये) अपि तथा; प्रथमं कार्यम्‌ अस्ति प्रकृति-प्रत्यययोः अनुबन्धलोपः | तदा एव पदनिर्माणम्‌ |</big>


<big><br />
Swarup – August 2014 (Updated October 2015)
वृत्तान्ते डुपचँष्‌ (पाके) इति मूलस्वरूपं, पचति इति क्रियापदम्‌ | तत्र सामान्यतया धातुः "पच्‌" इति वदामः; परन्तु मूलतया डुपचँष्‌ इति उपदेशे स्वरूपं वर्तते | तत्र केचन अनुबन्धाः सन्ति— आरम्भे डु, अन्ते षकारः अपि च चकारोत्तरवर्ती अँकारः | चकारात्‌ उत्तरं वर्तते इति चकारोत्तरवर्ती | वर्ती इत्यस्य प्रातिपदिकं वर्तिन्‌, वृत्‌ धातोः | त्रयाणाम्‌ अपि‌ अनुबन्धानाम्‌ इत्‌-संज्ञा भवति, परं लोपः भवति; पच्‌ इत्येव अवशिष्यते | ततः परम्‌ अस्माभिः प्रत्ययः कः इति चिन्तनीयं, यथा तव्यत्‌ | तत्र तकारस्य इत्‌-संज्ञा लोपः च, तव्य इति अवशिष्यते | तर्हि पच्‌ + तव्य इति स्थितिः | एतादृश्यां स्थित्याम्‌ इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम्‌ इति रूपं निष्पद्येत |</big>


<big><br />
एवमपि धेयं, केचन धातवः प्रत्ययाः चापि तादृशाः सन्ति, येषु अनुबन्धाः न भवन्ति | यथा भू-धातुः, भू सत्तायाम्‌— तत्र कोऽपि अनुबन्धः नास्ति | प्रत्ययेषु यथा 'अ' इति प्रत्ययः, तत्र अनुबन्धः नास्ति |</big>


<big><br />
अन्यानि उदाहरणानि— प्रत्ययस्य ण्‌ च ञ्‌ च अनुबन्धः चेत्‌, धातोः अन्तिम-स्वरस्य वृद्धिः; प्रत्ययस्य क्‌ च ङ्‌ च अनुबन्धः चेत्‌, धातोः कस्यापि स्वरस्य गुणः वृद्धिः च न भवति | ण्‌, ञ्‌, क्‌, ङ्‌ इत्येतान्‌ अनुबन्धान्‌ विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः चेत्‌, धातोः अन्तिम-स्वरस्य गुणः | एतादृशानि महत्वपूर्ण-कार्याणि अनुबन्धैः सिध्यन्ति |</big>


<u>परिशिष्टम्‌</u>


अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इत्संज्ञाप्रकरणं चित्रत्वेन निरूपितवती—


'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/0/02/%E0%A5%A6%E0%A5%A9_-_%E0%A4%87%E0%A4%A4%E0%A5%8D%E2%80%8C%E0%A4%B8%E0%A4%82%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D%E2%80%8C.pdf ०३_-_इत्‌संज्ञा-प्रकरणम्‌.pdf]</big>'''
[[File:इत्-संज्ञा-प्रकरणम्.jpg|border|center|950x950px]]






Swarup – August 2014 (Updated October 2015)
<nowiki>---------------------------------</nowiki>


धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [[click here]] and fill in your email address. New lessons are added every few weeks.


Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[click here]].


<u><big>परिशिष्टम्‌</big></u>
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].




अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इत्संज्ञाप्रकरणं चित्रत्वेन निरूपितवती—
०३ - इत्‌संज्ञा-प्रकरणम्‌.pdf (65k) Swarup Bhai, Jul 11, 2019, 8:53 PM

[[File:इत्-संज्ञा-प्रकरणम्.jpg|border|left|thumb|845x845px]]

Latest revision as of 16:02, 24 September 2021


ध्वनिमुद्रणानि
१) it-sangyA-paricayaH_2015-10-21
२) it-sangyA-prakaraNam---cintanam_+_prathama-catvAri-sUtrANi_2015-10-28
३) it-sangyA-prakaraNam---antima-trINi-sUtrANi_+_abhyAsaH_2015-11-04
४) anubandha-varNAnAM-kAryam_2015-11-11


अत्र इत्‌-संज्ञा नाम का इति अस्माभिः ज्ञास्यते |


व्याकरणे पाणिनिना यदा किञ्चन मूलरूपं दीयते—धातुः, प्रत्ययः, आदेशः, आगमः—तदा तस्य मूलरूपस्य नाम उपदेशः | उपदेशावस्थायां यानि मूलरूपाणि सन्ति, तेषु बहुवारं केचन वर्णाः उपस्थिताः ये प्रक्रियायां लौकिक-रूपेषु च न तिष्ठन्ति |


यथा गम्‌-धातुः, लटि गच्छति | उपदेशे अस्य धातोः नाम गम्‌ऌ | ऌ इति वर्णः लोके न तिष्ठति; प्रक्रियायां तस्य लोपः भवति | ये वर्णाः उपदेशे सन्ति परन्तु लोके न, तेषां नाम अनुबन्धः | अपि च तेषां विशिष्टा संज्ञा भवति— इत्‌-संज्ञा | तर्हि इमे वर्णाः स्वयम्‌ इत्‌-संज्ञकाः इत्युच्यन्ते |


इत्‌-संज्ञायाः प्रयोजनं किम्‌ इति चेत्‌, यस्य वर्णस्य इत्‌-संज्ञा, तस्य लोपो भवति | केषां केषां वर्णानाम्‌ इत्‌-संज्ञा भवति इति ज्ञायते इत्‌-संज्ञा-विधायक-सूत्रैः | तत्र सप्त सूत्राणि सन्ति; मिलित्वा तेषां नाम इत्संज्ञाप्रकरणम्‌ |
पाणिनेः प्रमुखग्रन्थः अष्टाध्यायी; इदं प्रकरणम्‌ अष्टाध्याय्याम्‌ | एभिः च सप्तभिः सूत्रैः सर्वम्‌ इत्‌-संज्ञाविधायक-कार्यं सिध्यति | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात्‌ (१.३.२) आरभ्य, अष्टमसूत्रपर्यन्तम्‌ (१.३.८) ‌इत्संज्ञाप्रकरणम्‌ |


अनुनासिकाः स्वराः


उपदेशे—नाम पाणिनेः मूलधातुषु, मूलप्रत्ययेषु, मूलादेशेषु, मूलागमेषु च—केचन स्वराः अनुनासिकाः | अनुनासिकः स्वरः नाम यस्मिन्‌ अचि ँ इति अनुनासिकचिह्नम्‌ अस्ति | सामान्यतया धातुकोषेषु पश्यन्ति चेत्‌, धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते | किमर्थम्‌‍ इति चेत्‌, प्राचीनकाले एकं संपूर्णं स्वरविज्ञानम्‌ आसीत्‌; अस्माकम्‌ आधुनिकयुगे इदं विज्ञानं लुप्तम्‌ अतः स्वरविषये अस्माकं क्लेशः | स्वरविज्ञानस्य अभावे धातुकोषेषु अनुनासिकचिह्नानि न दत्तानि | किन्तु पाणिनेः सूत्रेषु अनुनासिकस्वराणां प्रयोगो भवति | यथा उपदेशेऽजनुनासिक इत् (१.३.२) इति प्रथमम्‌ इत्‌-संज्ञा-विधायकं सूत्रम्‌ | उपदेशावस्थायां यः अच्‌ अनुनासिकः अस्ति, तस्य इत्‌-संज्ञा भवति अनेन सूत्रेण |


के स्वराः अनुनासिकाः इति विज्ञानम्‌ यदा अस्माकं सविधे नास्ति; तदा अस्य सूत्रस्य प्रयोगं कथं कर्तुं शक्नुयाम ? वयं फलं दृष्ट्वा अनुमानं कुर्मः यत्र अनुनासिकचिह्नं स्यात्‌ | यत्र मूलधातौ कश्चन स्वरः आसीत्‌ यत्‌ लौकिकधातौ नास्ति, तत्र अवगम्यते यत्‌ सः स्वरः अनुनासिकः आसीत्‌ अतः उपदेशेऽजनुनासिक इत् इति सूर्त्रेण तस्य लोपः जातः |


