13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
(8 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:३५. अद्य – ह्य: – परश्वः वासराणिवासराः, अद्यतन - ह्यस्तन - श्वस्तन}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
== <big>'''अद्य – ह्य: – परश्वः वासराणि, वासराः'''</big> ==
 
=== <big>ध्यानेन पठतु ---</big> ===
 
=== <big>'''अद्य – ह्य: – परश्वः'''</big> ===
 
 
{|
!
Line 67 ⟶ 69:
 
 
=== <big>'''वासराणिवासराः'''</big> ===
{|
!
Line 143 ⟶ 145:
<big>तदा</big>
 
<big>२. ह्यः शनिवासरःआसित्शनिवासरः आसीत् ।</big>
 
<big>३.   परह्यः शुक्रवासरः आसित्आसीत् ।</big>
 
<big>४.   प्रपरह्यः गुरूवासरःगुरुवासरः आसित्आसीत् ।</big>
 
<big>५.  श्‍वः सोमवासरः भविष्यति ।</big>
 
<big>६.   परश्‍वः मङ्गलवासरः भविष्यति ।</big>
 
<big>७.  प्रपरश्‍वः बुधवासरः भविष्यति ।</big>
 
 
Line 160 ⟶ 162:
!
!
!<big>'''गत वर्षेगतवर्षे'''</big>
!<-------------->
!<big> Previous / Last year</big>
Line 168 ⟶ 170:
!
!
!<big>गत मासेगतमासे</big>
!<-------------->
!<big>Previous/ Last month</big>
Line 176 ⟶ 178:
!
!
! <big>गत सप्ताहेगतसप्ताहे</big>
!<-------------->
!<big>Previous / Last week</big>
Line 184 ⟶ 186:
!
!
!<big>गत वासरेगतवासरे</big>
!<-------------->
!<big>Previous day/ Yesterday</big>
Line 192 ⟶ 194:
!
!
! <big>गत दिनेगतदिने</big>
!<-------------->
!<big>Previous day/ Yesterday</big>
Line 208 ⟶ 210:
!
!
!<big>आगामि दिनेआगामिदिने</big>
!<-------------->
!<big>Next day / tomorrow</big>
Line 216 ⟶ 218:
!
!
!<big>आगामि वासरेआगामिवासरे</big>
!<-------------->
! <big>Next day/ tomorrow</big>
Line 224 ⟶ 226:
!
!
!<big>आगामि सप्ताहेआगामिसप्ताहे</big>
!<-------------->
! <big>Next week</big>
Line 232 ⟶ 234:
!
!
!<big>आगामि मासेआगामिमासे</big>
!<-------------->
!<big>Next month</big>
Line 240 ⟶ 242:
!
!
! <big>आगामि वर्षेआगामिवर्षे</big>
!<-------------->
!<big>Next year</big>
Line 249 ⟶ 251:
 
 
=== <big>'''अद्य – ह्य – परश्वः- वासराणिवासराः (अभ्यासः)'''</big> ===
 
==== <big>'''उदाहरणम् अनुसृत्य उचित शब्दम्उचितशब्दं चित्वा रिक्त स्थानानिरिक्तस्थानानि पूरयतु ---'''</big> ====
<big>१.   अद्यः सोमवासरः अस्ति।</big>
 
Line 267 ⟶ 269:
 
 
==== <big>अधोलिखित'''अधोलिखितस्य प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---'''</big> ====
<big>१.    अद्य बुधवासरः ।</big>
 
<big>प्र.= श्वः किम्कः वासरः ?</big>
 
<big>उ. = श्वः गुरुवासरः भविष्यति।</big>
Line 276 ⟶ 278:
<big>२.     परश्वः रविवासरः ।</big>
 
<big>प्र. = ह्यः किम्कः वासरः ?</big>
 
<big>उ. =  --- ----- -----।</big>
Line 286 ⟶ 288:
<big>उ. = --- ----- -----।</big>
 
<big>४.    परह्यः गुरुवासरः आसित्।आसीत्।</big>
 
<big>प्रः = रविवासरः कदा?</big>
Line 294 ⟶ 296:
<big>५.   ह्यः शुक्रवासरः ।</big>
 
<big>प्र. = प्रपरह्यः किम्कः वासरः ?</big>
 
<big>उ. = --- ----- -----।</big>
 
 
== '''अद्यतन - ह्यस्तन - श्वस्तन''' ==
 
 
[[File:Adyatana 1.jpg|frameless|300x300px]]
 
== अद्यतन - ह्यस्तन - श्वस्तन ==
 
 
[[File:Adyatana 1.jpg|frameless|300x300px]]
=== <big>एतत् सम्भाषणं पठतु</big> ===
<big>आदित्यः -  भोः। अहंअहम् इदानीम् एव शालांशालाम् आगतवान् ।</big>
 
<big>अखिलः -  किमर्थं विलम्बः ?</big>
 
<big>आदित्यः - गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। '''अद्यतन''' -कक्ष्या कथम् आसीत् ?</big>
 
<big>अखिलः  - उत्तममंउत्तमम् आसीत् । '''अद्यतन''' -कक्ष्यायां तृतीयपाठंतृतीयपाठः समापितम्समापितः ।</big>
 
<big>आदित्यः - अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मांमम साहाय्यं</big> <big>करोतु ।  </big>
 
