06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam: Difference between revisions

From Samskrita Vyakaranam
06A---sArvadhAtukaprakaraNaM-kRutsu/01---shatrantarUpANi---prAtipadika-nirmANam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 58: Line 58:


<big>कस्यापि परस्मैपदि-धातोः लट्‌-लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपं स्वीकरोतु | धातुः कस्मिन्‌ अपि धातुगणे भवतु | नवसु गणेषु "वदन्ति" इव भवति; नाम सिद्धः तिङ्‌-प्रत्ययः "अन्ति" | जुहोत्यादिगणे "ददति" इव भवति, नाम सिद्धः तिङ्‌-प्रत्ययः "अति" | अधुना सिद्धति‍ङ्‌-प्रत्ययं निष्कासयतु; तत्स्थाने शतृ-प्रत्ययस्य "अत्‌"‌ इति योजयतु— यत्‌ रूपं निष्पन्नं तदेव शत्रन्तप्रादिपदिकम्‌ |</big>
<big>कस्यापि परस्मैपदि-धातोः लट्‌-लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपं स्वीकरोतु | धातुः कस्मिन्‌ अपि धातुगणे भवतु | नवसु गणेषु "वदन्ति" इव भवति; नाम सिद्धः तिङ्‌-प्रत्ययः "अन्ति" | जुहोत्यादिगणे "ददति" इव भवति, नाम सिद्धः तिङ्‌-प्रत्ययः "अति" | अधुना सिद्धति‍ङ्‌-प्रत्ययं निष्कासयतु; तत्स्थाने शतृ-प्रत्ययस्य "अत्‌"‌ इति योजयतु— यत्‌ रूपं निष्पन्नं तदेव शत्रन्तप्रादिपदिकम्‌ |</big>



<big>भ्वादिगणे गच्छन्ति → गच्छत्‌</big>
<big>भ्वादिगणे गच्छन्ति → गच्छत्‌</big>

Revision as of 09:48, 21 May 2021

ध्वनिमुद्रणानि -

2019-वर्गः

१) shatrantarUpANi---prAtipadika-nirmANam--puMlinge_+_napuMsake_+_striilinge_2019-11-05

२) shatrantarUpANi---prAtipadika-nirmANam--striilinge_2019-11-12 


2014-वर्गः

१) shatrantarUpANi_-_prAtipadika-nirmANam_2014-09-17

२) shatrantarUpANi_-_prAtipadika-nirmANam_II_2014-09-24


शतृ‌-शानच्‌ इत्यनयोः अर्थः


शतृ‌-शानच्‌-प्रत्यययोरर्थः समानः— वर्तमानार्थः इति | वर्तमानः नाम प्रारब्धापरिसमाप्तत्वम्‌ | या क्रिया आरब्धा, न समाप्ता च, सा वर्तमाना | आरब्धा क्रिया यावत्‌ न समाप्ता च, तस्य कालः वर्तमानकालः | अस्मिन्‌ वर्तमानकालार्थे लटः स्थाने शतृ‌-शानच्‌-प्रत्ययौ भवतः |


लटः शतृशानचावप्रथमासमानाधिकरणे (३.२.१२४) = धातुतः लटः स्थाने शतृशानचौ आदेशौ वर्तमाने काले भवतः, अप्रथमान्तेन कर्त्रा सह सामानाधिकरण्यम्‌ अस्ति चेत् | शतृ च शानच् च, शतृ-शानचौ, इतरेतरद्वन्द्वः| न प्रथमा अप्रथमा | समानम्‌ अधिकरणं यस्य सः समानाधिकरणः | अप्रथमया समानाधिकरणं, अप्रथमासमानाधिकरणः, तृतीयातत्पुरुषः | तस्मिन्‌ अप्रथमासमानाधिकरणे | लटः षष्ठ्यन्तं, शतृशानचौ प्रथमान्तम्‌, अप्रथमासमानाधिकरणे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | वर्तमाने लट्‌ (३.२.१२३) इत्यस्मात्‌ वर्तमाने इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः (३.१.९१), इत्यनयोः अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्‌— वर्तमाने धातोः लटः शतृशानचौ प्रत्ययौ अप्रथमासमानाधिकरणे |