यथा गम्‌ऌ धातुः, अत्रः ऌ इति अच्‌-वर्णः औपदेशिकधातौ अस्ति, लौकिकधातौ च नास्ति | अतः तस्य लोपः जातः स्यात्‌ | अनेन बुध्यते यत्‌ ऌ इति अच्‌-वर्णः अनुनासिकः अपि च उपदेशेऽजनुनासिक इत् इति सूत्रेण तस्य इत्‌-संज्ञा भवति | तदा अन्यत्‌ सूत्रम्‌ अस्ति तस्य लोपः (१.३.९) येन इत्‌-संज्ञकवर्णानां लोपः भवति | तर्हि तस्य लोपः इत्यनेन ऌ-लोपः; गम्‌ इति अवशिष्यते |


ऌ अनुनासिकः अस्ति इति कथं ज्ञातम्‌ ? फलं दृष्ट्वा | लोके गम्‌ इत्येव दृश्यते अतः ऌ इत्यस्य लोपः जातः; लोपः जातः चेत्‌ उपदेशेऽजनुनासिक इत् इत्येव सूत्रेण अर्हति स्म, अतः ऌ अनुनासिकः स्यात्‌ इति अनुमानम्‌ अस्माकम्‌ |


कुत्रचित् स्वरस्य इत्‌-संज्ञा-प्राप्तिः भवति अपरेण सूत्रेण यदा स्वरः अन्येन वर्णेन सह विशिष्टः वर्णसमूहः भवति | यथा डुपचष्‌ इत्यस्मिन्‌ डकारोत्तरवर्ती यः उकारः अस्ति, सः उकारः अनुनासिकः नास्ति | तत्र "डु" इत्येव एकः वर्णसमूहः | अधः एतादृशं विशिष्टम्‌ इत्‌-संज्ञक-कार्यम्‌ अपि प्रदर्श्यते |


तर्हि इत्संज्ञाप्रकरणे सप्त सूत्राणि सन्ति | अष्टाध्याय्यां चतुस्सहस्रं सूत्राणि, किन्तु तेषु केवलं सप्तभिः इत्‌-संज्ञा विधीयते | सप्त सूत्राणि ज्ञायन्ते चेत्‌, सर्वम्‌ इत्संज्ञाप्रकरणं ज्ञायते | इमानि च सप्त सूत्राणि पाणिनिना सौकर्यार्थम्‌ एकत्र स्थापितानि |


सप्तसु सूत्रेषु चत्वारि सूत्राणि सर्वेषु उपदेशेषु प्रयुज्यन्ते (धातुषु प्रत्ययेषु* च); त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु | *अत्र प्रत्ययः इत्यनेन प्रत्ययाः, आदेशाः, आगमाः, त्रयाणाम्‌ अपि ग्रहणम्‌ |


इत्संज्ञाप्रकरणम्‌


चत्वारि सूत्राणि, उपदेशावस्थायां, सर्वेषु रूपेषु (धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु)—


१. उपदेशेऽजनुनासिक इत् (१.३.२) = उपदेशे (धातौ, प्रत्यये, आदेशे, आगमे) अच्‌-वर्णः अनुनासिकः चेत्‌, तस्य इत्‌-संज्ञा भवति | उपदेशे सप्तम्यन्तम्‌, अच्‌ प्रथमान्तम्‌, अनुनासिकः प्रथमान्तम्‌, इत्‌ प्रथमान्तम्‌,

अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— उपदेशे अच्‌ अनुनासिकः इत् |


एधँ इति औपदेशिकधातुः → उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन अँकारस्य इत्‌-संज्ञा (तदा वक्ष्यमाणसूत्रेण तस्य लोपः [१.३.९] इत्यनेन यस्य इत्‌-संज्ञा तस्य लोपः) → एध्‌ इति लौकिकधातुः


