12---vyAvahArikii-shikShikA/latApataye-latApatye: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/latApataye-latApatye
Jump to navigation Jump to search
Content added Content deleted
m (Aurobind Padiyath moved page लतापतये/लतापत्ये to लतापतये/लतापत्ये without leaving a redirect)
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:लतापतये/लतापत्ये}}
{{DISPLAYTITLE:लतापतये/लतापत्ये}}
'''<big>विषयः'''—''' लतापतये/लतापत्ये</big>'''
'''<big><u>विषयः'''—''' लतापतये/लतापत्ये</u></big>'''



'''<big>प्रश्नः</big>'''

'''<big><u>प्रश्नः</u></big>'''


<big>लतापतये जलं ददातु उत लतापत्ये जलं ददातु?</big>
<big>लतापतये जलं ददातु उत लतापत्ये जलं ददातु?</big>



'''<big>उत्तरम्‌</big>'''

'''<big><u>उत्तरम्‌</u></big>'''


<big>लतापतये जलं ददातु एव साधुः |</big>
<big>लतापतये जलं ददातु एव साधुः |</big>




<big>पति-शब्दस्य चतुर्थीविभक्तौ एकवचने पत्ये इति रूपम् | तृतीयाविभक्तौ पत्या इति रूपम् | पञ्चमीविभक्तौ, षष्ठीविभक्तौ च पत्युः |</big>
<big>पति-शब्दस्य चतुर्थीविभक्तौ एकवचने पत्ये इति रूपम् | तृतीयाविभक्तौ पत्या इति रूपम् | पञ्चमीविभक्तौ, षष्ठीविभक्तौ च पत्युः |</big>

Revision as of 05:23, 29 June 2021

विषयः लतापतये/लतापत्ये


प्रश्नः

लतापतये जलं ददातु उत लतापत्ये जलं ददातु?


उत्तरम्‌

लतापतये जलं ददातु एव साधुः |


पति-शब्दस्य चतुर्थीविभक्तौ एकवचने पत्ये इति रूपम् | तृतीयाविभक्तौ पत्या इति रूपम् | पञ्चमीविभक्तौ, षष्ठीविभक्तौ च पत्युः |

पतिशब्देन सह समासे कृते पतिशब्दस्य घिसंज्ञा भवति "पतिः समास एव" इति सूत्रेण | लतायाः पतिः लतापतिः इति षष्ठीतत्पुरुषसमासः | समासानन्तरं पतिशब्दस्य घिसंज्ञा | घिसंज्ञकस्य पतिशब्दस्य रूपाणि हरिशब्दस्य रूपाणि इव भवन्ति | यथा हरिणा, हरये , हरेः इत्यादीनि |

अतः एव लतापतिना , लतापतये , लतापतेः इत्यादीनि रूपाणि | "लतापतये ददातु" इत्येव साधुः प्रयोगः भवति |

भूपतिना, प्रजापतिना , भूपतये , प्रजापतये इत्यादीनि पदानि अन्यानि उदाहरणानि  | परन्तु समासाभावे पत्या, पत्ये, पत्युः इत्यादीनि रूपाणि भवन्ति पतिशब्दस्य |