06A---sArvadhAtukaprakaraNaM-kRutsu: Difference between revisions

06A---sArvadhAtukaprakaraNaM-kRutsu
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:





१) sArvadhAtukaprakriyA-kRutsu_2019-10-29
१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/178_sArvadhAtukaprakriyA-kRutsu_2019-10-29.mp3 sArvadhAtukaprakriyA-kRutsu_2019-10-29]





Line 8: Line 10:




<big>द्वयोः पूर्वतनभागयोः (05 सार्वधातुकप्रकरणम्‌ - अदन्तम्‌ अङ्गम्‌; 06 सार्वधातुकप्रकरणम्‌ - अनदन्तम्‌ अङ्गम्‌) सार्वधातुकप्रकरणं कथं भवति इति अवलोकितवन्तः तिङ्‌-प्रसङ्गे | तत्र लट्‌, लो‌ट्‌, लङ्‌, विधिलिङ्‌— एषु चतुर्षु लकारेषु कर्त्रर्थे शबादयः विकरणाः आयान्ति '''कर्तरि शप्‌''' इत्यादिभिः सूत्रैः; ततः धातुगणभेदाः निष्पन्नाः इति जानीमः | अधुना अस्मिन्‌ भागे (सार्वधातुकप्रकरणं कृत्सु) अयम्‌ एव विचारः भवति कृत्‌-प्रसङ्गे |</big>
<big>द्वयोः पूर्वतनभागयोः (05 सार्वधातुकप्रकरणम्‌ - अदन्तम्‌ अङ्गम्‌; 06 सार्वधातुकप्रकरणम्‌ - अनदन्तम्‌ अङ्गम्‌) सार्वधातुकप्रकरणं कथं भवति इति अवलोकितवन्तः तिङ्‌-प्रसङ्गे | तत्र लट्‌, लो‌ट्‌, लङ्‌, विधिलिङ्‌— एषु चतुर्षु लकारेषु कर्त्रर्थे शबादयः विकरणाः आयान्ति '''कर्तरि शप्‌''' इत्यादिभिः सूत्रैः; ततः धातुगणभेदाः निष्पन्नाः इति जानीमः | अधुना अस्मिन्‌ भागे (<u>सार्वधातुकप्रकरणं कृत्सु</u>) अयम्‌ एव विचारः भवति कृत्‌-प्रसङ्गे |</big>




Line 23: Line 25:




<big>Subpages (8): 01 - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌ 02 - प्रातिपदिकत्वम्‌ 03 - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌ 04 - भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌ 05 - दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌ 06 - तुदादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌ 07 - शत्रन्तानां सुबन्तनिर्माणम्‌ 08 - शतृशानचोः प्रक्रियाचिन्तनम्‌</big>
<big>Subpages (8): [[01 - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌]] [[02 - प्रातिपदिकत्वम्‌]] [[03 - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌]] [[04 - भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌]] [[05 - दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌]] [[06 - तुदादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌]] [[07 - शत्रन्तानां सुबन्तनिर्माणम्‌]] [[08 - शतृशानचोः प्रक्रियाचिन्तनम्‌]]</big>




<big>०० - सार्वधातुकप्रकरणं कृत्सु.pdf</big>
<big>[https://static.miraheze.org/samskritavyakaranamwiki/8/8e/%E0%A5%A6%E0%A5%A6_-_%E0%A4%B8%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%95%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%82_%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%81.pdf ०० - सार्वधातुकप्रकरणं कृत्सु.pdf]</big>