२. हलन्त्यम्‌ (१.३.३) = उपदेशस्य अन्ते हल्‌ वर्णः अस्ति चेत्‌, तस्य हल्‌-वर्णस्य इत्‌-संज्ञा भवति | हल्‌ प्रथमान्तम्‌, अन्त्यं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— उपदेशे अन्त्यम्‌ हल्‌ इत् |


कृ-धातुः + तृच्‌-प्रत्ययः → हलन्त्यम्‌ (१.३.३) इत्यनेन चकारस्य इत्‌-संज्ञा (तदा तस्य लोपः इत्यनेन लोपः) → कृ + तृ → → कर्तृ इति प्रातिपदिकम्‌


३. न विभक्तौ तुस्माः (१.३.४) = विभक्त्यां तवर्गीयवर्णः, सकारः, मकारः च इत्‌-सज्ञकाः न भवन्ति | विभक्तिश्च (१.४.१०४) इत्यनेन सुप्‌-प्रत्ययाः तिङ्‌-प्रत्ययाः च सर्वे विभक्ति-संज्ञकाः | इदं सूत्रं हलन्त्यम्‌ इत्यस्य बाधकसूत्रम्‌ | तुश्च स्‌ च मश्च, तेषाम्‌ इतरेतरद्वन्द्वः, तुस्माः | न अव्ययपदं, विभक्तौ सप्तम्यन्तं, तुस्माः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः |


राम + जस्‌ → चुटू (१.३.७) इत्यनेन जकारलोपः → राम + अस्‌ → हलन्त्यम्‌ (१.३.३) इत्यनेन सकारस्य इत्‌-संज्ञा → न विभक्तौ तुस्माः (१.३.४) इत्यनेन सकारस्य इत्‌-संज्ञानिषेधः → रामास्‌ → रामाः


अन्ये विभक्तिसंज्ञकप्रत्ययाः यत्र हलन्तलोपः बाधितः — शस्‌, भिस्‌, भ्यस्‌, ङस्‌, ओस्‌, अम्‌, भ्याम्‌, आम्‌ | पदानि यत्र अन्तिमतवर्गीयवर्णः न लुप्तः— रामात्‌, तस्मात्‌, तस्मिन्‌, लभेरन्‌ |


४. आदिर्ञिटुडवः (१.३.५) = उपदेशस्य आदौ ञि, टु, डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | ञि, टु, डु एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते | ञिः च, टुः च, डुः च, तेषाम्‌‍ इतरेतरद्वन्द्वः ञिटुडु, बहुवचने ञिटुडवः (गुरु-शब्दः इव) | आदिः प्रथमान्तं‌, ञिटुडवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आदिः इति इत्‌ इति च बहुत्वे एकवचनम्‌ | अनुवृत्ति-सहितसूत्रम्— उपदेशे धातोः आदयः ञिटुडवः इतः |


टुनदिँ इति धातुः → आदिर्ञिटुडवः (१.३.५) इत्यनेन टु इति वर्णसमूहस्य इत्‌-संज्ञा (तदा तस्य लोपः इत्यनेन लोपः) → नदिँ → उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन इँकारस्य इत्‌-संज्ञा → नद्‌ → नन्द्‌ इति लौकिकधातुः (अत्र नुमागमः भवति इति अग्रे पठिष्यामः)


*इँर इत्संज्ञा वाच्या [नेटि (७.२.४) इति सूत्रस्य अन्तर्गतम्‌] एकं वार्त्तिकम्‌ =धातोः 'इँर्' इत्यस्य शब्दसमुदायस्य इत्‌-संज्ञा भवति | छिदिँर् इत्यादिषु धातुषु इरः इत्संज्ञा भवति | भिदिँर्‌ → भिद्‌, छिदिँर्‌ → छिद्‌, दृशिँर् → दृश्‌, णिजिँर् → णिज्‌, युजिँर् → युज्, ईशुचिँर्‌ → शुच्‌ | धेयं यत्‌ इँकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया |


त्रीणि सूत्राणि, उपदेशावस्थायां, प्रत्ययेषु एव—


१. षः प्रत्ययस्य (१.३.६) = प्रत्ययस्य आदौ षकारः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | षः प्रथमान्तं, प्रत्ययस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदिः षः इत् |


