13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 254: Line 254:
|<big>'''प्रपरश्वः'''</big>
|<big>'''प्रपरश्वः'''</big>
|}
|}





{|
{|
Line 414: Line 417:
<big>उ. = --- ----- -----।</big>
<big>उ. = --- ----- -----।</big>



     




Line 421: Line 422:


== अद्यतन - ह्यस्तन - श्वस्तन ==
== अद्यतन - ह्यस्तन - श्वस्तन ==


[[File:Adyatana.png|frameless|348x348px]]

=== <big>एतत् सम्भाषणं पठतु</big> ===
<big>आदित्यः   भोः। अहं इदानीम् एव शालां आगतवान् ।</big>

<big>अखिलः   किमर्थं विलम्बः ?</big>

<big>आदित्यः  गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। '''अद्यतन''' कक्ष्या कथम् आसीत् ?</big>

<big>अखिलः   उत्तममं आसीत् । '''अद्यतन''' कक्ष्यायां तृतीयपाठं समापितम् ।</big>

<big>आदित्यः अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मां साहाय्यं</big>

<big>          करोतु ।  </big>

<big>अखिलः  अस्तु भोः। अपि च '''श्वस्तन''' कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>

<big>आदित्यः   तर्हि '''ह्यस्तन''' पाठस्य अपि अभ्यासं कुर्मः ।  </big>

<big>अखिलः   सायङ्काले मिलामः ।</big>