<big>अखिलः - अस्तु भोः। अपि च '''श्वस्तन -''' कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>
 
<big>आदित्यः -  एवम् ? तर्हि अवां सायङ्काले मिलित्वा '''ह्यस्तन अद्यतन च''' पाठस्य अपिपाठयोः अभ्यासं कुर्मःकुर्वः ।  </big>
<big>अखिलः -  किमर्थं विलम्बः ?</big>
 
<big>अखिलः -  आम्। तथा एव कुर्वः। सायङ्काले मिलामःमिलावः ।</big>
<big>आदित्यः - गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। '''अद्यतन''' कक्ष्या कथम् आसीत् ?</big>
 
<big>अखिलः  - उत्तममं आसीत् । '''अद्यतन''' कक्ष्यायां तृतीयपाठं समापितम् ।</big>
 
<big>आदित्यः - अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मां साहाय्यं</big> <big>करोतु ।  </big>
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/7/77/PAGE_35_PDF.pdf अद्य – ह्य: – परश्वः , वासराः pdf]'''</big>
<big>अखिलः - अस्तु भोः। अपि च '''श्वस्तन''' कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>
 
<big>आदित्यः -  तर्हि '''ह्यस्तन''' पाठस्य अपि अभ्यासं कुर्मः ।  </big>
 
'''PAGE 35'''
<big>अखिलः -  सायङ्काले मिलामः ।</big>

Revision as of 18:47, 30 April 2024

Home

अद्य – ह्य: – परश्वः , वासराः

ध्यानेन पठतु ---

अद्य – ह्य: – परश्वः

प्रपरह्यः परह्यः ह्यः अद्यः श्वः परश्वः प्रपरश्वः
The day before

the day before

yesterday

The day before

yesterday

Yeserday Today Tomorrow The day after

tomorrow

The day after

the day after

tomorrow.


वासराः

रविवासरः सोमवासरः मङ्गलवासरः बुधवासरः गुरुवासरः शुक्रवासरः शनिवासरः

प्रपरह्यः परह्यः ह्यः अद्य श्वः परश्वः प्रपरश्वः


अवधेयम् ---

यदा

१. अद्य रविवासरः अस्ति ।

तदा

२. ह्यः शनिवासरः आसीत् ।

३. परह्यः शुक्रवासरः आसीत् ।

४. प्रपरह्यः गुरुवासरः आसीत् ।

५. श्‍वः सोमवासरः भविष्यति ।

६. परश्‍वः मङ्गलवासरः भविष्यति ।

७. प्रपरश्‍वः बुधवासरः भविष्यति ।


अवधेयम् ---

गतवर्षे <-------------->  Previous / Last year
गतमासे <--------------> Previous/ Last month
गतसप्ताहे <--------------> Previous / Last week
गतवासरे <--------------> Previous day/ Yesterday
गतदिने <--------------> Previous day/ Yesterday
अद्य = Today
आगामिदिने <--------------> Next day / tomorrow
आगामिवासरे <--------------> Next day/ tomorrow
आगामिसप्ताहे <--------------> Next week
आगामिमासे <--------------> Next month
आगामिवर्षे <--------------> Next year


अद्य – ह्य – परश्वः- वासराः (अभ्यासः)

उदाहरणम् अनुसृत्य उचितशब्दं चित्वा रिक्तस्थानानि पूरयतु ---

१.   अद्यः सोमवासरः अस्ति।

२.   ह्यः ----------- ------।

३.   परश्वः ----------- ------।

४.   प्रपरह्यः ----------- ------।

५.  श्‍वः ----------- ------।

६.   प्रपरश्‍वः ----------- ------।

७.   परह्यः ----------- ------।


अधोलिखितस्य प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---

१.    अद्य बुधवासरः ।

प्र.= श्वः कः वासरः ?

उ. = श्वः गुरुवासरः भविष्यति।

२.     परश्वः रविवासरः ।

प्र. = ह्यः कः वासरः ?

उ. =  --- ----- -----।

३.     श्वः शुक्रवासरः ।

प्र. = सोमवासरः कदा?

उ. = --- ----- -----।

४.    परह्यः गुरुवासरः आसीत्।

प्रः = रविवासरः कदा?

उ. = --- ----- -----।

५.   ह्यः शुक्रवासरः ।

प्र. = प्रपरह्यः कः वासरः ?

उ. = --- ----- -----।


अद्यतन - ह्यस्तन - श्वस्तन


एतत् सम्भाषणं पठतु

आदित्यः -  भोः। अहम् इदानीम् एव शालाम् आगतवान् ।

अखिलः -  किमर्थं विलम्बः?

आदित्यः - गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। अद्यतन-कक्ष्या कथम् आसीत् ?

अखिलः  - उत्तमम् आसीत् । अद्यतन-कक्ष्यायां तृतीयपाठः समापितः ।

आदित्यः - अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मम साहाय्यं करोतु ।  

अखिलः - अस्तु भोः। अपि च श्वस्तन -कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।

आदित्यः -  एवम् ? तर्हि अवां सायङ्काले मिलित्वा ह्यस्तन अद्यतन च पाठयोः अभ्यासं कुर्वः ।  

अखिलः -  आम्। तथा एव कुर्वः। सायङ्काले मिलावः ।


अद्य – ह्य: – परश्वः , वासराः pdf


PAGE 35