13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 251: Line 251:




=== <big>'''अद्य – ह्य – परश्वः- वासराणि (अभ्यासः)'''</big> ===
=== <big>'''अद्य – ह्य – परश्वः- वासराः (अभ्यासः)'''</big> ===


==== <big>'''उदाहरणम् अनुसृत्य उचितशब्दं चित्वा रिक्तस्थानानि पूरयतु ---'''</big> ====
==== <big>'''उदाहरणम् अनुसृत्य उचितशब्दं चित्वा रिक्तस्थानानि पूरयतु ---'''</big> ====
Line 269: Line 269:




==== <big>'''अधोलिखित प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---'''</big> ====
==== <big>'''अधोलिखितस्य प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---'''</big> ====
<big>१.    अद्य बुधवासरः ।</big>
<big>१.    अद्य बुधवासरः ।</big>


<big>प्र.= श्वः किम्?</big>
<big>प्र.= श्वः कः वासरः ?</big>


<big>उ. = श्वः गुरुवासरः भविष्यति।</big>
<big>उ. = श्वः गुरुवासरः भविष्यति।</big>
Line 278: Line 278:
<big>२.     परश्वः रविवासरः ।</big>
<big>२.     परश्वः रविवासरः ।</big>


<big>प्र. = ह्यः किम्?</big>
<big>प्र. = ह्यः कः वासरः ?</big>


<big>उ. =  --- ----- -----।</big>
<big>उ. =  --- ----- -----।</big>
Line 296: Line 296:
<big>५.   ह्यः शुक्रवासरः ।</big>
<big>५.   ह्यः शुक्रवासरः ।</big>


<big>प्र. = प्रपरह्यः किम्?</big>
<big>प्र. = प्रपरह्यः कः वासरः ?</big>


<big>उ. = --- ----- -----।</big>
<big>उ. = --- ----- -----।</big>
Line 326: Line 326:




<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/7/77/PAGE_35_PDF.pdf अद्य – ह्य: – परश्वः , वासराणि pdf]'''</big>
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/7/77/PAGE_35_PDF.pdf अद्य – ह्य: – परश्वः , वासराः pdf]'''</big>