08---vargasya-dhvanimudraNAni-karapatrANi-ca/06---pANiniiya-nyAya-sandhi-ca-vargAH-2019/01---pANiniiya-vyAkaraNam-2019---budhavAsarasya dvitiiyasatrasya dvanimudraNam: Difference between revisions

From Samskrita Vyakaranam
08---vargasya-dhvanimudraNAni-karapatrANi-ca/06---pANiniiya-nyAya-sandhi-ca-vargAH-2019/01---pANiniiya-vyAkaraNam-2019---budhavAsarasya dvitiiyasatrasya dvanimudraNam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
बुधवासरस्य द्वितीयसत्रस्य ध्वनिमुद्रणम्‌  (रामप्रियाभगिन्या चालितवर्गः)   
{| class="wikitable mw-collapsible mw-collapsed"
{| class="wikitable mw-collapsible mw-collapsed"
!<big>बुधवासरस्य द्वितीयसत्रस्य ध्वनिमुद्रणम्‌  (रामप्रियाभगिन्या चालितवर्गः)   </big>
!
!<big>करपत्रम्‌</big>
!
|-
|-
|001_dasha_dhAtugaNAH_2019-01-03
|<big>001_dasha_dhAtugaNAH_2019-01-03</big>
|धातुगणाः
|<big>धातुगणाः</big>
|-
|-
|002_dasha_dhAtuganah+_abhyAsah_2019-01-09
|<big>002_dasha_dhAtuganah+_abhyAsah_2019-01-09</big>
|धातुगण-परिचय:
|<big>धातुगण-परिचय:</big>
धातुगणाभ्यासः
<big>धातुगणाभ्यासः</big>
|-
|-
|003_dhAtuganah_abhyAsahgunah_  2019-01-16_
|<big>003_dhAtuganah_abhyAsahgunah_  2019-01-16_</big>
|धातुगणाभ्यासः
|<big>धातुगणाभ्यासः</big>
धातुगण-परिचय:
<big>धातुगण-परिचय:</big>
|-
|-
|004_gunaH + mAheshvarANi-sUtrANi_2019_01_23
|<big>004_gunaH + mAheshvarANi-sUtrANi_2019_01_23</big>
|1.गुणः  2.mAheshvarANi-sUtrANi
|<big>1.गुणः  2.mAheshvarANi-sUtrANi</big>
|-
|-
|005_pANiniiya-sUtraM-kathaM-paThaniiyaM-1_2019-01-30
|<big>005_pANiniiya-sUtraM-kathaM-paThaniiyaM-1_2019-01-30</big>
|पाणिनीयं सूत्रं‌ कथं पठनीयम्
|<big>पाणिनीयं सूत्रं‌ कथं पठनीयम्</big>
|-
|-
|006_pANiniiya-sUtraM-kathaM-paThaniyaM+niMitaM
|<big>006_pANiniiya-sUtraM-kathaM-paThaniyaM+niMitaM</big>
|1.पाणिनीयं सूत्रं‌ कथं पठनीयम्
|<big>1.पाणिनीयं सूत्रं‌ कथं पठनीयम्</big>
2 - निमित्तम्‌
<big>2 - निमित्तम्‌</big>
|-
|-
|007_niMitaM_sangyA_prakaraNaM_parichayaH_prathama_3 sUtrANi
|<big>007_niMitaM_sangyA_prakaraNaM_parichayaH_prathama_3 sUtrANi</big>
| इत्‌संज्ञा-प्रकरणम्‌
|<big> इत्‌संज्ञा-प्रकरणम्‌</big>
|-
|-
|008_it_sangyA-prakaraNaM_sUtrANi+abyAsAH_2019-02-20
|<big>008_it_sangyA-prakaraNaM_sUtrANi+abyAsAH_2019-02-20</big>
|इत्‌संज्ञा-प्रकरणम्‌
|<big>इत्‌संज्ञा-प्रकरणम्‌</big>
|-
|-
|009_it_sangyA_prakaraNaM_abhyasAH+anubandha-varNAnAM-kAryam_2019-02-27
|<big>009_it_sangyA_prakaraNaM_abhyasAH+anubandha-varNAnAM-kAryam_2019-02-27</big>
|इत्‌संज्ञा-प्रकरणम्‌
|<big>इत्‌संज्ञा-प्रकरणम्‌</big>
|-
|-
|010_guNaH-sUtraH-sahita-dRuShTiH_2019-03-06
|<big>010_guNaH-sUtraH-sahita-dRuShTiH_2019-03-06</big>
|1 - गुणः, सूत्रसहिता दृष्टिः
|<big>1 - गुणः, सूत्रसहिता दृष्टिः</big>
|-
|-
|011_guNaH-dRuShTiH-2+upadhayAm-api-guNaH-sUtrasahitA-dRushTiH_2019-03-13
|<big>011_guNaH-dRuShTiH-2+upadhayAm-api-guNaH-sUtrasahitA-dRushTiH_2019-03-13</big>
|1 - गुणः, सूत्रसहिता दृष्टिः 2 - उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः
|<big>1 - गुणः, सूत्रसहिता दृष्टिः 2 - उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः</big>
