04---aShTAdhyAyI-paricayaH: Difference between revisions

From Samskrita Vyakaranam
04---aShTAdhyAyI-paricayaH
Jump to navigation Jump to search
Content added Content deleted
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
No edit summary
 
(9 intermediate revisions by 4 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:04 - अष्टाध्यायी-परिचयः}}
<please replace this with content from corresponding Google Sites page>
<big>अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ अष्टाध्याय्याः पाठं कुर्वन्ति, ते अधस्तन-प्रथमान्‌ चतुरः पाठान्‌ पठेयुः | ततः अस्य जालस्थानस्य धातुपाठं किञ्चित्‌ अनुभूय पुनः अत्र प्रत्यागत्य अवशिष्टभागं पठन्तु | येषां पूर्वमेव धातुपाठस्य कश्चन अनुभावः जातः, ते अत्र सर्वं पठित्वा अग्रे गच्छेयुः |</big>

<big>अस्य पाठस्य अन्तर्भूताः भागाः --</big>
{| class="wikitable"
|<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/01---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca ०१ - सार्वधातुकलकाराः आर्धधातुकलकाराः च]</big>
|-
|<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/02---aShTAdhyAyyAH-samagradRuShTiH ०२ - अष्टाध्याय्याः समग्रदृष्टिः]</big>
|-
|<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/03---ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH ०३ - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः]</big>
|-
|[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/04---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca---adhikacintanam <big>०४ - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्‌</big>]
|-
|[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/05---aShTAdhyAyyAM-pratyayaH-prakriyA-ca---samagradRuShTiH <big>०५ - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः</big>]
|-
|<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/06---kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca ०६ - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च]</big>
|-
|<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam ०७ - अष्टाध्याय्यां सूत्राणां बलाबलम्‌]</big>
|-
|<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/08---mAtuH-pAThasya-vailakShaNyam ०८ - मातुः पाठस्य वैलक्षण्यम्‌]</big>
|-
|[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/09---pANinIyavyAkraNa-paricayaH-1---prakaraNa-prakriyA-bhedaH <big>०९ - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः</big>] <big> [Presented at Jahnavii-Shibiram August 30, 2014]</big>
|-
|<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/10---pANinIyavyAkraNa-paricayaH-2---aShTAdhyAyyAH-samagradRuShTiH १० - पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः] [Presented at Jahnavii-Shibiram August 31, 2014]</big>
|-
|<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/11---parishiShTam---pANineH-sUtrANAM-paddhatiH ११ - परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः] [Appendix in Presention at Jahnavii-Shibiram August 2014]</big>
|-
|<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/12---dvau-dhAtvadhikArau----AkRutiH-kAraNaM-ca १२ - द्वौ धात्वधिकारौ— आकृतिः कारणं च]</big>
|}

Latest revision as of 16:12, 1 March 2022

अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ अष्टाध्याय्याः पाठं कुर्वन्ति, ते अधस्तन-प्रथमान्‌ चतुरः पाठान्‌ पठेयुः | ततः अस्य जालस्थानस्य धातुपाठं किञ्चित्‌ अनुभूय पुनः अत्र प्रत्यागत्य अवशिष्टभागं पठन्तु | येषां पूर्वमेव धातुपाठस्य कश्चन अनुभावः जातः, ते अत्र सर्वं पठित्वा अग्रे गच्छेयुः |

अस्य पाठस्य अन्तर्भूताः भागाः --

०१ - सार्वधातुकलकाराः आर्धधातुकलकाराः च
०२ - अष्टाध्याय्याः समग्रदृष्टिः
०३ - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः
०४ - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्‌
०५ - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः
०६ - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च
०७ - अष्टाध्याय्यां सूत्राणां बलाबलम्‌
०८ - मातुः पाठस्य वैलक्षण्यम्‌
०९ - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः  [Presented at Jahnavii-Shibiram August 30, 2014]
१० - पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः [Presented at Jahnavii-Shibiram August 31, 2014]
११ - परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः [Appendix in Presention at Jahnavii-Shibiram August 2014]
१२ - द्वौ धात्वधिकारौ— आकृतिः कारणं च