जल्पँ इति औपदेशिकधातुः + षाकन्‌-प्रत्ययः → उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम्‌ (१.३.३), षः प्रत्ययस्य (१.३.६) इति सूत्रैः इत्‌-संज्ञा (तदा तस्य लोपः इत्यनेन लोपः)→ जल्प्‌ +आक → जल्पाक इति प्रातिपदिकम्‌ | जल्पाकः = यः बहु वदति इत्यर्थः | ‍

२. चुटू (१.३.७) = प्रत्ययस्य आदौ चवर्गीयः (च्‌, छ्‌, ज्‌, झ्‌, ञ्‌), अथवा टवर्गीयः (ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌) वर्णः भवति चेत्‌, तस्य वर्णस्य इत्‌-संज्ञा भवति | चुश्च टुश्च तयोः इतरेतरद्वन्द्वः, चुटू (द्विवचने, गुरु-शब्दः इव) | चुटू प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | वचनविपरिणामं क्रियते | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदी चुटू इतौ |


राम + जस्‌ → चुटू (१.३.७) इत्यनेन जकारस्य इत्‌-संज्ञा (तदा तस्य लोपः इत्यनेन लोपः) → राम + अस्‌ → → रामाः


३. लशक्वतद्धिते (१.३.८) = प्रत्ययस्य आदौ लकारः, शकारः, कवर्गीयः (क्‌, ख्‌, ग्‌, घ्‌, ङ्‌) च वर्णः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति; किन्तु तद्धितप्रत्यये न | लश्च, शश्च, कुश्च, तेषां समाहारद्वन्द्वः, लशकु | न तद्धितम्‌, अतद्धितं नञ्तत्पुरुषः, तस्मिन्‌ अतद्धिते | लशकु प्रथमान्तम्‌, अतद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते |


राम + श‌स्‌ → लशक्वतद्धिते (१.३.८) इत्यनेन शकारस्य इत्‌-संज्ञा (तदा तस्य लोपः इत्यनेन लोपः) → राम + अस्‌ → → रामान्‌


इत्‌-लोप-विधिः


एकवारं यदा कस्यचित्‌ वर्णस्य वर्णसमूहस्य च इत्‌-संज्ञा भवति, तदा तस्य लोपः इति सूत्रेण, तस्य लोपो भवति |

तस्य लोपः (१.३.९) = इत्‌-संज्ञकस्य वर्णस्य लोपो भवति | तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ इत्‌ इत्यस्य अनुवृत्तिः, षष्ठ्यर्थे | अनुवृत्ति-सहितसूत्रम्— तस्य इतः लोपः |


अनुवृत्तिः


एतेषाम्‌ अनुवृत्ति-क्रमः सुलभः |


उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मिन्‌ न काऽपि अनुवृत्तिः | सर्वं सूत्रे एव वर्तते |


हलन्त्यम्‌ (१.३.३) इत्यस्मिन्‌ सूत्रे उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | अतः "उपदेशे अन्त्यं हल्‌ इत्‌” इति वाक्यम्‌ |


न विभक्तौ तुस्माः (१.३.४) इत्यस्मिन्‌ उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | हलन्त्यम्‌ इत्यस्मात्‌ "हल्‌", “अन्त्यम्‌" इत्यनयोः अनुवृत्तिः | अतः "उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः" इति वाक्यम्‌ |


आदिर्ञिटुडवः (१.३.५) इत्यस्मिन्‌ उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः; भूवादयो धातवः (१.३.१) इत्यस्मात्‌ "धातोः" इत्यस्य अनुवृत्तिः (वचनपरिणामं विभक्तिपरिणामं च कृत्वा) | अतः "उपदेशे धातोः आदयः ञिटुडवः इतः” इति वाक्यम्‌ |


षः प्रत्ययस्य (१.३.६) इत्यस्मिन्‌ आदिर्ञिटुडवः इत्यस्मात्‌ "आदिः”, उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ "उपदेशे", “इत्‌", अतः "उपदेशे प्रत्ययस्य आदिः षः इत्" इति वाक्यम्‌ |