|-
|-
|012_pugantAnge-upadhAyAM-dirgha-iKaH-guNaH_2019-03-20
|<big>012_pugantAnge-upadhAyAM-dirgha-iKaH-guNaH_2019-03-20</big>
|  उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः
|<big>  उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः</big>
|-
|-
|13_upadhAyAM-api-guNaH+tudAdigaNe-guNaH-na-parichayaH-2019-03-27
|<big>13_upadhAyAM-api-guNaH+tudAdigaNe-guNaH-na-parichayaH-2019-03-27</big>
| 1.उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः2  - तुदादिगणे न गुणः
|<big> 1.उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः2  - तुदादिगणे न गुणः</big>
|-
|-
|014_tudAdigaNe-guNaH-na+guNakAryasya-abhyAsAM_2019-03-04
|<big>014_tudAdigaNe-guNaH-na+guNakAryasya-abhyAsAM_2019-03-04</big>
|1. तुदादिगणे न गुणः   2.गुणकार्यस्य अभ्यासः
|<big>1. तुदादिगणे न गुणः   2.गुणकार्यस्य अभ्यासः</big>
|-
|-
|015_guNakAryasya_abhyAsaH+keshu-gaNeShu-guNaH-sambhavati-dhAtvange_1_2019-04-10
|<big>015_guNakAryasya_abhyAsaH+keshu-gaNeShu-guNaH-sambhavati-dhAtvange_1_2019-04-10</big>
|गुणकार्यस्य अभ्यासः
|<big>गुणकार्यस्य अभ्यासः</big>
4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?
<big>4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?</big>
|-
|-
|016_keShu-gaNeshu-guNah-sambhavati-dhAtuvange2+dhAtuvigyaAnaM--1_2019-04-17
|<big>016_keShu-gaNeshu-guNah-sambhavati-dhAtuvange2+dhAtuvigyaAnaM--1_2019-04-17</big>
|4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?
|<big>4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?</big>
 1 - धातुविज्ञानम्‌ - १
<big> 1 - धातुविज्ञानम्‌ - १</big>
|-
|-
|017_dhAtuvigyAnam-1_2019-04-24
|<big>017_dhAtuvigyAnam-1_2019-04-24</big>
|1 - धातुविज्ञानम्‌ - १
|<big>1 - धातुविज्ञानम्‌ - १</big>
|-
|-
|018_dhAtu-vigyAnam_2_satvaM_2019-05-01
|<big>018_dhAtu-vigyAnam_2_satvaM_2019-05-01</big>
|2 - धातुविज्ञानम्‌ - २
|<big>2 - धातुविज्ञानम्‌ - २</big>
|-
|-
|019_natvam- णो नः_Natvam+numAgamaH _इदितो नुम् धातोः__2019-05-08
|<big>019_natvam- णो नः_Natvam+numAgamaH _इदितो नुम् धातोः__2019-05-08</big>
|2 - धातुविज्ञानम्‌ - २
|<big>2 - धातुविज्ञानम्‌ - २</big>
|-
|-
|020_numAgamaH_इदितो नुम् धातोः_नश्चापदन्तस्य झलि_अनुस्वारस्य ययि परस्वर्णः_२०१९-०५-१५
|<big>020_numAgamaH_इदितो नुम् धातोः_नश्चापदन्तस्य झलि_अनुस्वारस्य ययि परस्वर्णः_२०१९-०५-१५</big>
| 2 - धातुविज्ञानम्‌ - २
|<big> 2 - धातुविज्ञानम्‌ - २</big>
|-
|-
|021_taparakaraNaM__upadhadIrghaH-upadhAyA cha_2019_05_22
|<big>021_taparakaraNaM__upadhadIrghaH-upadhAyA cha_2019_05_22</big>
| 2 - धातुविज्ञानम्‌ - २
|<big> 2 - धातुविज्ञानम्‌ - २</big>
|-
|-
|023_dhAtu-viJjAnam-2-abhyAsaH+dhatu-viJjyAnam-3-padavyavasthA_2019-06-05
|<big>023_dhAtu-viJjAnam-2-abhyAsaH+dhatu-viJjyAnam-3-padavyavasthA_2019-06-05</big>
|धातुविज्ञानम्‌ - ३
|<big>धातुविज्ञानम्‌ - ३</big>
|-
|-
|024_dhAtu-viJjAnam-3-abhyAsaH+iDvyavasthA_2019_06_12.
|<big>024_dhAtu-viJjAnam-3-abhyAsaH+iDvyavasthA_2019_06_12.</big>
|धातुविज्ञानम्‌ - ३
|<big>धातुविज्ञानम्‌ - ३</big>
|-
|-
|025_dhAtu-viJjAnam_3-iDvyavasthA+abhyAsaH_2019-06-19
