13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


== अद्य – ह्य: – परश्वः वासराणि, ==
== <big>'''अद्य – ह्य: – परश्वः वासराणि'''</big> ==


=== <big>ध्यानेन पठतु ---</big> ===
=== <big>ध्यानेन पठतु ---</big> ===
Line 246: Line 246:
!
!
|}
|}





Line 307: Line 308:


=== <big>एतत् सम्भाषणं पठतु</big> ===
=== <big>एतत् सम्भाषणं पठतु</big> ===
<big>आदित्यः   भोः। अहं इदानीम् एव शालां आगतवान् ।</big>
<big>आदित्यः -  भोः। अहं इदानीम् एव शालां आगतवान् ।</big>

<big>अखिलः   किमर्थं विलम्बः ?</big>


<big>अखिलः -  किमर्थं विलम्बः ?</big>
<big>आदित्यः  गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। '''अद्यतन''' कक्ष्या कथम् आसीत् ?</big>


<big>आदित्यः - गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। '''अद्यतन''' कक्ष्या कथम् आसीत् ?</big>
<big>अखिलः   उत्तममं आसीत् । '''अद्यतन''' कक्ष्यायां तृतीयपाठं समापितम् ।</big>


<big>अखिलः  - उत्तममं आसीत् । '''अद्यतन''' कक्ष्यायां तृतीयपाठं समापितम् ।</big>
<big>आदित्यः अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मां साहाय्यं</big>


<big>आदित्यः - अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मां साहाय्यं</big> <big>करोतु ।  </big>
<big>          करोतु ।  </big>


<big>अखिलः  अस्तु भोः। अपि च '''श्वस्तन''' कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>
<big>अखिलः - अस्तु भोः। अपि च '''श्वस्तन''' कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>


<big>आदित्यः   तर्हि '''ह्यस्तन''' पाठस्य अपि अभ्यासं कुर्मः ।  </big>
<big>आदित्यः -  तर्हि '''ह्यस्तन''' पाठस्य अपि अभ्यासं कुर्मः ।  </big>


<big>अखिलः   सायङ्काले मिलामः ।</big>
<big>अखिलः -  सायङ्काले मिलामः ।</big>