04---aShTAdhyAyI-paricayaH/12---dvau-dhAtvadhikArau----AkRutiH-kAraNaM-ca: Difference between revisions

From Samskrita Vyakaranam
04---aShTAdhyAyI-paricayaH/12---dvau-dhAtvadhikArau----AkRutiH-kAraNaM-ca
Jump to navigation Jump to search
Content added Content deleted
m (Protected "12 - द्वौ धात्वधिकारौ— आकृतिः कारणं च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
 
(2 intermediate revisions by 2 users not shown)
Line 6: Line 6:
<big>'''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यनेन प्रथमधात्वधिकारः |</big>
<big>'''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यनेन प्रथमधात्वधिकारः |</big>


<big>'''धातोः''' (३..९१) इत्यनेन द्वितीयधात्वधिकारः |</big>
<big>'''धातोः''' (३..९१) इत्यनेन द्वितीयधात्वधिकारः |</big>


<big><br />
<big><br />
'''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः ३.१.२२ - ३.१.९० |</big>
'''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः ३.१.२२ - ३.१.९० |</big>


<big>'''धातोः''' (३..९१) इत्यस्य अधिकारः ३..९१ - ३.४.११७.</big>
<big>'''धातोः''' (३..९१) इत्यस्य अधिकारः ३..९१ - ३.४.११७.</big>


<big><br />
<big><br />
किमर्थं धात्वधिकारद्वयम्‌ अस्ति ? यदा '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः भवति ३.१.२२ - ३.१.९०-पर्यन्तं, तदा '''धातोः''' (३..९१) यस्य अधिकारो भवति ततः एव आरभ्य तृतीयाध्यायस्य अन्तपर्यन्तं, तस्य का आवश्यकता ? पाणिनिः '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारं वर्धयितुं शक्तवान्‌, तृतीयाध्यायस्य अन्तपर्यन्तं खलु |</big>
किमर्थं धात्वधिकारद्वयम्‌ अस्ति ? यदा '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः भवति ३.१.२२ - ३.१.९०-पर्यन्तं, तदा '''धातोः''' (३..९१) यस्य अधिकारो भवति ततः एव आरभ्य तृतीयाध्यायस्य अन्तपर्यन्तं, तस्य का आवश्यकता ? पाणिनिः '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारं वर्धयितुं शक्तवान्‌, तृतीयाध्यायस्य अन्तपर्यन्तं खलु |</big>


<big><br />
<big><br />
उत्तरम्‌— धातुभ्यः विहिताः प्रत्ययाः चतुर्विधाः | धातुप्रत्ययाः, विकरणप्रत्ययाः, तिङ्‌-प्रत्ययाः, कृत्‌-प्रत्ययाः च | सनादयः द्वादश धातुप्रत्ययाः सन्ति, यैः आतिदेशिकाः सनन्ताः णिजन्ताः चादयः धातवः निष्पन्नाः | धातुप्रत्ययाः, विकरणप्रत्ययाः च प्रथमे धात्वधिकारे स्तः; तिङ्‌-प्रत्ययाः, कृत्‌-प्रत्ययाः च द्वितीये धात्वधिकारे स्तः | तत्र द्वितीये धात्वधिकारे एकं प्रमुखं सूत्रम्‌ अस्ति '''कृदतिङ्‌''' (३.१.९३) | अनेन सूत्रेण अस्मिन्‌ द्वितीये अधिकारे यः कोऽपि प्रत्ययः विहितः, सः तिङ्‌ नास्ति चेत्‌ कृत्‌ अस्त्येव इति अर्थः | एक एव धात्वधिकारो यदि अभिविष्यत्‌, तर्हि अनेन '''कृदतिङ्‌''' इति सूत्रेण सर्वे विकरणप्रत्ययाः शप्‌, श्यन्‌, श, श्नु इत्यादयः आपि च सर्वे सन्‌-प्रत्ययाः सन्‌, क्यच्‌, काम्यच्‌ इत्यादयः, इमे सर्वे कृत्‌-सज्ञकाः अभविष्यन | तन्न स्यात्‌; अस्य च निवारणार्थं धात्वधिकारद्वयम्‌ आवश्यकम्‌ आसीत्‌ |</big>
उत्तरम्‌— धातुभ्यः विहिताः प्रत्ययाः चतुर्विधाः | धातुप्रत्ययाः, विकरणप्रत्ययाः, तिङ्‌-प्रत्ययाः, कृत्‌-प्रत्ययाः च | सनादयः द्वादश धातुप्रत्ययाः सन्ति, यैः आतिदेशिकाः सनन्ताः णिजन्ताः चादयः धातवः निष्पन्नाः | धातुप्रत्ययाः, विकरणप्रत्ययाः च प्रथमे धात्वधिकारे स्तः; तिङ्‌-प्रत्ययाः, कृत्‌-प्रत्ययाः च द्वितीये धात्वधिकारे स्तः | तत्र द्वितीये धात्वधिकारे एकं प्रमुखं सूत्रम्‌ अस्ति '''कृदतिङ्‌''' (३.१.९३) | अनेन सूत्रेण अस्मिन्‌ द्वितीये अधिकारे यः कोऽपि प्रत्ययः विहितः, सः तिङ्‌ नास्ति चेत्‌ कृत्‌ अस्त्येव इति अर्थः | एक एव धात्वधिकारो यदि अभिविष्यत्‌, तर्हि अनेन '''कृदतिङ्‌''' इति सूत्रेण सर्वे विकरणप्रत्ययाः शप्‌, श्यन्‌, श, श्नु इत्यादयः आपि च सर्वे सन्‌-प्रत्ययाः सन्‌, क्यच्‌, काम्यच्‌ इत्यादयः, इमे सर्वे कृत्‌-सज्ञकाः अभविष्यन् | तन्न स्यात्‌; अस्य च निवारणार्थं धात्वधिकारद्वयम्‌ आवश्यकम्‌ आसीत्‌ |</big>


