10---nyAyashAstram/01---sAmAnyaM-visheShaH-ca: Difference between revisions

10---nyAyashAstram/01---sAmAnyaM-visheShaH-ca
Jump to navigation Jump to search
Content deleted Content added
Ramapriya (talk | contribs)
dheyam removed
Ramapriya (talk | contribs)
fixed underlining
Line 53: Line 53:


<big><br />
<big><br />
<u>उत्तरम्</u>— तत्र विशेषस्य प्रमुखं लक्षणम्‌ इत्युक्ते स्वतोव्यावर्तकत्वम्‌ | <u>स्वतोव्यावर्तकत्वम्‌</u> इत्युक्तौ "स्वस्य भेदं स्वयं साधयति" | स्वयम्‌ आत्मानम्‌ अन्यस्मात्‌ पृथक्‌ करोति इत्यर्थः |</big>
<u>उत्तरम्</u>— तत्र विशेषस्य प्रमुखं लक्षणम्‌ इत्युक्ते <u>स्वतोव्यावर्तकत्वम्‌</u> | स्वतोव्यावर्तकत्वम्‌ इत्युक्तौ "स्वस्य भेदं स्वयं साधयति" | स्वयम्‌ आत्मानम्‌ अन्यस्मात्‌ पृथक्‌ करोति इत्यर्थः |</big>


<big><br />
<big><br />