10---nyAyashAstram/08---citravyavasthApanam---avacChedakadharmaH-avacChedakasambandhaH-ca: Difference between revisions

From Samskrita Vyakaranam
10---nyAyashAstram/08---citravyavasthApanam---avacChedakadharmaH-avacChedakasambandhaH-ca
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:



<big>ध्वनिमुद्रणम्‌ -</big>
<big>ध्वनिमुद्रणम्‌ -</big>


Line 19: Line 16:


[[File:02 bhUtalam-ghaTaH---avacChedakadharmaH avacChedakasambandhashca.png|left|600x600px]]
[[File:02 bhUtalam-ghaTaH---avacChedakadharmaH avacChedakasambandhashca.png|left|600x600px]]





Line 35: Line 33:


[[File:GataH bhutalae.png|left|alt=|thumb|522x522px]]
[[File:GataH bhutalae.png|left|alt=|thumb|522x522px]]






















<big>३. घटः संयोगसम्बन्धेन भूतले अस्ति | अवच्छेदकधर्मः अवच्छेदकसम्बन्धश्च | अवच्छिन्ना = निष्ठावच्छेदकतानिरूपितावच्छेद्यतावती</big>
<big>३. घटः संयोगसम्बन्धेन भूतले अस्ति | अवच्छेदकधर्मः अवच्छेदकसम्बन्धश्च | अवच्छिन्ना = निष्ठावच्छेदकतानिरूपितावच्छेद्यतावती</big>






<big>४. घटः समवायसम्बन्धेन कपाले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः समवायसम्बन्धः |</big>
<big>४. घटः समवायसम्बन्धेन कपाले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः समवायसम्बन्धः |</big>

Revision as of 02:23, 13 May 2021

ध्वनिमुद्रणम्‌ -

[https://archive.org/download/Nyaya-Shastram---Vidyadharii/31_avacChedakatvam---dharmasya-sambandhasya-ca---citrasahita-parishiilanam_2016-03-26.mp3
1) avacChedakatvam---dharmasya-sambandhasya-ca---citrasahita-parishiilanam_2016-03-26]]

2) shabdaguNakamAkAsham_+_avacChedakatvam---dharmasya-sambandhasya-ca_2016-03-21

3) avacChedakatvam---dharmasya-sambandhasya-ca---citrasahita-parishiilanam + abhAvasya-pratiyogitAyAshca prasange'pi_2016-03-28

चित्रसहिताभ्यासः

१. घटः भूतले अस्ति | आधाराधेयभावः |









२. घटः संयोगसम्बन्धेन भूतले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः संयोगसम्बन्धः |











३. घटः संयोगसम्बन्धेन भूतले अस्ति | अवच्छेदकधर्मः अवच्छेदकसम्बन्धश्च | अवच्छिन्ना = निष्ठावच्छेदकतानिरूपितावच्छेद्यतावती



४. घटः समवायसम्बन्धेन कपाले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः समवायसम्बन्धः |

५. घटः विषयितासम्बन्धेन ज्ञाने अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः विषयितासम्बन्धः |

६. घटः भूतले नास्ति इति अत्यन्ताभावः | अवच्छेदकधर्मः घटत्वम्‌; अवच्छेदकसम्बन्धः संयोगसम्बन्धः |

७. पटः भूतले नास्ति इति अत्यन्ताभावः | अवच्छेदकधर्मः पटत्वम्‌; अवच्छेदकसम्बन्धः संयोगसम्बन्धः |

८. घटः कालिकसम्बन्धेन महाकाले अस्ति | अवच्छेदकधर्मः घटत्वम्, अवच्छेदकसम्बन्धः कालिकसम्बन्धः |