13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/adyatana-hyastana-zvastana
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 7: Line 7:


=== <big>'''अद्य – ह्य: – परश्वः'''</big> ===
=== <big>'''अद्य – ह्य: – परश्वः'''</big> ===


{|
{|
!
!
Line 143: Line 145:
<big>तदा</big>
<big>तदा</big>


<big>२. ह्यः शनिवासरःआसित् ।</big>
<big>२. ह्यः शनिवासरः आसीत् ।</big>


<big>३.   परह्यः शुक्रवासरः आसित् ।</big>
<big>३. परह्यः शुक्रवासरः आसीत् ।</big>


<big>४.   प्रपरह्यः गुरूवासरः आसित् ।</big>
<big>४. प्रपरह्यः गुरूवासरः आसीत् ।</big>


<big>५.  श्‍वः सोमवासरः भविष्यति ।</big>
<big>५. श्‍वः सोमवासरः भविष्यति ।</big>


<big>६.   परश्‍वः मङ्गलवासरः भविष्यति ।</big>
<big>६. परश्‍वः मङ्गलवासरः भविष्यति ।</big>


<big>७.  प्रपरश्‍वः बुधवासरः भविष्यति ।</big>
<big>७. प्रपरश्‍वः बुधवासरः भविष्यति ।</big>




Line 160: Line 162:
!
!
!
!
!<big>'''गत वर्षे'''</big>
!<big>'''गतवर्षे'''</big>
!<-------------->
!<-------------->
!<big> Previous / Last year</big>
!<big> Previous / Last year</big>
Line 168: Line 170:
!
!
!
!
!<big>गत मासे</big>
!<big>गतमासे</big>
!<-------------->
!<-------------->
!<big>Previous/ Last month</big>
!<big>Previous/ Last month</big>
Line 176: Line 178:
!
!
!
!
! <big>गत सप्ताहे</big>
! <big>गतसप्ताहे</big>
!<-------------->
!<-------------->
!<big>Previous / Last week</big>
!<big>Previous / Last week</big>
Line 184: Line 186:
!
!
!
!
!<big>गत वासरे</big>
!<big>गतवासरे</big>
!<-------------->
!<-------------->
!<big>Previous day/ Yesterday</big>
!<big>Previous day/ Yesterday</big>
Line 192: Line 194:
!
!
!
!
! <big>गत दिने</big>
! <big>गतदिने</big>
!<-------------->
!<-------------->
!<big>Previous day/ Yesterday</big>
!<big>Previous day/ Yesterday</big>
Line 208: Line 210:
!
!
!
!
!<big>आगामि दिने</big>
!<big>आगामिदिने</big>
!<-------------->
!<-------------->
!<big>Next day / tomorrow</big>
!<big>Next day / tomorrow</big>
Line 216: Line 218:
!
!
!
!
!<big>आगामि वासरे</big>
!<big>आगामिवासरे</big>
!<-------------->
!<-------------->
! <big>Next day/ tomorrow</big>
! <big>Next day/ tomorrow</big>
Line 224: Line 226:
!
!
!
!
!<big>आगामि सप्ताहे</big>
!<big>आगामिसप्ताहे</big>
!<-------------->
!<-------------->
! <big>Next week</big>
! <big>Next week</big>
Line 232: Line 234:
!
!
!
!
!<big>आगामि मासे</big>
!<big>आगामिमासे</big>
!<-------------->
!<-------------->
!<big>Next month</big>
!<big>Next month</big>
Line 240: Line 242:
!
!
!
!
! <big>आगामि वर्षे</big>
! <big>आगामिवर्षे</big>
!<-------------->
!<-------------->
!<big>Next year</big>
!<big>Next year</big>
Line 251: Line 253:
=== <big>'''अद्य – ह्य – परश्वः- वासराणि (अभ्यासः)'''</big> ===
=== <big>'''अद्य – ह्य – परश्वः- वासराणि (अभ्यासः)'''</big> ===


==== <big>उदाहरणम् अनुसृत्य उचित शब्दम् चित्वा रिक्त स्थानानि पूरयतु ---</big> ====
==== <big>'''उदाहरणम् अनुसृत्य उचितशब्दं चित्वा रिक्तस्थानानि पूरयतु ---'''</big> ====
<big>१.   अद्यः सोमवासरः अस्ति।</big>
<big>१.   अद्यः सोमवासरः अस्ति।</big>


Line 267: Line 269:




==== <big>अधोलिखित प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---</big> ====
==== <big>'''अधोलिखित प्रथमवाक्यस्य आधारेण प्रश्नस्य उत्तरं लिखतु ---'''</big> ====
<big>१.    अद्य बुधवासरः ।</big>
<big>१.    अद्य बुधवासरः ।</big>


Line 286: Line 288:
<big>उ. = --- ----- -----।</big>
<big>उ. = --- ----- -----।</big>


<big>४.    परह्यः गुरुवासरः आसित्।</big>
<big>४.    परह्यः गुरुवासरः आसीत्।</big>


<big>प्रः = रविवासरः कदा?</big>
<big>प्रः = रविवासरः कदा?</big>
Line 299: Line 301:




== '''अद्यतन - ह्यस्तन - श्वस्तन''' ==




[[File:Adyatana 1.jpg|frameless|300x300px]]


== अद्यतन - ह्यस्तन - श्वस्तन ==



[[File:Adyatana 1.jpg|frameless|300x300px]]
=== <big>एतत् सम्भाषणं पठतु</big> ===
=== <big>एतत् सम्भाषणं पठतु</big> ===
<big>आदित्यः -  भोः। अहं इदानीम् एव शालां आगतवान् ।</big>
<big>आदित्यः -  भोः। अहम् इदानीम् एव शालाम् आगतवान् ।</big>


<big>अखिलः -  किमर्थं विलम्बः ?</big>
<big>अखिलः -  किमर्थं विलम्बः?</big>


<big>आदित्यः - गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। '''अद्यतन''' कक्ष्या कथम् आसीत् ?</big>
<big>आदित्यः - गृहे कार्यक्रमः आसीत्। अस्माकम् अध्यापकेन अनुमतिं नीतवान्। '''अद्यतन'''-कक्ष्या कथम् आसीत् ?</big>


<big>अखिलः  - उत्तममं आसीत् । '''अद्यतन''' कक्ष्यायां तृतीयपाठं समापितम् ।</big>
<big>अखिलः  - उत्तमम् आसीत् । '''अद्यतन'''-कक्ष्यायां तृतीयपाठः समापितः ।</big>


<big>आदित्यः - अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मां साहाय्यं</big> <big>करोतु ।  </big>
<big>आदित्यः - अहं सायङ्काले पठिष्यामि। प्रश्नाः सन्ति चेत् भवान् मम साहाय्यं</big> <big>करोतु ।  </big>


<big>अखिलः - अस्तु भोः। अपि च '''श्वस्तन''' कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>
<big>अखिलः - अस्तु भोः। अपि च '''श्वस्तन -'''कक्षायां परीक्षा अस्ति इति अध्यापकेन उक्तम् ।</big>


<big>आदित्यः -  तर्हि '''ह्यस्तन''' पाठस्य अपि अभ्यासं कुर्मः ।  </big>
<big>आदित्यः -  तर्हि '''ह्यस्तन-'''पाठस्य अपि अभ्यासं कुर्मः ।  </big>


<big>अखिलः -  सायङ्काले मिलामः ।</big>
<big>अखिलः -  सायङ्काले मिलामः ।</big>