02---asmAkaM-mUla-yantrANi: Difference between revisions

From Samskrita Vyakaranam
02---asmAkaM-mUla-yantrANi
Jump to navigation Jump to search
Content added Content deleted
Tags: Removed redirect Visual edit
No edit summary
Line 1: Line 1:
<big>अस्मिन्‌ पाठे मूल-ज्ञानं लभ्यते— माहेश्वराणि सूत्राणि कानि, सूत्रं कथं पठनीयम्‌, इत्‌-संज्ञा प्रकरणम्‌ च | इतः अग्रे गमनार्थम्‌ इदं ज्ञानम्‌ '''अत्यावश्यकम्‌''' | अतः अधः सूचिताः त्रयः अध्यायाः अवश्यं पठनीयाः | क्रमेण त्रयः पाठाः पठ्यन्ताम्‌—</big>

<big>०१ - माहेश्वराणि सूत्राणि</big>

<big>०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्</big>

<big>०३ - इत्‌संज्ञा-प्रकरणम्‌</big>

Revision as of 02:14, 6 June 2021

अस्मिन्‌ पाठे मूल-ज्ञानं लभ्यते— माहेश्वराणि सूत्राणि कानि, सूत्रं कथं पठनीयम्‌, इत्‌-संज्ञा प्रकरणम्‌ च | इतः अग्रे गमनार्थम्‌ इदं ज्ञानम्‌ अत्यावश्यकम्‌ | अतः अधः सूचिताः त्रयः अध्यायाः अवश्यं पठनीयाः | क्रमेण त्रयः पाठाः पठ्यन्ताम्‌—

०१ - माहेश्वराणि सूत्राणि

०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्

०३ - इत्‌संज्ञा-प्रकरणम्‌