13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(18 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:अद्य – ह्य: – परश्वः वासराणि, अद्यतन - ह्यस्तन - श्वस्तन}}
{{DISPLAYTITLE:३५. अद्य – ह्य: – परश्वः वासराः, अद्यतन - ह्यस्तन - श्वस्तन}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


== अद्य – ह्य: – परश्वः वासराणि, ==
== <big>'''अद्य – ह्य: – परश्वः , वासराः'''</big> ==


=== <big>ध्यानेन पठतु ---</big> ===
=== <big>ध्यानेन पठतु ---</big> ===


=== <big>'''अद्य – ह्य: – परश्वः'''</big> ===
=== <big>'''अद्य – ह्य: – परश्वः'''</big> ===


{|
{|
!
!
Line 67: Line 69:




=== <big>'''वासराणि'''</big> ===
=== <big>'''वासराः'''</big> ===
{|
{|
!
!
Line 137: Line 139:


=== <big>अवधेयम् ---</big> ===
=== <big>अवधेयम् ---</big> ===
यदा
<big>यदा</big>


<big>१. अद्य रविवारः अस्ति ।</big>
<big>१. अद्य रविवासरः अस्ति ।</big>


तदा
<big>तदा</big>


<big>२. ह्यः शनिवासरःआसित् ।</big>
<big>२. ह्यः शनिवासरः आसीत् ।</big>


<big>३.   परह्यः शुक्रवासरः आसित् ।</big>
<big>३. परह्यः शुक्रवासरः आसीत् ।</big>


<big>४.   प्रपरह्यः गुरूवासरः आसित् ।</big>
<big>४. प्रपरह्यः गुरुवासरः आसीत् ।</big>


<big>५.  श्‍वः सोमवासरः भविष्यति ।</big>
<big>५. श्‍वः सोमवासरः भविष्यति ।</big>


<big>६.   परश्‍वः मङ्गलवासरः भविष्यति ।</big>
<big>६. परश्‍वः मङ्गलवासरः भविष्यति ।</big>


<big>७.  प्रपरश्‍वः बुधवासरः भविष्यति ।</big>
<big>७. प्रपरश्‍वः बुधवासरः भविष्यति ।</big>


=== अवधेयम् --- ===
<big>गत वर्षे = Previous / Last year</big>


=== अवधेयम् --- ===
<big>                    गत मासे = Previous/ Last month</big>
{|

!
<big>                    गत सप्ताहे = Previous / Last week</big>
!

!<big>'''गतवर्षे'''</big>
<big>                    गत वासरे = Previous day/ Yesterday</big>
!<-------------->

<big>                    गत दिने = Previous day/ Yesterday</big>
!<big> Previous / Last year</big>
!

!
<big>                          अद्य = Today</big>
|-

!
<big>                    आगामि दिने = Next day / tomorrow</big>
!

!<big>गतमासे</big>
<big>                    आगामि वासरे = Next day/ tomorrow</big>
!<-------------->
!<big>Previous/ Last month</big>
!
!
|-
!
!
! <big>गतसप्ताहे</big>
!<-------------->
!<big>Previous / Last week</big>
!
!
|-
!
!
!<big>गतवासरे</big>
!<-------------->
!<big>Previous day/ Yesterday</big>
!
!
|-
!
!
! <big>गतदिने</big>
!<-------------->
!<big>Previous day/ Yesterday</big>
!
!
|-
!
!
!
!<big>अद्य = Today</big>
!
!
!
|-
!
!
!<big>आगामिदिने</big>
!<-------------->
!<big>Next day / tomorrow</big>
!
!
|-
!
!
!<big>आगामिवासरे</big>
!<-------------->
! <big>Next day/ tomorrow</big>
!
!
|-
!
!
!<big>आगामिसप्ताहे</big>
!<-------------->
! <big>Next week</big>
!
!
|-
!
!
!<big>आगामिमासे</big>
!<-------------->
!<big>Next month</big>
!
!
|-
!
!
! <big>आगामिवर्षे</big>
!<-------------->
!<big>Next year</big>
!
!
|}


<big>                    आगामि सप्ताहे = Next week</big>


<big>                    आगामि मासे = Next month</big>


=== <big>'''अद्य – ह्य – परश्वः- वासराः (अभ्यासः)'''</big> ===
<big>                    आगामि वर्षे = Next year</big>


==== <big>'''उदाहरणम् अनुसृत्य उचितशब्दं चित्वा रिक्तस्थानानि पूरयतु ---'''</big> ====

