13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(25 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:अद्य – ह्य – परश्वः वासराणि, अद्यतन - ह्यस्तन - श्वस्तन}}
{{DISPLAYTITLE:३५. अद्य – ह्य: – परश्वः वासराः, अद्यतन - ह्यस्तन - श्वस्तन}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


== अद्य – ह्य – परश्वः वासराणि, ==
== <big>'''अद्य – ह्य: – परश्वः , वासराः'''</big> ==


=== <big>ध्यानेन पठतु ---</big> ===
=== <big>ध्यानेन पठतु ---</big> ===
{|
! rowspan="14" |
!
! rowspan="14" |[[File:Vertical arrow.png|frameless]]
!
|-
|<big>'''प्रपरह्यः'''</big>
| <big>= The day before the day before yesterday.</big>
|-
| <big>'''↑'''</big>
|
|-
|<big>'''परह्यः'''</big>
|<big>= The day before yesterday.</big>
|-
| <big>'''↑'''</big>
|
|-
| <big>'''ह्यः'''</big>
|<big>= Yesterday.</big>
|-
| <big>'''↑'''</big>
|
|-
|<big>'''अद्यः'''</big>
|<big>= Today.</big>
|-
| <big>'''↓'''</big>
|
|-
| <big>'''श्वः'''</big>
|<big>= Tomorrow.</big>
|-
| <big>'''↓'''</big>
|
|-
|<big>'''परश्वः'''</big>
|<big>= The day after tomorrow.</big>
|-
| <big>'''↓'''</big>
|
|-
|<big>'''प्रपरश्वः'''</big>
|<big>= The day after the day after tomorrow.</big>
|}


=== <big>'''अद्य – ह्य: – परश्वः'''</big> ===




Line 71: Line 27:
|-
|-
|
|
|The day before
|<big>The day before</big>
the day before
<big>the day before</big>

yesterday
<big>yesterday</big>
|
|
|The day before
|<big>The day before</big>
yesterday
<big>yesterday</big>
|
|
|Yeserday
|<big>Yeserday</big>
|
|
|Today
|<big>Today</big>
|
|
|Tomorrow
|<big>Tomorrow</big>
|
|
|The day after
|<big>The day after</big>
tomorrow
<big>tomorrow</big>
|
|
|The day after
|<big>The day after</big>
the day after
<big>the day after</big>

tomorrow.
<big>tomorrow.</big>
|
|
|-
|-
Line 111: Line 69:




=== <big>'''वासराः'''</big> ===



{|
{|
!
!
!<big>'''प्रपरह्यः'''</big>
!<big>'''रविवासरः'''</big>
!
!
!<big>'''सोमवासरः'''</big>
!<--------
!
!<big>'''परह्यः'''</big>
!<big>'''मङ्गलवासरः'''</big>
!<--------
!
!ह्यः
!<big>'''बुधवासरः'''</big>
!<--------
!
!अद्यः
!<big>'''गुरुवासरः'''</big>
!------->
!
!श्वः
!<big>'''शुक्रवासरः'''</big>
!------->
!
!परश्वः
!<big>'''शनिवासरः'''</big>
!------->
!प्रपरश्वः
!
!
|-
|-
|
|
|
|
|The day before
yesterday
|
|Yesterday
|
|Today
|
|Tomorrow
|
|The day after
tomorrow
|
|
|
|-
|
|
|
|
|
|
Line 160: Line 94:
|
|
|
|
! <big>'''↑'''</big>
<big>'''↓'''</big>
|
|
|
|
Line 168: Line 104:
|
|
|-
|-
!
|
!<big>'''प्रपरह्यः'''</big>
!<big>'''←'''</big>
! <big>'''परह्यः'''</big>
!<big>'''←'''</big>
! <big>'''ह्यः'''</big>
!<big>'''←'''</big>
! <big>'''अद्य'''</big>
!<big>'''→'''</big>
! <big>'''श्वः'''</big>
!<big>'''→'''</big>
! <big>'''परश्वः'''</big>
!<big>'''→'''</big>
! <big>'''प्रपरश्वः'''</big>
!
|-
|
|
|
|
Line 187: Line 138:




