06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam: Difference between revisions

06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 46: Line 46:




<big>शत्रन्तस्य प्रातिपदिकम्‌</big>
<big><u>शत्रन्तस्य प्रातिपदिकम्‌</u></big>




Line 54: Line 54:




<big>लघुमार्गः</big>
<big><u>लघुमार्गः</u></big>




<big>कस्यापि परस्मैपदि-धातोः लट्‌-लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपं स्वीकरोतु | धातुः कस्मिन्‌ अपि धातुगणे भवतु | नवसु गणेषु "वदन्ति" इव भवति; नाम सिद्धः तिङ्‌-प्रत्ययः "अन्ति" | जुहोत्यादिगणे "ददति" इव भवति, नाम सिद्धः तिङ्‌-प्रत्ययः "अति" | अधुना सिद्धति‍ङ्‌-प्रत्ययं निष्कासयतु; तत्स्थाने शतृ-प्रत्ययस्य "अत्‌"‌ इति योजयतु— यत्‌ रूपं निष्पन्नं तदेव शत्रन्तप्रादिपदिकम्‌ |</big>
<big>कस्यापि परस्मैपदि-धातोः लट्‌-लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपं स्वीकरोतु | धातुः कस्मिन्‌ अपि धातुगणे भवतु | नवसु गणेषु "वदन्ति" इव भवति; नाम सिद्धः तिङ्‌-प्रत्ययः "अन्ति" | जुहोत्यादिगणे "ददति" इव भवति, नाम सिद्धः तिङ्‌-प्रत्ययः "अति" | अधुना सिद्धति‍ङ्‌-प्रत्ययं निष्कासयतु; तत्स्थाने शतृ-प्रत्ययस्य "अत्‌"‌ इति योजयतु— यत्‌ रूपं निष्पन्नं तदेव शत्रन्तप्रादिपदिकम्‌ |</big>

<big>भ्वादिगणे गच्छन्ति → गच्छत्‌</big>

<big>अदादिगणे सन्ति → सत्‌</big>

<big>जुहोत्यादिगणे ददति → ददत्‌</big>

<big>दिवादिगणे दीव्यन्ति → दीव्यत्‌</big>

<big>स्वादिगणे चिन्वन्ति → चिन्वत्‌</big>

<big>तुदादिगणे तुदन्ति → तुदत्‌</big>

<big>रुधादिगणे रुन्धन्ति → रुन्धत्‌</big>

<big>तनादिगणे कुर्वन्ति → कुर्वत्‌</big>

<big>क्र्यादिगणे क्रीणन्ति → क्रीणत्‌</big>

<big>चुरादिगणे चोरयन्ति → चोरयत्‌</big>


<big><u>शास्त्रीयरीतिः</u></big>
{| class="wikitable"
|+
|<big>गम्‌ऌँ + लट्‌</big>
|<big><nowiki>गतौ विवक्षायां गम्‌ऌँ इति धातुः | वर्तमानविवक्षायां </nowiki>'''वर्तमाने लट्‌'''<nowiki> (३.२.१२३) |</nowiki></big>
|-
|
|
|-
|
|
|-
|
|
|}