=== <big>'''अद्य – ह्य – परश्वः- वासराणि (अभ्यासः)'''</big> ===

==== <big>उदाहरणम् अनुसृत्य उचित शब्दम् चितः रिक्त स्थानानि पूरयतु ---</big> ====
<big>१.   अद्यः सोमवासरः अस्ति।</big>
<big>१.   अद्यः सोमवासरः अस्ति।</big>


Line 196: Line 268:
<big>७.   परह्यः ----------- ------।</big>
<big>७.   परह्यः ----------- ------।</big>



==== <big>अधोलिखित प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---</big> ====
==== <big>'''अधोलिखितस्य प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---'''</big> ====
<big>१.    अद्य बुधवासरः ।</big>
<big>१.    अद्य बुधवासरः ।</big>


<big>प्र.= श्वः किम्?</big>
<big>प्र.= श्वः कः वासरः ?</big>


<big>उ. = श्वः गुरुवासरः भविष्यति।</big>
<big>उ. = श्वः गुरुवासरः भविष्यति।</big>
Line 205: Line 278:
<big>२.     परश्वः रविवासरः ।</big>
<big>२.     परश्वः रविवासरः ।</big>


<big>प्र. = ह्यः किम्?</big>
<big>प्र. = ह्यः कः वासरः ?</big>


<big>उ. =  --- ----- -----।</big>
<big>उ. =  --- ----- -----।</big>
Line 215: Line 288:
<big>उ. = --- ----- -----।</big>
<big>उ. = --- ----- -----।</big>


<big>४.    परह्यः गुरुवासरः आसित्।</big>
<big>४.    परह्यः गुरुवासरः आसीत्।</big>


<big>प्रः = रविवासरः कदा?</big>
<big>प्रः = रविवासरः कदा?</big>
Line 223: Line 296:
<big>५.   ह्यः शुक्रवासरः ।</big>
<big>५.   ह्यः शुक्रवासरः ।</big>


<big>प्र. = प्रपरह्यः किम्?</big>
<big>प्र. = प्रपरह्यः कः वासरः ?</big>


<big>उ. = --- ----- -----।</big>
<big>उ. = --- ----- -----।</big>




== '''अद्यतन - ह्यस्तन - श्वस्तन''' ==




[[File:Adyatana 1.jpg|frameless|300x300px]]


== अद्यतन - ह्यस्तन - श्वस्तन ==


=== <big>एतत् सम्भाषणं पठतु</big> ===
<big>आदित्यः -  भोः। अहम् इदानीम् एव शालाम् आगतवान् ।</big>


<big>अखिलः -  किमर्थं विलम्बः?</big>
[[File:Adyatana.png|frameless|348x348px]]


<big>आदित्यः - गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। '''अद्यतन'''-कक्ष्या कथम् आसीत् ?</big>
=== <big>एतत् सम्भाषणं पठतु</big> ===

<big>आदित्यः   भोः। अहं इदानीम् एव शालां आगतवान् ।</big>
<big>अखिलः  - उत्तमम् आसीत् । '''अद्यतन'''-कक्ष्यायां तृतीयपाठः समापितः ।</big>

<big>आदित्यः - अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मम साहाय्यं</big> <big>करोतु ।  </big>

<big>अखिलः - अस्तु भोः। अपि च '''श्वस्तन-'''कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>

<big>आदित्यः -  एवम् ? तर्हि अवां सायङ्काले मिलित्वा '''ह्यस्तन अद्यतन च''' पाठयोः अभ्यासं कुर्वः ।  </big>

<big>अखिलः -  आम्। तथा एव कुर्वः। सायङ्काले मिलावः ।</big>


<big>अखिलः   किमर्थं विलम्बः ?</big>


<big>आदित्यः  गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। '''अद्यतन''' कक्ष्या कथम् आसीत् ?</big>


<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/6/6a/Lesson_35-2.pdf अद्य – ह्य: – परश्वः , वासराः PDF]'''</big>
<big>अखिलः   उत्तममं आसीत् । '''अद्यतन''' कक्ष्यायां तृतीयपाठं समापितम् ।</big>


<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/035%20-%20Adhya%20Hya%20Parashva%20Vasara.ppsx अद्य – ह्य: – परश्वः , वासराः PPTX with audio]'''</big>
<big>आदित्यः अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मां साहाय्यं</big>


<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/035%20-%20Adhya%20Hya%20Parashva%20Vasara%20%20NA.ppsx अद्य – ह्य: – परश्वः , वासराः PPTX without audio]'''</big>
<big>          करोतु ।  </big>