|<big>025_dhAtu-viJjAnam_3-iDvyavasthA+abhyAsaH_2019-06-19</big>
| धातुविज्ञानम्‌ - ३
|<big> धातुविज्ञानम्‌ - ३</big>
|-
|-
|026_dhAtuvigyAnam_3_abhyAsaH+sArvadhAtuprakaraNasya_parichayaH_2019-06-26
|<big>026_dhAtuvigyAnam_3_abhyAsaH+sArvadhAtuprakaraNasya_parichayaH_2019-06-26</big>
|धातुविज्ञानम्‌ - ३+ 01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च
|<big>धातुविज्ञानम्‌ - ३+ 01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च</big>
|-
|-
|027_sArvadhAtuka_ArdhadhAtuka-ca-lakArAH__2019-03-07
|<big>027_sArvadhAtuka_ArdhadhAtuka-ca-lakArAH__2019-03-07</big>
|01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च
|<big>01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च</big>
|-
|-
|028_prakriyA_prakaraNa-bhedaH+it_sangyA_prakaraNam_dvitvaprakaraNam_2019-07-10
|<big>028_prakriyA_prakaraNa-bhedaH+it_sangyA_prakaraNam_dvitvaprakaraNam_2019-07-10</big>
|02 - अष्टाध्याय्याः समग्रदृष्टिः
|<big>02 - अष्टाध्याय्याः समग्रदृष्टिः</big>
|-
|-
|035_ashtAdyAyyAM_pratyayaH_prakriyA_cha_samgradrustiH_parichayaH_2019-08-28
|<big>035_ashtAdyAyyAM_pratyayaH_prakriyA_cha_samgradrustiH_parichayaH_2019-08-28</big>
|अष्टाध्याय्यां प्रत्ययः प्रक्रिया च         
|<big>अष्टाध्याय्यां प्रत्ययः प्रक्रिया च         </big>
|-
|-
|036_ashtAdyAyyAm_pratyayaH_prakriyA_samagradrushtiH_2019-09-04
|<big>036_ashtAdyAyyAm_pratyayaH_prakriyA_samagradrushtiH_2019-09-04</big>
|अष्टाध्याय्यां प्रत्ययः प्रक्रिया च
|<big>अष्टाध्याय्यां प्रत्ययः प्रक्रिया च</big>
|-
|-
|037_ashtAdyAyyAM_pratyayaH_prakriya_ca_samagradrushtiH+parishishtam_2019-09-11
|<big>037_ashtAdyAyyAM_pratyayaH_prakriya_ca_samagradrushtiH+parishishtam_2019-09-11</big>
|अष्टाध्याय्यां प्रत्ययः प्रक्रिया च
|<big>अष्टाध्याय्यां प्रत्ययः प्रक्रिया च</big>
|-
|-
|038_ashtAdyAyyAM_pratyayaH_prakriya _cha_samgradrushtiH_abhyasaH_2019-09-18
|<big>038_ashtAdyAyyAM_pratyayaH_prakriya _cha_samgradrushtiH_abhyasaH_2019-09-18</big>
|अष्टाध्याय्यां प्रत्ययः प्रक्रिया च
|<big>अष्टाध्याय्यां प्रत्ययः प्रक्रिया च</big>
|-
|-
|039_ting_siddheH_ca_lakArANam_ca_samgradRushtiH_2019-09-25
|<big>039_ting_siddheH_ca_lakArANam_ca_samgradRushtiH_2019-09-25</big>
|03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः
|<big>03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः</big>
|-
|-
|040_ting_siddheH_ca_lakArANam_ca_samgradRushtiH_2019-10-02
|<big>040_ting_siddheH_ca_lakArANam_ca_samgradRushtiH_2019-10-02</big>
| 03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः
|<big> 03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः</big>
|-
|-
|041_ting_siddheH_ca_lakArANam_ca_samgradRushtiH+kRut_pratyayAH_
|<big>041_ting_siddheH_ca_lakArANam_ca_samgradRushtiH+kRut_pratyayAH_</big>
ca_sArvadhAtukAH_ArdhadhAtukAshcha_1_2019-10-09
<big>ca_sArvadhAtukAH_ArdhadhAtukAshcha_1_2019-10-09</big>
|03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः
|<big>03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः</big>
