13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 320:
<big>अखिलः - अस्तु भोः। अपि च '''श्वस्तन -'''कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>
 
<big>आदित्यः -  एवम् ? तर्हि अवां सायङ्काले मिलित्वा '''ह्यस्तन- अद्यतन च'''पाठस्य अपिपाठयोः अभ्यासं कुर्मःकुर्वः ।  </big>
 
<big>अखिलः -  आम्। तथा एव कुर्वः। सायङ्काले मिलामःमिलावः ।</big>