02---asmAkaM-mUla-yantrANi: Difference between revisions

From Samskrita Vyakaranam
02---asmAkaM-mUla-yantrANi
Jump to navigation Jump to search
No edit summary
m (Protected "अस्माकं मूल-यन्त्राणि" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(No difference)

Latest revision as of 19:17, 8 July 2021

अस्मिन्‌ पाठे मूल-ज्ञानं लभ्यते— माहेश्वराणि सूत्राणि कानि, सूत्रं कथं पठनीयम्‌, इत्‌-संज्ञा प्रकरणम्‌ च | इतः अग्रे गमनार्थम्‌ इदं ज्ञानम्‌ अत्यावश्यकम्‌ | अतः अधः सूचिताः त्रयः अध्यायाः अवश्यं पठनीयाः | क्रमेण त्रयः पाठाः पठ्यन्ताम्‌—

०१ - माहेश्वराणि सूत्राणि
०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्
२ - निमित्तम्
०३ - इत्‌संज्ञा-प्रकरणम्‌