06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च
<big>06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च</big>
|-
|-
|042_kRuth_pratyayAH_api_sArvadhAtukAH_ArdhadhathukAshcha_2019-10-16
|<big>042_kRuth_pratyayAH_api_sArvadhAtukAH_ArdhadhathukAshcha_2019-10-16</big>
|06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च
|<big>06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च</big>
|-
|-
|043_kRuth_pratyayAH_api_sArvadhAtukAH_ArdhadhatukAshcha_2019-10-23
|<big>043_kRuth_pratyayAH_api_sArvadhAtukAH_ArdhadhatukAshcha_2019-10-23</big>
|06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च
|<big>06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च</big>
|-
|-
|044_कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च_+_अङ्गम् इति विषयः_2019-10-30
|<big>044_कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च_+_अङ्गम् इति विषयः_2019-10-30</big>
|कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च + अङ्गम् इति विषयः
|<big>कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च + अङ्गम् इति विषयः</big>
|-
|-
|045_अङ्गम् इति विषयः_+_अङ्गकार्ये गुणः‌_2019-11-06
|<big>045_अङ्गम् इति विषयः_+_अङ्गकार्ये गुणः‌_2019-11-06</big>
|अङ्गम् इति विषयः + अङ्गकार्ये गुणः‌
|<big>अङ्गम् इति विषयः + अङ्गकार्ये गुणः‌</big>
|-
|-
|046-अङ्गकार्ये गुणः‌ + तिङ्‌प्रत्ययानां सिद्धिः - परस्मैपदस्य लटि_2019-11-13
|<big>046-अङ्गकार्ये गुणः‌ + तिङ्‌प्रत्ययानां सिद्धिः - परस्मैपदस्य लटि_2019-11-13</big>
|अङ्गकार्ये गुणः‌ + तिङ्‌प्रत्ययानां सिद्धिः
|<big>अङ्गकार्ये गुणः‌ + तिङ्‌प्रत्ययानां सिद्धिः</big>
|-
|-
|047-तिङ्‌प्रत्ययानां सिद्धिः - परस्मैपदस्य लोटि_2019-11-20
|<big>047-तिङ्‌प्रत्ययानां सिद्धिः - परस्मैपदस्य लोटि_2019-11-20</big>
|तिङ्‌प्रत्ययानां सिद्धिः
|<big>तिङ्‌प्रत्ययानां सिद्धिः</big>
|-
|-
|048_AdeshaH---kasya-sthAne-AyAti-iti-viSaye-tAtang-iti-prasangaH-1_2019-11-27
|<big>048_AdeshaH---kasya-sthAne-AyAti-iti-viSaye-tAtang-iti-prasangaH-1_2019-11-27</big>
|तिङ्‌प्रत्ययानां सिद्धिः
|<big>तिङ्‌प्रत्ययानां सिद्धिः</big>
|-
|-
|049_AdeshaH--kasya-sthAne-AyAti-iti-viSaye-tAtang-iti-prasangaH-2_2019-12-05
|<big>049_AdeshaH--kasya-sthAne-AyAti-iti-viSaye-tAtang-iti-prasangaH-2_2019-12-05</big>
|तिङ्‌प्रत्ययानां सिद्धिः
|<big>तिङ्‌प्रत्ययानां सिद्धिः</big>
|-
|-
|050_AdeshaH--kasya-sthAne-AyAti-iti-viSaye-tAtang-iti-prasangaH-3+tingpratyayAnAm-siddiH_parasmaipadasya-langi_2019-12-11
|<big>050_AdeshaH--kasya-sthAne-AyAti-iti-viSaye-tAtang-iti-prasangaH-3+tingpratyayAnAm-siddiH_parasmaipadasya-langi_2019-12-11</big>
|तिङ्‌प्रत्ययानां सिद्धिः
|<big>तिङ्‌प्रत्ययानां सिद्धिः</big>
04 - तिङ्‌प्रत्ययानां सिद्धिः- २
<big>04 - तिङ्‌प्रत्ययानां सिद्धिः- २</big>
|-
|-
|051_tingpratyayAnAM-siddhiH---parasmaipadasya-vidhilingi_+_Atmanepadasya-laTi-ca_2019-12-19
|<big>051_tingpratyayAnAM-siddhiH---parasmaipadasya-vidhilingi_+_Atmanepadasya-laTi-ca_2019-12-19</big>
|04 - तिङ्‌प्रत्ययानां सिद्धिः- २
|<big>04 - तिङ्‌प्रत्ययानां सिद्धिः- २</big>
|-
|-
|052_tingpratyayAnAM--siddiH--Atmanaepadasya-lati-loti_2019-12-25
