12---vyAvahArikii-shikShikA/kurvatikurvanti: Difference between revisions

12---vyAvahArikii-shikShikA/kurvatikurvanti
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:कुर्वती / कुर्वन्ती}}
{{DISPLAYTITLE:कुर्वती / कुर्वन्ती}}
'''<big>विषयः'''—''' कुर्वती / कुर्वन्ती</big>'''
'''<big>विषयः'''—''' <u>कुर्वती / कुर्वन्ती</u>'''</big>



'''<big>प्रश्नः</big>'''

'''<big><u>प्रश्नः</u></big>'''


<big>"सा कार्यं कुर्वती भाषते |" उत "सा कार्यं कुर्वन्ती भाषते |" कः प्रयोगः साधुः ?</big>
<big>"सा कार्यं कुर्वती भाषते |" उत "सा कार्यं कुर्वन्ती भाषते |" कः प्रयोगः साधुः ?</big>


'''<big>उत्तरम्</big>'''


'''<big><u>उत्तरम्</u></big>'''
<big>"सा कार्यं कुर्वती भाषते |" इत्येव साधुः प्रयोगः |</big>

<big>"सा कार्यं कुर्वती भाषते |" इत्येव साधुः प्रयोगः |</big>



<big>- डुकृृञ् करणे इति धातोः शतृप्रत्यये परे कृ + शतृ -> कुर्वत् इति प्रातिपदिकं निष्पन्नम् |</big>
<big>- डुकृृञ् करणे इति धातोः शतृप्रत्यये परे कृ + शतृ -> कुर्वत् इति प्रातिपदिकं निष्पन्नम् |</big>
Line 29: Line 34:


<big>- तस्मात् कृ-धातोः ङीप्-प्रत्यये परे नुमागो न भवति | अतः '''कुर्वती''' इत्येव तस्य शत्रन्तस्त्रीलिङ्गरूपं न तु कुर्वन्ती इति |</big>
<big>- तस्मात् कृ-धातोः ङीप्-प्रत्यये परे नुमागो न भवति | अतः '''कुर्वती''' इत्येव तस्य शत्रन्तस्त्रीलिङ्गरूपं न तु कुर्वन्ती इति |</big>

<big>शत्रन्तपदनिर्माणे नुमागम-व्यवस्था एवं भवति</big>
<big>शत्रन्तपदनिर्माणे नुमागम-व्यवस्था एवं भवति</big>

<big><u>शत्रन्तपदनिर्माणे नुमागम-व्यवस्था एवं भवति</u></big>


<big>- शप्-विकरणप्रत्ययः येषां धातूनां (भ्वादिगणे, चुरादिगणे च) भवति तेषां नित्यः नुमागमः '''शप्-श्यनोर्नित्यम्''' (७.१.८१) इति सूत्रेण स्त्रीत्वस्य विवक्षायाम् |</big>
<big>- शप्-विकरणप्रत्ययः येषां धातूनां (भ्वादिगणे, चुरादिगणे च) भवति तेषां नित्यः नुमागमः '''शप्-श्यनोर्नित्यम्''' (७.१.८१) इति सूत्रेण स्त्रीत्वस्य विवक्षायाम् |</big>