10---nyAyashAstram/02--sAmAnyam: Difference between revisions

From Samskrita Vyakaranam
10---nyAyashAstram/02--sAmAnyam
Jump to navigation Jump to search
Content added Content deleted
(Added images and fixed font)
No edit summary
 
(3 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE: 02 - सामान्यम्‌ }}


<big>विद्याधरी-ग्रन्थस्य दशमे पृष्ठे सामान्यम्‌ इति पदार्थस्य विषये दृष्टान्तः दीयते |</big>
<big>विद्याधरी-ग्रन्थस्य दशमे पृष्ठे सामान्यम्‌ इति पदार्थस्य विषये दृष्टान्तः दीयते |</big>


Line 14: Line 13:


<big>अस्माकम्‌ अवधानम्‌ अस्मिन्‌ भवेत्‌ यत्‌ सर्वप्रथमं सानान्यस्य अधिकरणं किं किं भवितुम्‌ अर्हति-- इति चेत्‌, द्रव्यं, गुणः, कर्म च | तदा किं सामान्यं कस्य अपक्षया परं, किं च कस्य अपेक्षया अपरम्‌ |</big>
<big>अस्माकम्‌ अवधानम्‌ अस्मिन्‌ भवेत्‌ यत्‌ सर्वप्रथमं सानान्यस्य अधिकरणं किं किं भवितुम्‌ अर्हति-- इति चेत्‌, द्रव्यं, गुणः, कर्म च | तदा किं सामान्यं कस्य अपक्षया परं, किं च कस्य अपेक्षया अपरम्‌ |</big>

[[File:Pustakae sathaa.png|border|left|274x274px]]
[[File:Pustakae_sathaa.png|alt=|1000x1000px]]


[[File:Nilarupae gatae.png|1000x1000px]]


[[File:Utkshepakarmani.png|1000x1000px]]

Latest revision as of 01:31, 19 June 2021

विद्याधरी-ग्रन्थस्य दशमे पृष्ठे सामान्यम्‌ इति पदार्थस्य विषये दृष्टान्तः दीयते |


तत्र परमपरं चेति द्विविधं सामान्यमिति, अयं तर्क-सङ्ग्रहः इति मूलग्रन्थस्य वाक्यम्‌ |


अस्य चित्ररूपेण निरूपणं क्रियते अस्माकं चित्रा-भगिन्या, अधः |


प्रथमे चित्रे अधिकरणम्‌ अस्ति पुस्तकम्‌; द्वितीये चित्रे अधिकरणम्‌ अस्ति नीलरूपम्‌; तृतीये चित्रे अधिकरणम्‌ अस्ति उत्क्षेपणकर्म | एषु त्रिषु अधिकरणेषु सामान्यानि सन्ति; तानि च आधेयानि | पुस्तकत्वम्‌ इति सामान्यं, पृथिवीत्वम्‌ इति सामान्यं, द्रव्यत्वम्‌ इति सामान्यं, सत्ता इति सामान्यम्‌ | तथैव च अग्रे, द्वितीये तृतीये च चित्रयोः |


अस्माकम्‌ अवधानम्‌ अस्मिन्‌ भवेत्‌ यत्‌ सर्वप्रथमं सानान्यस्य अधिकरणं किं किं भवितुम्‌ अर्हति-- इति चेत्‌, द्रव्यं, गुणः, कर्म च | तदा किं सामान्यं कस्य अपक्षया परं, किं च कस्य अपेक्षया अपरम्‌ |