|<big>052_tingpratyayAnAM--siddiH--Atmanaepadasya-lati-loti_2019-12-25</big>
|04 - तिङ्‌प्रत्ययानां सिद्धिः- २
|<big>04 - तिङ्‌प्रत्ययानां सिद्धिः- २</big>
|-
|-
|053_tingpratyayAnAM-siddhiH--Atmanaepadasya-loti-langi-vidhilingishcha_2020-01-08
|<big>053_tingpratyayAnAM-siddhiH--Atmanaepadasya-loti-langi-vidhilingishcha_2020-01-08</big>
|04 - तिङ्‌प्रत्ययानां सिद्धिः- २
|<big>04 - तिङ्‌प्रत्ययानां सिद्धिः- २</big>
|-
|-
|054_tingpratyayAnAM-siddiH-abhyAsAH_2020-01-15
|<big>054_tingpratyayAnAM-siddiH-abhyAsAH_2020-01-15</big>
|04 - तिङ्‌प्रत्ययानां सिद्धिः- २
|<big>04 - तिङ्‌प्रत्ययानां सिद्धिः- २</big>
|-
|-
|055_angasya_ca_siddha-tingpratyAyAnAM_saMyojanam1__2020-01-22
|<big>055_angasya_ca_siddha-tingpratyAyAnAM_saMyojanam1__2020-01-22</big>
|05---aGgasya-siddha-tiGpratyayAnAM-ca-saMyojanam
|<big>05---aGgasya-siddha-tiGpratyayAnAM-ca-saMyojanam</big>
|-
|-
|056_angasya_ca_siddha_tingratyAyAnAm_samyojanam_
|<big>056_angasya_ca_siddha_tingratyAyAnAm_samyojanam_</big>
Atmanepadi__bhavAdiganasya_parichayaH_2020- 01-29               
<big>Atmanepadi__bhavAdiganasya_parichayaH_2020- 01-29               </big>
|05---aGgasya-siddha-tiGpratyayAnAM-ca-saMyojanam
|<big>05---aGgasya-siddha-tiGpratyayAnAM-ca-saMyojanam</big>
|-
|-
|057_bhavAdiganaH_samanyadhatavaH_viSheshadhatavaH1_2020-02-05
|<big>057_bhavAdiganaH_samanyadhatavaH_viSheshadhatavaH1_2020-02-05</big>
|06---bhvAdigaNaH
|<big>06---bhvAdigaNaH</big>
|-
|-
|058_bhavadiganaH_viseshadatvaH_2020-02-12
|<big>058_bhavadiganaH_viseshadatvaH_2020-02-12</big>
|06---bhvAdigaNaH
|<big>06---bhvAdigaNaH</big>
|-
|-
|059_bhavadiganaH_viseShadatavaH_2_2020-02-19
|<big>059_bhavadiganaH_viseShadatavaH_2_2020-02-19</big>
| 06---bhvAdigaNaH
|<big> 06---bhvAdigaNaH</big>
|-
|-
|060_bhavAdigaNa_visheshadhatavAH_3_2020-02-26
|<big>060_bhavAdigaNa_visheshadhatavAH_3_2020-02-26</big>
|06---bhvAdigaNaH
|<big>06---bhvAdigaNaH</big>
|-
|-
|061_divAdiganaH_samanyadatavaH_2020-03-04
|<big>061_divAdiganaH_samanyadatavaH_2020-03-04</big>
|07---divAdigaNaH
|<big>07---divAdigaNaH</big>
|-
|-
|062_divAdiganaH_samanyadatavaH_viSheshadatavaH_1_2020-03-11
|<big>062_divAdiganaH_samanyadatavaH_viSheshadatavaH_1_2020-03-11</big>
| 07---divAdigaNaH
|<big> 07---divAdigaNaH</big>
|-
|-
|063_divadiganae_samprasanakaryam_2020-03-19
|<big>063_divadiganae_samprasanakaryam_2020-03-19</big>
|  07---divAdigaNaH
|<big>  07---divAdigaNaH</big>
|-
|-
|064_divadiganae_visheshadatavaH_2020-03-25
|<big>064_divadiganae_visheshadatavaH_2020-03-25</big>
| 07---divAdigaNaH
|<big> 07---divAdigaNaH</big>
|-
|-
|065_tudadiganaH_parichayAH_2020-04-02  
|<big>065_tudadiganaH_parichayAH_2020-04-02  </big>
|08 - तुदादिगणः
|<big>08 - तुदादिगणः</big>
|-
|-
|066_tudadigaNasya_viSheshadhatavaH_tadadi_tadanta_grahaNam_2020-04-08
|<big>066_tudadigaNasya_viSheshadhatavaH_tadadi_tadanta_grahaNam_2020-04-08</big>
|तुदादिगणः +
|<big>तुदादिगणः +</big>
|-
|-
