05---sArvadhAtukaprakaraNam-adantam-aGgam/06---bhvAdigaNaH: Difference between revisions

05---sArvadhAtukaprakaraNam-adantam-aGgam/06---bhvAdigaNaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 479: Line 479:




<big>यत्र कृप्‌-धातोः उपधायाः गुणः भवति कर्‍प्‌, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प्‌ इति फलम्‌; यत्र उपधागुणो न भवति, तत्र कृप्‌ इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप्‌ इति फलम्‌ |</big>
<big>यत्र कृप्‌-धातोः उपधायाः गुणः भवति कर्प्, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प्‌ इति फलम्‌; यत्र उपधागुणो न भवति, तत्र कृप्‌ इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप्‌ इति फलम्‌ |</big>