02---asmAkaM-mUla-yantrANi: Difference between revisions

From Samskrita Vyakaranam
02---asmAkaM-mUla-yantrANi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 13: Line 13:
|-
|-
|<big>[[02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam|०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्]]</big>
|<big>[[02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam|०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्]]</big>
|-
|<big>०[[02---asmAkaM-mUla-yantrANi/2a---nimittam|२अ - निमित्तम्]]</big>[[02---asmAkaM-mUla-yantrANi/2a---nimittam|‌]]
|-
|-
|<big>[[02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam|०३ - इत्‌संज्ञा-प्रकरणम्‌]]</big>
|<big>[[02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam|०३ - इत्‌संज्ञा-प्रकरणम्‌]]</big>

Revision as of 06:01, 5 July 2021

अस्मिन्‌ पाठे मूल-ज्ञानं लभ्यते— माहेश्वराणि सूत्राणि कानि, सूत्रं कथं पठनीयम्‌, इत्‌-संज्ञा प्रकरणम्‌ च | इतः अग्रे गमनार्थम्‌ इदं ज्ञानम्‌ अत्यावश्यकम्‌ | अतः अधः सूचिताः त्रयः अध्यायाः अवश्यं पठनीयाः | क्रमेण त्रयः पाठाः पठ्यन्ताम्‌—

०१ - माहेश्वराणि सूत्राणि
०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्
२अ - निमित्तम्
०३ - इत्‌संज्ञा-प्रकरणम्‌