10---nyAyashAstram/09---vargajanAnAM-citrANi---pratiyogitAyAH-sambandhAvacChinnatvam: Difference between revisions

From Samskrita Vyakaranam
10---nyAyashAstram/09---vargajanAnAM-citrANi---pratiyogitAyAH-sambandhAvacChinnatvam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
(Adding image)
Line 1: Line 1:





<big>१. "वायौ समवायेन रूपं नास्ति" - रश्मी-भगिन्या निरूपितम्‌ |</big>
<big>१. "वायौ समवायेन रूपं नास्ति" - रश्मी-भगिन्या निरूपितम्‌ |</big>



[[File:Rashmi bhagini pic.png|left|alt=|1100x1100px]]
[[File:Rashmi bhagini pic.png|left|alt=|500x500px]]








<big>२. "कपाले संयोगेन घटो नास्ति" - जयचन्द्र-महोदयेन निरूपितम्‌ |</big>

[[File:न्यायशास्त्रम् - Jayacandra-Mahodaya.jpg|left|500x500px]]












<big>३. "संयोगेन कपाले घटो नास्ति" - माला-भगिन्या निरूपितम्‌ |</big>

[[File:Mala-Bhagini2.png|left|500x500px]]













४. "काले विषयतासम्बन्धेन घटो नास्ति" - वेङ्कटेश-महोदयेन निरूपितम्‌ |

५. "तन्तौ संयोगेन पटो नास्ति" - जयन्ती-भगिन्या निरूपितम्‌ |

६. "कपाले संयोगेन घटो नास्ति" - सव्यसाची-महोदयेन निरूपितम्‌ |

७. "कपाले संयोगेन घटो नास्ति" - अखिला-भगिन्या निरूपितम्‌ |

८. "भूतले समवायेन घटो नास्ति" - भव्या-भगिन्या निरूपितम्‌ |

९. "तन्तौ संयोगेन पटो नास्ति" - भव्या-भगिन्या निरूपितम्‌ |

१०. "कपाले संयोगेन पटो नास्ति" - सावित्री-भगिन्या निरूपितम्‌ |

११. "भूतले संयोगेन पटो नास्ति" - भारती-भगिन्या निरूपितम्‌ |

१२. "तन्तौ संयोगेन पटो नास्ति" - रत्ना-भगिन्या निरूपितम्‌ |

१३. "काले विषयतासम्बन्धेन घटो नास्ति" - गोपाल-महोदयेन निरूपितम्‌ |

१४. "गगने कालिकसम्बन्धेन घटत्वं नास्ति" - सन्ध्या-भगिन्या निरूपितम्‌ |

१५. "काले विषयतासम्बन्धेन घटो नास्ति" - निरञ्जन-महोदयेन निरूपितम्‌ |


<nowiki>---------------------------------</nowiki>

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].

Revision as of 19:06, 12 May 2021


१. "वायौ समवायेन रूपं नास्ति" - रश्मी-भगिन्या निरूपितम्‌ |






२. "कपाले संयोगेन घटो नास्ति" - जयचन्द्र-महोदयेन निरूपितम्‌ |







३. "संयोगेन कपाले घटो नास्ति" - माला-भगिन्या निरूपितम्‌ |







४. "काले विषयतासम्बन्धेन घटो नास्ति" - वेङ्कटेश-महोदयेन निरूपितम्‌ |

५. "तन्तौ संयोगेन पटो नास्ति" - जयन्ती-भगिन्या निरूपितम्‌ |

६. "कपाले संयोगेन घटो नास्ति" - सव्यसाची-महोदयेन निरूपितम्‌ |

७. "कपाले संयोगेन घटो नास्ति" - अखिला-भगिन्या निरूपितम्‌ |

८. "भूतले समवायेन घटो नास्ति" - भव्या-भगिन्या निरूपितम्‌ |

९. "तन्तौ संयोगेन पटो नास्ति" - भव्या-भगिन्या निरूपितम्‌ |

१०. "कपाले संयोगेन पटो नास्ति" - सावित्री-भगिन्या निरूपितम्‌ |

११. "भूतले संयोगेन पटो नास्ति" - भारती-भगिन्या निरूपितम्‌ |

१२. "तन्तौ संयोगेन पटो नास्ति" - रत्ना-भगिन्या निरूपितम्‌ |

१३. "काले विषयतासम्बन्धेन घटो नास्ति" - गोपाल-महोदयेन निरूपितम्‌ |

१४. "गगने कालिकसम्बन्धेन घटत्वं नास्ति" - सन्ध्या-भगिन्या निरूपितम्‌ |

१५. "काले विषयतासम्बन्धेन घटो नास्ति" - निरञ्जन-महोदयेन निरूपितम्‌ |


---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].