=== <big>अवधेयम् ---</big> ===
<big>यदा</big>

<big>१. अद्य रविवासरः अस्ति ।</big>

<big>तदा</big>

<big>२. ह्यः शनिवासरः आसीत् ।</big>

<big>३. परह्यः शुक्रवासरः आसीत् ।</big>

<big>४. प्रपरह्यः गुरुवासरः आसीत् ।</big>

<big>५. श्‍वः सोमवासरः भविष्यति ।</big>

<big>६. परश्‍वः मङ्गलवासरः भविष्यति ।</big>


<big>७. प्रपरश्‍वः बुधवासरः भविष्यति ।</big>




=== अवधेयम् --- ===
{|
{|
!
!
!
!
!<big>'''गतवर्षे'''</big>
!<-------------->
!<big> Previous / Last year</big>
!
!
!
!
|-
|-
!
|
!
|
!<big>गतमासे</big>
|
!<-------------->
|
!<big>Previous/ Last month</big>
!
!
|-
|-
!
|
!
|
! <big>गतसप्ताहे</big>
|
!<-------------->
|
!<big>Previous / Last week</big>
!
!
|-
|-
!
|
!
|
!<big>गतवासरे</big>
|
!<-------------->
|
!<big>Previous day/ Yesterday</big>
!
!
|-
!
!
! <big>गतदिने</big>
!<-------------->
!<big>Previous day/ Yesterday</big>
!
!
|-
!
!
!
!<big>अद्य = Today</big>
!
!
!
|-
!
!
!<big>आगामिदिने</big>
!<-------------->
!<big>Next day / tomorrow</big>
!
!
|-
!
!
!<big>आगामिवासरे</big>
!<-------------->
! <big>Next day/ tomorrow</big>
!
!
|-
!
!
!<big>आगामिसप्ताहे</big>
!<-------------->
! <big>Next week</big>
!
!
|-
!
!
!<big>आगामिमासे</big>
!<-------------->
!<big>Next month</big>
!
!
|-
!
!
! <big>आगामिवर्षे</big>
!<-------------->
!<big>Next year</big>
!
!
|}
|}



== अद्यतन - ह्यस्तन - श्वस्तन ==

=== <big>'''अद्य – ह्य – परश्वः- वासराः (अभ्यासः)'''</big> ===

==== <big>'''उदाहरणम् अनुसृत्य उचितशब्दं चित्वा रिक्तस्थानानि पूरयतु ---'''</big> ====
<big>१.   अद्यः सोमवासरः अस्ति।</big>

<big>२.   ह्यः ----------- ------।</big>

<big>३.   परश्वः ----------- ------।</big>

<big>४.   प्रपरह्यः ----------- ------।</big>

<big>५.  श्‍वः ----------- ------।</big>

<big>६.   प्रपरश्‍वः ----------- ------।</big>

<big>७.   परह्यः ----------- ------।</big>


==== <big>'''अधोलिखितस्य प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---'''</big> ====
<big>१.    अद्य बुधवासरः ।</big>

<big>प्र.= श्वः कः वासरः ?</big>

<big>उ. = श्वः गुरुवासरः भविष्यति।</big>

<big>२.     परश्वः रविवासरः ।</big>

<big>प्र. = ह्यः कः वासरः ?</big>

<big>उ. =  --- ----- -----।</big>

<big>३.     श्वः शुक्रवासरः ।</big>

<big>प्र. = सोमवासरः कदा?</big>

<big>उ. = --- ----- -----।</big>

<big>४.    परह्यः गुरुवासरः आसीत्।</big>

<big>प्रः = रविवासरः कदा?</big>

<big>उ. = --- ----- -----।</big>

<big>५.   ह्यः शुक्रवासरः ।</big>

<big>प्र. = प्रपरह्यः कः वासरः ?</big>

<big>उ. = --- ----- -----।</big>


== '''अद्यतन - ह्यस्तन - श्वस्तन''' ==


[[File:Adyatana 1.jpg|frameless|300x300px]]


=== <big>एतत् सम्भाषणं पठतु</big> ===
<big>आदित्यः -  भोः। अहम् इदानीम् एव शालाम् आगतवान् ।</big>

<big>अखिलः -  किमर्थं विलम्बः?</big>

<big>आदित्यः - गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। '''अद्यतन'''-कक्ष्या कथम् आसीत् ?</big>

<big>अखिलः  - उत्तमम् आसीत् । '''अद्यतन'''-कक्ष्यायां तृतीयपाठः समापितः ।</big>

<big>आदित्यः - अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मम साहाय्यं</big> <big>करोतु ।  </big>

<big>अखिलः - अस्तु भोः। अपि च '''श्वस्तन-'''कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>

<big>आदित्यः -  एवम् ? तर्हि अवां सायङ्काले मिलित्वा '''ह्यस्तन अद्यतन च''' पाठयोः अभ्यासं कुर्वः ।  </big>