<big>अखिलः  अस्तु भोः। अपि च '''श्वस्तन''' कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>


<big>आदित्यः   तर्हि '''ह्यस्तन''' पाठस्य अपि अभ्यासं कुर्मः ।  </big>


'''PAGE 35'''
<big>अखिलः   सायङ्काले मिलामः ।</big>

Latest revision as of 17:25, 23 May 2024

Home

अद्य – ह्य: – परश्वः , वासराः

ध्यानेन पठतु ---

अद्य – ह्य: – परश्वः

प्रपरह्यः परह्यः ह्यः अद्यः श्वः परश्वः प्रपरश्वः
The day before

the day before

yesterday

The day before

yesterday

Yeserday Today Tomorrow The day after

tomorrow

The day after

the day after

tomorrow.


वासराः

रविवासरः सोमवासरः मङ्गलवासरः बुधवासरः गुरुवासरः शुक्रवासरः शनिवासरः

प्रपरह्यः परह्यः ह्यः अद्य श्वः परश्वः प्रपरश्वः


अवधेयम् ---

यदा

१. अद्य रविवासरः अस्ति ।

तदा

२. ह्यः शनिवासरः आसीत् ।

३. परह्यः शुक्रवासरः आसीत् ।

४. प्रपरह्यः गुरुवासरः आसीत् ।

५. श्‍वः सोमवासरः भविष्यति ।

६. परश्‍वः मङ्गलवासरः भविष्यति ।

७. प्रपरश्‍वः बुधवासरः भविष्यति ।


अवधेयम् ---

गतवर्षे <-------------->  Previous / Last year
गतमासे <--------------> Previous/ Last month
गतसप्ताहे <--------------> Previous / Last week
गतवासरे <--------------> Previous day/ Yesterday
गतदिने <--------------> Previous day/ Yesterday
अद्य = Today
आगामिदिने <--------------> Next day / tomorrow
आगामिवासरे <--------------> Next day/ tomorrow
आगामिसप्ताहे <--------------> Next week
आगामिमासे <--------------> Next month
आगामिवर्षे <--------------> Next year


अद्य – ह्य – परश्वः- वासराः (अभ्यासः)

उदाहरणम् अनुसृत्य उचितशब्दं चित्वा रिक्तस्थानानि पूरयतु ---

१.   अद्यः सोमवासरः अस्ति।

२.   ह्यः ----------- ------।

३.   परश्वः ----------- ------।

४.   प्रपरह्यः ----------- ------।

५.  श्‍वः ----------- ------।

६.   प्रपरश्‍वः ----------- ------।

७.   परह्यः ----------- ------।


अधोलिखितस्य प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---

१.    अद्य बुधवासरः ।

प्र.= श्वः कः वासरः ?

उ. = श्वः गुरुवासरः भविष्यति।

२.     परश्वः रविवासरः ।

प्र. = ह्यः कः वासरः ?

उ. =  --- ----- -----।

३.     श्वः शुक्रवासरः ।

प्र. = सोमवासरः कदा?

उ. = --- ----- -----।

४.    परह्यः गुरुवासरः आसीत्।

प्रः = रविवासरः कदा?

उ. = --- ----- -----।

५.   ह्यः शुक्रवासरः ।

प्र. = प्रपरह्यः कः वासरः ?

उ. = --- ----- -----।


अद्यतन - ह्यस्तन - श्वस्तन


एतत् सम्भाषणं पठतु

आदित्यः -  भोः। अहम् इदानीम् एव शालाम् आगतवान् ।

अखिलः -  किमर्थं विलम्बः?

आदित्यः - गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। अद्यतन-कक्ष्या कथम् आसीत् ?

अखिलः  - उत्तमम् आसीत् । अद्यतन-कक्ष्यायां तृतीयपाठः समापितः ।

आदित्यः - अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मम साहाय्यं करोतु ।  

अखिलः - अस्तु भोः। अपि च श्वस्तन-कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।

आदित्यः -  एवम् ? तर्हि अवां सायङ्काले मिलित्वा ह्यस्तन अद्यतन च पाठयोः अभ्यासं कुर्वः ।  

अखिलः -  आम्। तथा एव कुर्वः। सायङ्काले मिलावः ।


अद्य – ह्य: – परश्वः , वासराः PDF

अद्य – ह्य: – परश्वः , वासराः PPTX with audio

अद्य – ह्य: – परश्वः , वासराः PPTX without audio


PAGE 35