चुटू (१.३.७) इत्यस्मिन्‌ षः प्रत्ययस्य इत्यस्मात्‌ "प्रत्ययस्य", आदिर्ञिटुडवः इत्यस्मात्‌ "आदिः", उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ "उपदेशे", "इत्‌", अतः "उपदेशे प्रत्ययस्य आदिः चुटू इतौ" इति वाक्यम्‌ |


लशक्वतद्धिते (१.३.८) इत्यस्मिन्‌ पुनः षः प्रत्ययस्य इत्यस्मात्‌ "प्रत्ययस्य", आदिर्ञिटुडवः इत्यस्मात्‌ "आदिः", उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ “उपदेशे”, "इत्‌", अतः "उपदेशे प्रत्ययस्य आदिः ल, श, कु अतद्धिते इत्‌" इति वाक्यम्‌ |


तस्य लोपः (१.३.९) इत्यस्मिन्‌ उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ इत्‌ इत्यस्य अनुवृत्तिः अतः "तस्य इतः लोपः" इति वाक्यम्‌ |


धेयं यत्‌ सिद्धान्तकौमुद्याः इत्‌संज्ञा-सम्बद्धसूत्राणां सूत्रसङ्ख्याः क्रमेण न वर्धन्ते | पठनेन अनुवृत्तिः न स्फुटा अतः सूत्रार्थः नावगम्यते |


अभ्यासः


धातवः—


डुपचँष्‌ = "डु" आदिर्ञिटुडवः इत्यनेन इत्‌-संज्ञा, हलन्त्यम्‌ इत्यनेन षकारस्य इत्‌-संज्ञा, चकारोत्तरवर्ती अँकारः उपदेशेऽजनुनासिक इत् इत्यनेन इत्‌-संज्ञा, तस्य लोपः इत्यनेन सर्वेषां लोपः → पच्‌ इति धातुः

लिखँ = उपदेशेऽजनुनासिक इत् इत्यनेन अँकारस्य इत्‌-संज्ञा → लिख्‌ इति धातुः

डुकृञ्‌ =

ञिमिदाँ =

गम्‌ऌँ =

दृशिँर्

जीवँ

युजिँर्


प्रत्ययाः—

णिच्‌

षाकन्‌‌ =

जुस्‌ =

टा =

शप्‌ =

ङस्‌ =

श्ना =

क्त =

ष्वुञ्‌ =

ण्वुल्‌ =

ख्युन्‌ =

श्यन्‌ =

ल्युट्‌ =

तृच्‌ =

ष्वुन्‌ =

क्तिन्‌ =

तव्यत्‌ =

शानच्‌ =

अनीयर्‌ =

शतृँ =

णिनिँ =

क्लुकँन्‌ =


अनुबन्ध-वर्णाः किमर्थम्‌ ?


१) अनुबन्धैः विभिन्नकार्याणि सिध्यन्ति |


२) यत्र प्रत्ययाः समानाः दृश्यन्ते, अनुबन्धैः ते भिद्यन्ते | यथा भ्वादिगणे शप्‌, तुदादिगणे श | उभयत्र 'अ' इत्येव अवशिष्यते अनुबन्धनिष्कासानन्तरम्‌ | अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते | तथैव बहुत्र |


३) प्रत्ययस्य अन्यरीत्या नामकरणं भवति— तस्य स्वभावम्‌ अनुसृत्य, अनुबन्धानुगुणं भवति | णकारः अनुबन्धः चेत्‌, यथा णिच्‌-प्रत्ययः, तर्हि सङ्क्षेपे प्रत्ययस्य नाम णित्‌ (णकारः इत्‌ यस्य सः णित्‌ इति बहुव्रीहिसमासः); ककारः अनुबन्धः चेत्‌, यथा क्त, क्तवतु, क्त्वा, तर्हि सङ्क्षेपे प्रत्ययस्य नाम कित्‌ (ककारः इत्‌ यस्य सः कित्‌) इत्यादिकम्‌ |


