04---aShTAdhyAyI-paricayaH/06---kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca: Difference between revisions

04---aShTAdhyAyI-paricayaH/06---kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 95: Line 95:


<big><br />
<big><br />
a) विकरणप्रत्ययेन गुणकार्यम्‌— भ्वादिगणे, चुरादिगणे च | भू + शप्‌ + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्त-धातोः इकः गुणः → भो + अ + अत्‌ → भव + अत् → भवत्‌, पुंसि भवन्‌ | चुर्‍ + इ → चोरि + शप्‌ + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्त-धातोः इकः गुणः → चोरे + अ + अत्‌ → चोरय + अत्‌ → चोरयत्‌, पुंसि चोरयन्‌ |</big>
a) विकरणप्रत्ययेन गुणकार्यम्‌— भ्वादिगणे, चुरादिगणे च | भू + शप्‌ + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्त-धातोः इकः गुणः → भो + अ + अत्‌ → भव + अत् → भवत्‌, पुंसि भवन्‌ | चुर् + इ → चोरि + शप्‌ + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्त-धातोः इकः गुणः → चोरे + अ + अत्‌ → चोरय + अत्‌ → चोरयत्‌, पुंसि चोरयन्‌ |</big>


<big>b) विकरणप्रत्ययस्य लोपे सति शतृ-प्रत्ययेन इयङ्‌/उवङ्‌ आदेशः— अदादिगणे जुहोत्यादिगणे च | ब्रू + अत्‌ → शपः लुक्‌ (लोपः) → ब्रू + अत्‌ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उ/ऊकारान्तधातुरूपि-अङ्गस्य उ/ऊकारस्य स्थाने उवङ्‌ आदेशः → ब्र्‍ + उव + अत्‌ → ब्रुव्‌ + अत्‌ → ब्रुवत्‌ (पुंसि ब्रुवन्‌) | जुहोत्यदौ अपि तथा; अत्र ह्री-धातुः इकारान्तः अतः इयङ्— ह्री → जिह्री + अत्‌ → जिह्र्‍ + इय्‌ + अत्‌ → जिह्रियत्‌</big>
<big>b) विकरणप्रत्ययस्य लोपे सति शतृ-प्रत्ययेन इयङ्‌/उवङ्‌ आदेशः— अदादिगणे जुहोत्यादिगणे च | ब्रू + अत्‌ → शपः लुक्‌ (लोपः) → ब्रू + अत्‌ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उ/ऊकारान्तधातुरूपि-अङ्गस्य उ/ऊकारस्य स्थाने उवङ्‌ आदेशः → ब्र्‍ + उव + अत्‌ → ब्रुव्‌ + अत्‌ → ब्रुवत्‌ (पुंसि ब्रुवन्‌) | जुहोत्यदौ अपि तथा; अत्र ह्री-धातुः इकारान्तः अतः इयङ्— ह्री → जिह्री + अत्‌ → जिह्र्‍ + इय्‌ + अत्‌ → जिह्रियत्‌</big>