<big>अखिलः -  आम्। तथा एव कुर्वः। सायङ्काले मिलावः ।</big>



<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/6/6a/Lesson_35-2.pdf अद्य – ह्य: – परश्वः , वासराः PDF]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/035%20-%20Adhya%20Hya%20Parashva%20Vasara.ppsx अद्य – ह्य: – परश्वः , वासराः PPTX with audio]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/035%20-%20Adhya%20Hya%20Parashva%20Vasara%20%20NA.ppsx अद्य – ह्य: – परश्वः , वासराः PPTX without audio]'''</big>



'''PAGE 35'''

Latest revision as of 17:25, 23 May 2024

Home

अद्य – ह्य: – परश्वः , वासराः

ध्यानेन पठतु ---

अद्य – ह्य: – परश्वः

प्रपरह्यः परह्यः ह्यः अद्यः श्वः परश्वः प्रपरश्वः
The day before

the day before

yesterday

The day before

yesterday

Yeserday Today Tomorrow The day after

tomorrow

The day after

the day after

tomorrow.


वासराः

रविवासरः सोमवासरः मङ्गलवासरः बुधवासरः गुरुवासरः शुक्रवासरः शनिवासरः

प्रपरह्यः परह्यः ह्यः अद्य श्वः परश्वः प्रपरश्वः


अवधेयम् ---

यदा

१. अद्य रविवासरः अस्ति ।

तदा

२. ह्यः शनिवासरः आसीत् ।

३. परह्यः शुक्रवासरः आसीत् ।

४. प्रपरह्यः गुरुवासरः आसीत् ।

५. श्‍वः सोमवासरः भविष्यति ।

६. परश्‍वः मङ्गलवासरः भविष्यति ।

७. प्रपरश्‍वः बुधवासरः भविष्यति ।


अवधेयम् ---

गतवर्षे <-------------->  Previous / Last year
गतमासे <--------------> Previous/ Last month
गतसप्ताहे <--------------> Previous / Last week
गतवासरे <--------------> Previous day/ Yesterday
गतदिने <--------------> Previous day/ Yesterday
अद्य = Today
आगामिदिने <--------------> Next day / tomorrow
आगामिवासरे <--------------> Next day/ tomorrow
आगामिसप्ताहे <--------------> Next week
आगामिमासे <--------------> Next month
आगामिवर्षे <--------------> Next year


अद्य – ह्य – परश्वः- वासराः (अभ्यासः)

उदाहरणम् अनुसृत्य उचितशब्दं चित्वा रिक्तस्थानानि पूरयतु ---

१.   अद्यः सोमवासरः अस्ति।

२.   ह्यः ----------- ------।

३.   परश्वः ----------- ------।

४.   प्रपरह्यः ----------- ------।

५.  श्‍वः ----------- ------।

६.   प्रपरश्‍वः ----------- ------।

७.   परह्यः ----------- ------।


अधोलिखितस्य प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---

१.    अद्य बुधवासरः ।

प्र.= श्वः कः वासरः ?

उ. = श्वः गुरुवासरः भविष्यति।

२.     परश्वः रविवासरः ।

प्र. = ह्यः कः वासरः ?

उ. =  --- ----- -----।

३.     श्वः शुक्रवासरः ।

प्र. = सोमवासरः कदा?

उ. = --- ----- -----।

४.    परह्यः गुरुवासरः आसीत्।

प्रः = रविवासरः कदा?

उ. = --- ----- -----।

५.   ह्यः शुक्रवासरः ।

प्र. = प्रपरह्यः कः वासरः ?

उ. = --- ----- -----।


अद्यतन - ह्यस्तन - श्वस्तन


एतत् सम्भाषणं पठतु

आदित्यः -  भोः। अहम् इदानीम् एव शालाम् आगतवान् ।

अखिलः -  किमर्थं विलम्बः?

आदित्यः - गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। अद्यतन-कक्ष्या कथम् आसीत् ?

अखिलः  - उत्तमम् आसीत् । अद्यतन-कक्ष्यायां तृतीयपाठः समापितः ।

आदित्यः - अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मम साहाय्यं करोतु ।  

अखिलः - अस्तु भोः। अपि च श्वस्तन-कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।

आदित्यः -  एवम् ? तर्हि अवां सायङ्काले मिलित्वा ह्यस्तन अद्यतन च पाठयोः अभ्यासं कुर्वः ।  

अखिलः -  आम्। तथा एव कुर्वः। सायङ्काले मिलावः ।


अद्य – ह्य: – परश्वः , वासराः PDF

अद्य – ह्य: – परश्वः , वासराः PPTX with audio

अद्य – ह्य: – परश्वः , वासराः PPTX without audio


PAGE 35