|067_tudadiganae_tadanta_tadAdi_vidhiH_ukarantadatavaH_kRukarantadatavaH_2020-04-15
|<big>067_tudadiganae_tadanta_tadAdi_vidhiH_ukarantadatavaH_kRukarantadatavaH_2020-04-15</big>
|तदादि-तदन्त-ग्रहणाम्‌ - परिभाषा २३
|<big>तदादि-तदन्त-ग्रहणाम्‌ - परिभाषा २३</big>
|-
|-
|068_tudAdiganasya_Rukaranta_RUkaranta-dhatavaH_2020-04-22
|<big>068_tudAdiganasya_Rukaranta_RUkaranta-dhatavaH_2020-04-22</big>
|08 - तुदादिगणः
|<big>08 - तुदादिगणः</big>
|-
|-
|069_tudAdiganae_itoapi_visheshadatavaH_2020-04-29
|<big>069_tudAdiganae_itoapi_visheshadatavaH_2020-04-29</big>
|09 - तुदादिगणे इतोऽपि विशेषधातवः
|<big>09 - तुदादिगणे इतोऽपि विशेषधातवः</big>
|-
|-
|070_tudadigaNasya_viShesha_dhatavaH_curadigaNasya_parichayaH_2020-05-06
|<big>070_tudadigaNasya_viShesha_dhatavaH_curadigaNasya_parichayaH_2020-05-06</big>
|09 - तुदादिगणे इतोऽपि विशेषधातवः+  10 - चुरादिगणः
|<big>09 - तुदादिगणे इतोऽपि विशेषधातवः+  10 - चुरादिगणः</big>
|-
|-
|071_churadinganaya_samanyadatavaH_2020-05-13
|<big>071_churadinganaya_samanyadatavaH_2020-05-13</big>
|10 - चुरादिगणः
|<big>10 - चुरादिगणः</big>
|-
|-
|072_churAdiganae_visheshadatavaH_adantadatavaH_2020-05-20
|<big>072_churAdiganae_visheshadatavaH_adantadatavaH_2020-05-20</big>
|11---curAdigaNe-visheShadhAtavaH
|<big>11---curAdigaNe-visheShadhAtavaH</big>
|-
|-
|073_churAdiganae_viSheshadatavaH_2020-05-27
|<big>073_churAdiganae_viSheshadatavaH_2020-05-27</big>
|11---curAdigaNe-visheShadhAtavaH
|<big>11---curAdigaNe-visheShadhAtavaH</big>
|-
|-
|074_anadantAnganam_sidhatingpratyayaH_2020-06-03
|<big>074_anadantAnganam_sidhatingpratyayaH_2020-06-03</big>
|01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः
|<big>01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः</big>
|-
|-
|075_adanta-anadantaanganam_siddhatingpratyayAH_chintanam_2020-06-11
|<big>075_adanta-anadantaanganam_siddhatingpratyayAH_chintanam_2020-06-11</big>
| 01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः
|<big> 01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः</big>
|-
|-
|076_siddhatingpratyayAnam_pitvam_apitvamcha_svAdiganaH_2020_06_17
|<big>076_siddhatingpratyayAnam_pitvam_apitvamcha_svAdiganaH_2020_06_17</big>
| 01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः + 02a---svAdigaNaH
|<big> 01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः + 02a---svAdigaNaH</big>
|-
|-
|077_svAdinganae_halanta_ajantadhatvoH_bedatrayam_2020-06-24
|<big>077_svAdinganae_halanta_ajantadhatvoH_bedatrayam_2020-06-24</big>
|02a---svAdigaNaH
|<big>02a---svAdigaNaH</big>
|-
|-
|078_svAdiganae_samyogapurvaukaraH_asamyogapurvaukaraH_tingantarUpANi_2020-07-01
|<big>078_svAdiganae_samyogapurvaukaraH_asamyogapurvaukaraH_tingantarUpANi_2020-07-01</big>
|02a---svAdigaNaH
|<big>02a---svAdigaNaH</big>
|-
|-
|079_svAdigaNiyA_samyogapurva_asamyogapurvaukaraH_atmanaepadadhatavaH_2020-07-08
|<big>079_svAdigaNiyA_samyogapurva_asamyogapurvaukaraH_atmanaepadadhatavaH_2020-07-08</big>
|02a---svAdigaNaH
|<big>02a---svAdigaNaH</big>
|}
|}