<big><br />
<big><br />
Line 23: Line 23:





[https://static.miraheze.org/samskritavyakaranamwiki/8/85/%E0%A5%A7%E0%A5%A6_-_%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%8C_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%A7%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8C%E2%80%94_%E0%A4%86%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83_%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%A3%E0%A4%82_%E0%A4%9A_.pdf १०_-_द्वौ_धात्वधिकारौ—_आकृतिः_कारणं_च_.pdf ‎]
[https://static.miraheze.org/samskritavyakaranamwiki/c/c1/%E0%A5%A7%E0%A5%A9_-_%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%8C_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%A7%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8C%E2%80%94_%E0%A4%86%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83_%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%A3%E0%A4%82_%E0%A4%9A.pdf १०_-_द्वौ_धात्वधिकारौ—_आकृतिः_कारणं_च_.pdf ‎]


<big><br />
<big><br />

Latest revision as of 16:11, 30 June 2023

विषयपरिचयः


धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यनेन प्रथमधात्वधिकारः |

धातोः (३.१.९१) इत्यनेन द्वितीयधात्वधिकारः |


धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः ३.१.२२ - ३.१.९० |

धातोः (३.१.९१) इत्यस्य अधिकारः ३.१.९१ - ३.४.११७.


किमर्थं धात्वधिकारद्वयम्‌ अस्ति ? यदा धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः भवति ३.१.२२ - ३.१.९०-पर्यन्तं, तदा धातोः (३.१.९१) यस्य अधिकारो भवति ततः एव आरभ्य तृतीयाध्यायस्य अन्तपर्यन्तं, तस्य का आवश्यकता ? पाणिनिः धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारं वर्धयितुं शक्तवान्‌, तृतीयाध्यायस्य अन्तपर्यन्तं खलु |


उत्तरम्‌— धातुभ्यः विहिताः प्रत्ययाः चतुर्विधाः | धातुप्रत्ययाः, विकरणप्रत्ययाः, तिङ्‌-प्रत्ययाः, कृत्‌-प्रत्ययाः च | सनादयः द्वादश धातुप्रत्ययाः सन्ति, यैः आतिदेशिकाः सनन्ताः णिजन्ताः चादयः धातवः निष्पन्नाः | धातुप्रत्ययाः, विकरणप्रत्ययाः च प्रथमे धात्वधिकारे स्तः; तिङ्‌-प्रत्ययाः, कृत्‌-प्रत्ययाः च द्वितीये धात्वधिकारे स्तः | तत्र द्वितीये धात्वधिकारे एकं प्रमुखं सूत्रम्‌ अस्ति कृदतिङ्‌ (३.१.९३) | अनेन सूत्रेण अस्मिन्‌ द्वितीये अधिकारे यः कोऽपि प्रत्ययः विहितः, सः तिङ्‌ नास्ति चेत्‌ कृत्‌ अस्त्येव इति अर्थः | एक एव धात्वधिकारो यदि अभिविष्यत्‌, तर्हि अनेन कृदतिङ्‌ इति सूत्रेण सर्वे विकरणप्रत्ययाः शप्‌, श्यन्‌, श, श्नु इत्यादयः आपि च सर्वे सन्‌-प्रत्ययाः सन्‌, क्यच्‌, काम्यच्‌ इत्यादयः, इमे सर्वे कृत्‌-सज्ञकाः अभविष्यन् | तन्न स्यात्‌; अस्य च निवारणार्थं धात्वधिकारद्वयम्‌ आवश्यकम्‌ आसीत्‌ |


अग्रे गत्वा अस्य उपस्थापनं विस्तारयिष्यते …


१०_-_द्वौ_धात्वधिकारौ—_आकृतिः_कारणं_च_.pdf ‎


Swarup - May 2015