भविष्यत्कालार्थे अपि शतृशानचोः प्रयोगः अर्हः | वदिष्यन्तं रामं पश्यतु— नाम रामः यः वदिष्यति, तं पश्यतु | पुरस्कारं लप्स्यमानं रामं पश्यतु— नाम रामः यः पुरस्कारं लप्स्यते, तं पश्यतु |


लृटः सद्वा (३.३.१४) = भविष्यत्काले विहितस्य लृटः स्थाने शतृशानचौ भवतः विकल्पेन |


शतृ-प्रत्ययः केवलं परस्मैपदिधातुभ्यः विहितः, अपि च कर्त्रर्थे एव | शानच्‌-प्रत्ययः कर्त्रर्थे केवलम्‌ आत्मनेपदिधातुभ्यः विहितः; कर्मण्यर्थे परस्मैपदिधातुभ्यः च आत्मनेपदिधातुभ्यः च विहितः भवति |


शत्रन्तानां निर्माणप्रक्रिया


शत्रन्तानां निर्माणार्थं समग्रदृष्ट्या कार्यद्वयं भवति (१) प्रातिपदिकनिर्माणम्‌; (२) सुबन्तनिर्माणम् इति | प्रथमतया प्रातिपदिकं निष्पादनीयम्‌, तदा सुबन्तपदम्‌ | प्रथमकार्यं सार्वधातुकप्रकरणे अन्तर्भूतम्‌; द्वितीयकार्यम्‌ अस्माकं कृते नूतनम्— सुबन्तप्रकरणम्‌ इति |


शत्रन्तस्य प्रातिपदिकम्‌


शत्रन्तस्य प्रातिपदिकनिर्माणं लघु-मार्गेण (shortcut पद्धत्या) कर्तुं शक्यते; पुनः शास्त्रीयरीत्या साधयितुं शक्यते | वस्तुतः लघुमार्गस्य आधारः शास्त्रीयरीतिः एव |


लघुमार्गः


कस्यापि परस्मैपदि-धातोः लट्‌-लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपं स्वीकरोतु | धातुः कस्मिन्‌ अपि धातुगणे भवतु | नवसु गणेषु "वदन्ति" इव भवति; नाम सिद्धः तिङ्‌-प्रत्ययः "अन्ति" | जुहोत्यादिगणे "ददति" इव भवति, नाम सिद्धः तिङ्‌-प्रत्ययः "अति" | अधुना सिद्धति‍ङ्‌-प्रत्ययं निष्कासयतु; तत्स्थाने शतृ-प्रत्ययस्य "अत्‌"‌ इति योजयतु— यत्‌ रूपं निष्पन्नं तदेव शत्रन्तप्रादिपदिकम्‌ |


भ्वादिगणे गच्छन्ति → गच्छत्‌

अदादिगणे सन्ति → सत्‌

जुहोत्यादिगणे ददति → ददत्‌

दिवादिगणे दीव्यन्ति → दीव्यत्‌

स्वादिगणे चिन्वन्ति → चिन्वत्‌

तुदादिगणे तुदन्ति → तुदत्‌

रुधादिगणे रुन्धन्ति → रुन्धत्‌

तनादिगणे कुर्वन्ति → कुर्वत्‌

क्र्यादिगणे क्रीणन्ति → क्रीणत्‌

चुरादिगणे चोरयन्ति → चोरयत्‌


शास्त्रीयरीतिः

गम्‌ऌँ + लट्‌ गतौ विवक्षायां गम्‌ऌँ इति धातुः | वर्तमानविवक्षायां वर्तमाने लट्‌ (३.२.१२३) |