Revision as of 08:00, 21 May 2021

बुधवासरस्य द्वितीयसत्रस्य ध्वनिमुद्रणम्‌  (रामप्रियाभगिन्या चालितवर्गः)    करपत्रम्‌
001_dasha_dhAtugaNAH_2019-01-03 धातुगणाः
002_dasha_dhAtuganah+_abhyAsah_2019-01-09 धातुगण-परिचय:

धातुगणाभ्यासः

003_dhAtuganah_abhyAsahgunah_  2019-01-16_ धातुगणाभ्यासः

धातुगण-परिचय:

004_gunaH + mAheshvarANi-sUtrANi_2019_01_23 1.गुणः  2.mAheshvarANi-sUtrANi
005_pANiniiya-sUtraM-kathaM-paThaniiyaM-1_2019-01-30 पाणिनीयं सूत्रं‌ कथं पठनीयम्
006_pANiniiya-sUtraM-kathaM-paThaniyaM+niMitaM 1.पाणिनीयं सूत्रं‌ कथं पठनीयम्

2 - निमित्तम्‌

007_niMitaM_sangyA_prakaraNaM_parichayaH_prathama_3 sUtrANi  इत्‌संज्ञा-प्रकरणम्‌
008_it_sangyA-prakaraNaM_sUtrANi+abyAsAH_2019-02-20 इत्‌संज्ञा-प्रकरणम्‌
009_it_sangyA_prakaraNaM_abhyasAH+anubandha-varNAnAM-kAryam_2019-02-27 इत्‌संज्ञा-प्रकरणम्‌
010_guNaH-sUtraH-sahita-dRuShTiH_2019-03-06 1 - गुणः, सूत्रसहिता दृष्टिः
011_guNaH-dRuShTiH-2+upadhayAm-api-guNaH-sUtrasahitA-dRushTiH_2019-03-13 1 - गुणः, सूत्रसहिता दृष्टिः 2 - उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः
012_pugantAnge-upadhAyAM-dirgha-iKaH-guNaH_2019-03-20   उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः
13_upadhAyAM-api-guNaH+tudAdigaNe-guNaH-na-parichayaH-2019-03-27  1.उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः2  - तुदादिगणे न गुणः
014_tudAdigaNe-guNaH-na+guNakAryasya-abhyAsAM_2019-03-04 1. तुदादिगणे न गुणः   2.गुणकार्यस्य अभ्यासः
015_guNakAryasya_abhyAsaH+keshu-gaNeShu-guNaH-sambhavati-dhAtvange_1_2019-04-10 गुणकार्यस्य अभ्यासः

4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?

016_keShu-gaNeshu-guNah-sambhavati-dhAtuvange2+dhAtuvigyaAnaM--1_2019-04-17 4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?

 1 - धातुविज्ञानम्‌ - १

017_dhAtuvigyAnam-1_2019-04-24 1 - धातुविज्ञानम्‌ - १
018_dhAtu-vigyAnam_2_satvaM_2019-05-01 2 - धातुविज्ञानम्‌ - २
019_natvam- णो नः_Natvam+numAgamaH _इदितो नुम् धातोः__2019-05-08 2 - धातुविज्ञानम्‌ - २
020_numAgamaH_इदितो नुम् धातोः_नश्चापदन्तस्य झलि_अनुस्वारस्य ययि परस्वर्णः_२०१९-०५-१५  2 - धातुविज्ञानम्‌ - २
021_taparakaraNaM__upadhadIrghaH-upadhAyA cha_2019_05_22  2 - धातुविज्ञानम्‌ - २
023_dhAtu-viJjAnam-2-abhyAsaH+dhatu-viJjyAnam-3-padavyavasthA_2019-06-05 धातुविज्ञानम्‌ - ३
024_dhAtu-viJjAnam-3-abhyAsaH+iDvyavasthA_2019_06_12. धातुविज्ञानम्‌ - ३
025_dhAtu-viJjAnam_3-iDvyavasthA+abhyAsaH_2019-06-19  धातुविज्ञानम्‌ - ३
026_dhAtuvigyAnam_3_abhyAsaH+sArvadhAtuprakaraNasya_parichayaH_2019-06-26 धातुविज्ञानम्‌ - ३+ 01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च
027_sArvadhAtuka_ArdhadhAtuka-ca-lakArAH__2019-03-07 01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च
028_prakriyA_prakaraNa-bhedaH+it_sangyA_prakaraNam_dvitvaprakaraNam_2019-07-10 02 - अष्टाध्याय्याः समग्रदृष्टिः
035_ashtAdyAyyAM_pratyayaH_prakriyA_cha_samgradrustiH_parichayaH_2019-08-28 अष्टाध्याय्यां प्रत्ययः प्रक्रिया च         
036_ashtAdyAyyAm_pratyayaH_prakriyA_samagradrushtiH_2019-09-04 अष्टाध्याय्यां प्रत्ययः प्रक्रिया च
037_ashtAdyAyyAM_pratyayaH_prakriya_ca_samagradrushtiH+parishishtam_2019-09-11 अष्टाध्याय्यां प्रत्ययः प्रक्रिया च
038_ashtAdyAyyAM_pratyayaH_prakriya _cha_samgradrushtiH_abhyasaH_2019-09-18 अष्टाध्याय्यां प्रत्ययः प्रक्रिया च
039_ting_siddheH_ca_lakArANam_ca_samgradRushtiH_2019-09-25 03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः
040_ting_siddheH_ca_lakArANam_ca_samgradRushtiH_2019-10-02  03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः
041_ting_siddheH_ca_lakArANam_ca_samgradRushtiH+kRut_pratyayAH_

ca_sArvadhAtukAH_ArdhadhAtukAshcha_1_2019-10-09

03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः

06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च

042_kRuth_pratyayAH_api_sArvadhAtukAH_ArdhadhathukAshcha_2019-10-16 06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च
043_kRuth_pratyayAH_api_sArvadhAtukAH_ArdhadhatukAshcha_2019-10-23 06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च
044_कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च_+_अङ्गम् इति विषयः_2019-10-30 कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च + अङ्गम् इति विषयः
045_अङ्गम् इति विषयः_+_अङ्गकार्ये गुणः‌_2019-11-06 अङ्गम् इति विषयः + अङ्गकार्ये गुणः‌
046-अङ्गकार्ये गुणः‌ + तिङ्‌प्रत्ययानां सिद्धिः - परस्मैपदस्य लटि_2019-11-13 अङ्गकार्ये गुणः‌ + तिङ्‌प्रत्ययानां सिद्धिः
047-तिङ्‌प्रत्ययानां सिद्धिः - परस्मैपदस्य लोटि_2019-11-20 तिङ्‌प्रत्ययानां सिद्धिः
048_AdeshaH---kasya-sthAne-AyAti-iti-viSaye-tAtang-iti-prasangaH-1_2019-11-27 तिङ्‌प्रत्ययानां सिद्धिः
049_AdeshaH--kasya-sthAne-AyAti-iti-viSaye-tAtang-iti-prasangaH-2_2019-12-05 तिङ्‌प्रत्ययानां सिद्धिः
050_AdeshaH--kasya-sthAne-AyAti-iti-viSaye-tAtang-iti-prasangaH-3+tingpratyayAnAm-siddiH_parasmaipadasya-langi_2019-12-11 तिङ्‌प्रत्ययानां सिद्धिः

