08---vargasya-dhvanimudraNAni-karapatrANi-ca/12---nyAya shAstram/03---nyAya-shAstram---2022: Difference between revisions

From Samskrita Vyakaranam
08---vargasya-dhvanimudraNAni-karapatrANi-ca/12---nyAya shAstram/03---nyAya-shAstram---2022
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 36: Line 36:
|पुस्तके पुट संख्या १७ - २०
|पुस्तके पुट संख्या १७ - २०
|-
|-
|[https://archive.org/download/NyayaShastra2022-session03/%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%87%E0%A4%B7%20%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%87%E0%A4%B7%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%83%2B%E0%A4%85%E0%A4%B5%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%87%E0%A4%A6%E0%A4%95%E0%A4%A4%E0%A5%8D%E0%A4%B5%20%E0%A4%AA%E0%A4%A6%E0%A4%BE%E0%A4%B0%E0%A4%A5%E0%A4%83%202022-05-07.mp3 ०११ -विशेषविशेषाभावः+अवच्छेदकत्वपदार्थ वर्णनम्]
|
|पुस्तके पुट संख्या २०--२४
|
|-
|-
|
|

Revision as of 15:50, 9 May 2022


अत्र २०२२ इति वर्षस्य नूतनवर्गस्य न्यायशास्त्रसम्बद्धध्वनिमुद्रणानि लभ्यन्ते | विद्याधरी-ग्रन्थः अत्र -- Vidyádharii PDF (First 56 pages only) | अत्र session 03 इत्यस्य ध्वनिमुद्रणानि | शिक्षिका सत्यभामा-भगिनी |Sathyabhama Bhagini

ध्वनिमुद्रणानि विद्याधरीपृष्ठसङ्ख्याः +/- करपत्रम्‌
001-paricayaH-Adhara Adheya bhAvaH-19-02-2022 Vidhyadhari page 1 to 5
002-AdhAra-Adheya-BhAvaH-Audio-26022022 Vidyadhari pages 5 to7
003-AdhAra-Adheya-BhAvaH+Saptha Padartha-parichayaH-05032022 Vidyadhari pages 6to8
004-DravyAdiinAM AdhAraAdheyabhAva NirUpaNM-12032022 vidyadhari pages 7 - 9
005-DravyAdiinaAm AdhAra Adhyeya BhAvaH+SAmAnyam-19032022 vidyadhari pages 8-10
००6 -सत्ताअतिरिक्त्ताजाति+द्रव्यदीनामं परापत्व साधनम् -२६०३२०२२ विद्याधरि पुट संख्य १0-१२
००7 -सामान्यं विशेषः च - ०२०४२०२२ सामान्यंविशेषःच-करपत्रम्
००8 -विशेषः समवायःच - १६०४२०२२ पुस्तके पृष्ठः १२ - १५
००9 -समवायः अभावाः +विरोध निरूपणम् च २३०४२०२२ पुस्तके पृष्ठ - १५ --१७
०१० - प्रतियोगि अनुयोगि भाव निरूपणम्+विशेषाभावः३0०4२०२२ पुस्तके पुट संख्या १७ - २०
०११ -विशेषविशेषाभावः+अवच्छेदकत्वपदार्थ वर्णनम् पुस्तके पुट संख्या २०--२४