02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/3a---guNakAryasya-abhyAsaH: Difference between revisions

From Samskrita Vyakaranam
02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/3a---guNakAryasya-abhyAsaH
Jump to navigation Jump to search
Content added Content deleted
(PDF uploaded)
No edit summary
Line 9: Line 9:
<big>१) '''सार्वधातुकमपित्‌''' (१.२.४) इति सूत्रस्य व्याख्यां पठित्वा, अवगत्य, तस्य अर्थम्‌ अन्यं कमपि जनं पाठयतु |</big>
<big>१) '''सार्वधातुकमपित्‌''' (१.२.४) इति सूत्रस्य व्याख्यां पठित्वा, अवगत्य, तस्य अर्थम्‌ अन्यं कमपि जनं पाठयतु |</big>


<big><br />
<big><br />'''सार्वधातुकमपित्‌''' (१.२.४) = सार्वधातुकं यदपित्‌ तद्‌ ङिद्वत्‌ भवति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' |</big>
'''सार्वधातुकमपित्‌''' (१.२.४) = सार्वधातुकं यदपित्‌ तद्‌ ङिद्वत्‌ भवति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' |</big>


<big><br />
<big><br />२) '''क्क्ङिति च''' (१.१.५) इति सूत्रस्य व्याख्यां पठित्वा, अवगत्य, तस्य अर्थम्‌ अन्यं कमपि जनं पाठयतु |</big>
२) '''क्क्ङिति च''' (१.१.५) इति सूत्रस्य व्याख्यां पठित्वा, अवगत्य, तस्य अर्थम्‌ अन्यं कमपि जनं पाठयतु |</big>


<big><br />
<big><br />'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' |</big>
'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' |</big>


<big><br />
<big><br />३) एतान्‌ धातून्‌ आधारीकृत्य लट्‌-लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं निर्मातु |</big>
३) एतान्‌ धातून्‌ आधारीकृत्य लट्‌-लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं निर्मातु |</big>


<big><br />- धातुः कस्मिन्‌ गणे अस्ति इति निश्चेतव्यम्‌ |</big>
<big><br />- धातुः कस्मिन्‌ गणे अस्ति इति निश्चेतव्यम्‌ |</big>

Revision as of 04:32, 20 May 2021

ध्वनिमुद्रणानि
१) gRuhapAThaH---guNakAryasya-abhyAsaH_2015-12-23


१) सार्वधातुकमपित्‌ (१.२.४) इति सूत्रस्य व्याख्यां पठित्वा, अवगत्य, तस्य अर्थम्‌ अन्यं कमपि जनं पाठयतु |


सार्वधातुकमपित्‌ (१.२.४) = सार्वधातुकं यदपित्‌ तद्‌ ङिद्वत्‌ भवति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌ (१.२.१) इत्यस्मात्‌ ङित्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— सार्वधातुकम्‌ अपित्‌ ङित् |


२) क्क्ङिति च (१.१.५) इति सूत्रस्य व्याख्यां पठित्वा, अवगत्य, तस्य अर्थम्‌ अन्यं कमपि जनं पाठयतु |


क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |


३) एतान्‌ धातून्‌ आधारीकृत्य लट्‌-लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं निर्मातु |


- धातुः कस्मिन्‌ गणे अस्ति इति निश्चेतव्यम्‌ |

- विकरणप्रत्ययः कः इति ज्ञातव्यम्‌ |

- निर्माणक्रमस्य प्रत्येकस्मिन्‌ सोपाने सूत्रं किं/सूत्राणि कानि इति वक्तव्यम्‌ |


शुच्‌ →

स्पृश्‌ →

जि →

क्षिप्‌ →

वृत्‌ →

कुच्‌ →

हृ →

क्रीड्‌ →

गुज्‌ →

स्रु →

कृष्‌ →

मिल्‌ →

स्मृ →



3a - guNakAryasya abhyAsaH.pdf


Swarup – December 2015