02---asmAkaM-mUla-yantrANi: Difference between revisions

From Samskrita Vyakaranam
02---asmAkaM-mUla-yantrANi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
m (Protected "अस्माकं मूल-यन्त्राणि" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(2 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{| style="text-align:center; width: 100%; height: 50px" ; "margin: 1em 2em 0;"
!
!
!
!
!
![[File:Aiga-right-arrow-bg.jpg|20x20px|right|link=02---asmAkaM-mUla-yantrANi/1---mAheshvarANi-sUtrANi]]
|}
{{DISPLAYTITLE:अस्माकं मूल-यन्त्राणि}}
{{DISPLAYTITLE:अस्माकं मूल-यन्त्राणि}}
<big>अस्मिन्‌ पाठे मूल-ज्ञानं लभ्यते— माहेश्वराणि सूत्राणि कानि, सूत्रं कथं पठनीयम्‌, इत्‌-संज्ञा प्रकरणम्‌ च | इतः अग्रे गमनार्थम्‌ इदं ज्ञानम्‌ '''अत्यावश्यकम्‌''' | अतः अधः सूचिताः त्रयः अध्यायाः अवश्यं पठनीयाः | क्रमेण त्रयः पाठाः पठ्यन्ताम्‌—</big>
<big>अस्मिन्‌ पाठे मूल-ज्ञानं लभ्यते— माहेश्वराणि सूत्राणि कानि, सूत्रं कथं पठनीयम्‌, इत्‌-संज्ञा प्रकरणम्‌ च | इतः अग्रे गमनार्थम्‌ इदं ज्ञानम्‌ '''अत्यावश्यकम्‌''' | अतः अधः सूचिताः त्रयः अध्यायाः अवश्यं पठनीयाः | क्रमेण त्रयः पाठाः पठ्यन्ताम्‌—</big>
Line 14: Line 6:
|<big>[[02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam|०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्]]</big>
|<big>[[02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam|०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्]]</big>
|-
|-
|<big>०[[02---asmAkaM-mUla-yantrANi/2a---nimittam|२अ - निमित्तम्]]</big>[[02---asmAkaM-mUla-yantrANi/2a---nimittam|‌]]
|<big>०[[02---asmAkaM-mUla-yantrANi/2a---nimittam| - निमित्तम्]]</big>[[02---asmAkaM-mUla-yantrANi/2a---nimittam|‌]]
|-
|-
|<big>[[02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam|०३ - इत्‌संज्ञा-प्रकरणम्‌]]</big>
|<big>[[02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam|०३ - इत्‌संज्ञा-प्रकरणम्‌]]</big>

Latest revision as of 19:17, 8 July 2021

अस्मिन्‌ पाठे मूल-ज्ञानं लभ्यते— माहेश्वराणि सूत्राणि कानि, सूत्रं कथं पठनीयम्‌, इत्‌-संज्ञा प्रकरणम्‌ च | इतः अग्रे गमनार्थम्‌ इदं ज्ञानम्‌ अत्यावश्यकम्‌ | अतः अधः सूचिताः त्रयः अध्यायाः अवश्यं पठनीयाः | क्रमेण त्रयः पाठाः पठ्यन्ताम्‌—

०१ - माहेश्वराणि सूत्राणि
०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्
२ - निमित्तम्
०३ - इत्‌संज्ञा-प्रकरणम्‌