10---nyAyashAstram/26---dalasArthakya-cintanam/sanyogabhinnatvesatisanyogasamavayikaranamkarma: Difference between revisions

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/sanyogabhinnatvesatisanyogasamavayikaranamkarma
Jump to navigation Jump to search
Content added Content deleted
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE: संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म}}
<please replace this with content from corresponding Google Sites page>
<big>'''(१४) ‘संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म’ | संयोगभिन्नत्वे सति संयोगासमवायिकारणत्वं कर्मणः लक्षणम् |'''</big>


<big>हस्तपुस्तकयोः संयोगः शरीरपुस्तकयोः संयोगस्य असमवायिकारणम् | शरीरपुस्तकयोः संयोगः, संयोगेन जातः | अतः संयोगजः संयोगः |</big>

<big>द्वितीयविध-असमावायिकारणम् अत्र उदाहृतम् | कारणेन सह एकस्मिन् अर्थे समवेतं सत् यत् कार्यं जनयति तादृशम् असमवायिकारणम् |</big>

<big>शरीरपुस्तकयोः संयोगस्य समवायिकारणं शरीरम् | समवायिकारणस्य शरीरस्य पुनः हस्तः समवायिकारणं | नाम शरीरस्य अधिकरणं हस्तः |</big>

<big>समवायिकारणस्य अधिकरणे हस्ते समवेतः सन् हस्तपुस्तकयोः संयोगः शरीरपुस्तकयसंयोगरूपं कार्यं जनयति इति कृत्वा असमवायिकारणम् |</big>


<big>हस्तपुस्तकयोः संयोगं प्रति कर्म वा क्रिया असमवायिकारणम् | इदं प्रथमविध-असमवायिकारणं यत् कार्येण सह एकस्मिन् अर्थे समवेतं सत् कार्यं जनयति |</big>

<big>यदा हस्ते क्रिया जायते तदा हस्तपुस्तकयोः कर्मजः संयोगः उत्पद्येत | हस्तपुस्तकयोः संयोगः इति कार्यम् | कर्म अथवा क्रिया तस्य असमवायिकारणम् |</big>

<big>हस्तपुस्तकसंयोगरूपेण कार्येण सह एकस्मिन् अधिकरणे, नाम हस्तपुस्तकसंयोगस्य समवायिकारणे हस्ते, समवेतं कर्म, संयोगासमवायिकारणम् |</big>


<big>द्वे दले :  १) संयोगभिन्नत्वम्    २) संयोगासमवायिकारणत्वम्</big>

{| class="wikitable"
|'''<big>उपात्तं दलम्</big>'''
|'''<big>दोषः</big>'''
|'''<big>कुत्र ?</big>'''
|'''<big>निवारणम्</big>'''
|-
|<big>संयोगभिन्नत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big><nowiki>अन्येषु सर्वेषु संयोगभिन्नेषु पदार्थेषु |</nowiki></big>
|<big>संयोगासमवायिकारणत्वम्</big>
|-
|<big>संयोगासमवायिकारणत्वम्</big>
|<big>अतिव्याप्तिः</big>
|<big><nowiki>संयोगे | यतः संयोगः स्वयमपि संयोगस्य असमवायिकारणं भवितुम् अर्हति |</nowiki></big>
|<big>संयोगभिन्नत्वम्</big>
|-
|<big>'''संयोगभिन्नत्वे सति संयोगासमवायिकारणत्वम्'''</big>
|<big>'''नास्ति'''</big>
|<big>'''नास्ति'''</big>
|<big>'''नास्ति'''</big>
|}

Latest revision as of 23:31, 18 July 2021

(१४) ‘संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म’ | संयोगभिन्नत्वे सति संयोगासमवायिकारणत्वं कर्मणः लक्षणम् |


हस्तपुस्तकयोः संयोगः शरीरपुस्तकयोः संयोगस्य असमवायिकारणम् | शरीरपुस्तकयोः संयोगः, संयोगेन जातः | अतः संयोगजः संयोगः |

द्वितीयविध-असमावायिकारणम् अत्र उदाहृतम् | कारणेन सह एकस्मिन् अर्थे समवेतं सत् यत् कार्यं जनयति तादृशम् असमवायिकारणम् |

शरीरपुस्तकयोः संयोगस्य समवायिकारणं शरीरम् | समवायिकारणस्य शरीरस्य पुनः हस्तः समवायिकारणं | नाम शरीरस्य अधिकरणं हस्तः |

समवायिकारणस्य अधिकरणे हस्ते समवेतः सन् हस्तपुस्तकयोः संयोगः शरीरपुस्तकयसंयोगरूपं कार्यं जनयति इति कृत्वा असमवायिकारणम् |


हस्तपुस्तकयोः संयोगं प्रति कर्म वा क्रिया असमवायिकारणम् | इदं प्रथमविध-असमवायिकारणं यत् कार्येण सह एकस्मिन् अर्थे समवेतं सत् कार्यं जनयति |

यदा हस्ते क्रिया जायते तदा हस्तपुस्तकयोः कर्मजः संयोगः उत्पद्येत | हस्तपुस्तकयोः संयोगः इति कार्यम् | कर्म अथवा क्रिया तस्य असमवायिकारणम् |

हस्तपुस्तकसंयोगरूपेण कार्येण सह एकस्मिन् अधिकरणे, नाम हस्तपुस्तकसंयोगस्य समवायिकारणे हस्ते, समवेतं कर्म, संयोगासमवायिकारणम् |


द्वे दले :  १) संयोगभिन्नत्वम्    २) संयोगासमवायिकारणत्वम्

उपात्तं दलम् दोषः कुत्र ? निवारणम्
संयोगभिन्नत्वम् अतिव्याप्तिः अन्येषु सर्वेषु संयोगभिन्नेषु पदार्थेषु | संयोगासमवायिकारणत्वम्
संयोगासमवायिकारणत्वम् अतिव्याप्तिः संयोगे | यतः संयोगः स्वयमपि संयोगस्य असमवायिकारणं भवितुम् अर्हति | संयोगभिन्नत्वम्
संयोगभिन्नत्वे सति संयोगासमवायिकारणत्वम् नास्ति नास्ति नास्ति