04 - तिङ्‌प्रत्ययानां सिद्धिः- २

051_tingpratyayAnAM-siddhiH---parasmaipadasya-vidhilingi_+_Atmanepadasya-laTi-ca_2019-12-19 04 - तिङ्‌प्रत्ययानां सिद्धिः- २
052_tingpratyayAnAM--siddiH--Atmanaepadasya-lati-loti_2019-12-25 04 - तिङ्‌प्रत्ययानां सिद्धिः- २
053_tingpratyayAnAM-siddhiH--Atmanaepadasya-loti-langi-vidhilingishcha_2020-01-08 04 - तिङ्‌प्रत्ययानां सिद्धिः- २
054_tingpratyayAnAM-siddiH-abhyAsAH_2020-01-15 04 - तिङ्‌प्रत्ययानां सिद्धिः- २
055_angasya_ca_siddha-tingpratyAyAnAM_saMyojanam1__2020-01-22 05---aGgasya-siddha-tiGpratyayAnAM-ca-saMyojanam
056_angasya_ca_siddha_tingratyAyAnAm_samyojanam_

Atmanepadi__bhavAdiganasya_parichayaH_2020- 01-29               

05---aGgasya-siddha-tiGpratyayAnAM-ca-saMyojanam
057_bhavAdiganaH_samanyadhatavaH_viSheshadhatavaH1_2020-02-05 06---bhvAdigaNaH
058_bhavadiganaH_viseshadatvaH_2020-02-12 06---bhvAdigaNaH
059_bhavadiganaH_viseShadatavaH_2_2020-02-19  06---bhvAdigaNaH
060_bhavAdigaNa_visheshadhatavAH_3_2020-02-26 06---bhvAdigaNaH
061_divAdiganaH_samanyadatavaH_2020-03-04 07---divAdigaNaH
062_divAdiganaH_samanyadatavaH_viSheshadatavaH_1_2020-03-11  07---divAdigaNaH
063_divadiganae_samprasanakaryam_2020-03-19   07---divAdigaNaH
064_divadiganae_visheshadatavaH_2020-03-25  07---divAdigaNaH
065_tudadiganaH_parichayAH_2020-04-02   08 - तुदादिगणः
066_tudadigaNasya_viSheshadhatavaH_tadadi_tadanta_grahaNam_2020-04-08 तुदादिगणः +
067_tudadiganae_tadanta_tadAdi_vidhiH_ukarantadatavaH_kRukarantadatavaH_2020-04-15 तदादि-तदन्त-ग्रहणाम्‌ - परिभाषा २३
068_tudAdiganasya_Rukaranta_RUkaranta-dhatavaH_2020-04-22 08 - तुदादिगणः
069_tudAdiganae_itoapi_visheshadatavaH_2020-04-29 09 - तुदादिगणे इतोऽपि विशेषधातवः
070_tudadigaNasya_viShesha_dhatavaH_curadigaNasya_parichayaH_2020-05-06 09 - तुदादिगणे इतोऽपि विशेषधातवः+  10 - चुरादिगणः
071_churadinganaya_samanyadatavaH_2020-05-13 10 - चुरादिगणः
072_churAdiganae_visheshadatavaH_adantadatavaH_2020-05-20 11---curAdigaNe-visheShadhAtavaH
073_churAdiganae_viSheshadatavaH_2020-05-27 11---curAdigaNe-visheShadhAtavaH
074_anadantAnganam_sidhatingpratyayaH_2020-06-03 01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः
075_adanta-anadantaanganam_siddhatingpratyayAH_chintanam_2020-06-11  01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः
076_siddhatingpratyayAnam_pitvam_apitvamcha_svAdiganaH_2020_06_17  01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः + 02a---svAdigaNaH
077_svAdinganae_halanta_ajantadhatvoH_bedatrayam_2020-06-24 02a---svAdigaNaH
078_svAdiganae_samyogapurvaukaraH_asamyogapurvaukaraH_tingantarUpANi_2020-07-01 02a---svAdigaNaH
079_svAdigaNiyA_samyogapurva_asamyogapurvaukaraH_atmanaepadadhatavaH_2020-07-08 02a---svAdigaNaH