05---sArvadhAtukaprakaraNam-adantam-aGgam/06---bhvAdigaNaH: Difference between revisions

05---sArvadhAtukaprakaraNam-adantam-aGgam/06---bhvAdigaNaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 33: Line 33:


<big>एतावता अस्माभिः अदन्तम्‌ अङ्गं निर्मितम्‌, अपि च सार्वधातुकलकारेषु (लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषु) तिङ्‌-प्रत्ययाः साधिताः | तदा गते पाठे तयोः (अङ्ग-तिङ्‌प्रत्यययोः) संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम्‌ | अधुना येषु धातुगणेषु अङ्गम्‌ अदन्तं भवति (भ्वादौ, दिवादौ, तुदादौ, चुरादौ च), तेषां गणानां कृते क्रमेण समग्रं चिन्तनं करणीयम्‌ | नाम प्रत्येकस्मिन्‌ गणे यावन्तः धातवः सन्ति, तेषां सर्वेषां धातूनां कृते अङ्ग-निर्माण-विधिः अस्माभिः ज्ञायेत | प्रत्येकस्मिन्‌ गणे अङ्गस्य सामान्य-चिन्तनं किं, विशेष-चिन्तनं किम्‌ इति ज्ञेयम्‌ | एकवारम्‌ अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं (सिद्धतिङ्प्रत्ययाः के, अपि च अङ्ग-तिङ्प्रत्यय-संयोजनविधिः) अस्माभिः ज्ञायते एव | अतः आहत्य, अधुना केवलम्‌ अदन्तम्‌ अङ्गम्‌ अपेक्ष्यते; हस्ते अङ्गम्‌ अस्ति चेत्‌, लटि, लोटि, लङि, विधिलिङि च तिङन्तबुद्धिः प्राप्ता | सम्प्रति अस्मिन्‌ पाठे भ्वादिगणीयाः धातवः परिशीलनीयाः, तदा अग्रिमेषु पाठेषु क्रमेण दिवादिगणः, तुदादिगणः, चुरादिगणः च अवलोकयिष्यन्ते |</big>
<big>एतावता अस्माभिः अदन्तम्‌ अङ्गं निर्मितम्‌, अपि च सार्वधातुकलकारेषु (लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषु) तिङ्‌-प्रत्ययाः साधिताः | तदा गते पाठे तयोः (अङ्ग-तिङ्‌प्रत्यययोः) संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम्‌ | अधुना येषु धातुगणेषु अङ्गम्‌ अदन्तं भवति (भ्वादौ, दिवादौ, तुदादौ, चुरादौ च), तेषां गणानां कृते क्रमेण समग्रं चिन्तनं करणीयम्‌ | नाम प्रत्येकस्मिन्‌ गणे यावन्तः धातवः सन्ति, तेषां सर्वेषां धातूनां कृते अङ्ग-निर्माण-विधिः अस्माभिः ज्ञायेत | प्रत्येकस्मिन्‌ गणे अङ्गस्य सामान्य-चिन्तनं किं, विशेष-चिन्तनं किम्‌ इति ज्ञेयम्‌ | एकवारम्‌ अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं (सिद्धतिङ्प्रत्ययाः के, अपि च अङ्ग-तिङ्प्रत्यय-संयोजनविधिः) अस्माभिः ज्ञायते एव | अतः आहत्य, अधुना केवलम्‌ अदन्तम्‌ अङ्गम्‌ अपेक्ष्यते; हस्ते अङ्गम्‌ अस्ति चेत्‌, लटि, लोटि, लङि, विधिलिङि च तिङन्तबुद्धिः प्राप्ता | सम्प्रति अस्मिन्‌ पाठे भ्वादिगणीयाः धातवः परिशीलनीयाः, तदा अग्रिमेषु पाठेषु क्रमेण दिवादिगणः, तुदादिगणः, चुरादिगणः च अवलोकयिष्यन्ते |</big>



<big>स्मर्यते यत्‌ '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इत्यनेन तिङ्‌-प्रत्ययाः सार्वधातुक-सज्ञकाः | तदा '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्यये परे, धातुतः शप्‌-प्रत्ययः विहितो भवति |</big>
<big>स्मर्यते यत्‌ '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इत्यनेन तिङ्‌-प्रत्ययाः सार्वधातुक-सज्ञकाः | तदा '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्यये परे, धातुतः शप्‌-प्रत्ययः विहितो भवति |</big>