प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अनुबन्धाः अपगच्छन्ति, परन्तु तैः सङ्केतः दीयते कार्यार्थम्‌ | यथा शप्‌ इति विकरणप्रत्ययः | तस्य शकारस्य इत्‌-संज्ञा, पकारस्य च इत्‌-संज्ञा |
अनुबन्धलोपानन्तरम्‌ 'अ' इत्येव अवशिष्यते | शकारपकारयोः इत्‌-संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति | भू + शप्‌ + ति → अनुबन्धलोपे → भू + अ + ति → शप्‌-प्रत्ययस्य कारणेन ऊकारः ओकारः भवति (गुणः) → भो + अ + ति → सन्धिः → भव + ति → भवति |


तर्हि क्रियापदविषये मूलधातुः कः, अपि च अनुबन्धानां निष्कासनानन्तरं किम्‌ अवशिष्यते इति प्रथमम्‌ अवगन्तव्यम्‌ | परं तस्मात्‌ धातोः विहितः यः प्रत्ययः अस्ति, तस्मिन्‌ अपि अनुबन्धाः के, किं च अवशिष्यते | तदा एव अग्रे धातु-प्रत्यययोः मेलनेन क्रियापदं निर्मातुं शक्नुयाम | सुबन्तपदविषये (नामपदविषये) अपि तथा; प्रथमं कार्यम्‌ अस्ति प्रकृति-प्रत्यययोः अनुबन्धलोपः | तदा एव पदनिर्माणम्‌ |


वृत्तान्ते डुपचँष्‌ (पाके) इति मूलस्वरूपं, पचति इति क्रियापदम्‌ | तत्र सामान्यतया धातुः "पच्‌" इति वदामः; परन्तु मूलतया डुपचँष्‌ इति उपदेशे स्वरूपं वर्तते | तत्र केचन अनुबन्धाः सन्ति— आरम्भे डु, अन्ते षकारः अपि च चकारोत्तरवर्ती अँकारः | चकारात्‌ उत्तरं वर्तते इति चकारोत्तरवर्ती | वर्ती इत्यस्य प्रातिपदिकं वर्तिन्‌, वृत्‌ धातोः | त्रयाणाम्‌ अपि‌ अनुबन्धानाम्‌ इत्‌-संज्ञा भवति, परं लोपः भवति; पच्‌ इत्येव अवशिष्यते | ततः परम्‌ अस्माभिः प्रत्ययः कः इति चिन्तनीयं, यथा तव्यत्‌ | तत्र तकारस्य इत्‌-संज्ञा लोपः च, तव्य इति अवशिष्यते | तर्हि पच्‌ + तव्य इति स्थितिः | एतादृश्यां स्थित्याम्‌ इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम्‌ इति रूपं निष्पद्येत |


एवमपि धेयं, केचन धातवः प्रत्ययाः चापि तादृशाः सन्ति, येषु अनुबन्धाः न भवन्ति | यथा भू-धातुः, भू सत्तायाम्‌— तत्र कोऽपि अनुबन्धः नास्ति | प्रत्ययेषु यथा 'अ' इति प्रत्ययः, तत्र अनुबन्धः नास्ति |


अन्यानि उदाहरणानि— प्रत्ययस्य ण्‌ च ञ्‌ च अनुबन्धः चेत्‌, धातोः अन्तिम-स्वरस्य वृद्धिः; प्रत्ययस्य क्‌ च ङ्‌ च अनुबन्धः चेत्‌, धातोः कस्यापि स्वरस्य गुणः वृद्धिः च न भवति | ण्‌, ञ्‌, क्‌, ङ्‌ इत्येतान्‌ अनुबन्धान्‌ विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः चेत्‌, धातोः अन्तिम-स्वरस्य गुणः | एतादृशानि महत्वपूर्ण-कार्याणि अनुबन्धैः सिध्यन्ति |



०३_-_इत्‌संज्ञा-प्रकरणम्‌.pdf



Swarup – August 2014 (Updated October 2015)


परिशिष्टम्‌


अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इत्संज्ञाप्रकरणं चित्रत्वेन निरूपितवती—