13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/aham -bhavAn-bhavatii: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/aham -bhavAn-bhavatii
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 7: Line 7:
|+
|+
! colspan="3" |
! colspan="3" |
=== <big>दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big> ===
==== <big>दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big> ====
|-
|-
|<big>'''विभक्तिः'''</big>
|<big>'''विभक्तिः'''</big>
Line 21: Line 21:
|+
|+
! colspan="3" |
! colspan="3" |
=== <big>तकारान्तः पुंलिङ्गः भवत् शब्दः</big> ===
==== <big>तकारान्तः पुंलिङ्गः भवत् शब्दः</big> ====
|-
|-
|<big>'''विभक्तिः'''</big>
|<big>'''विभक्तिः'''</big>
Line 34: Line 34:
|+
|+
! colspan="3" |
! colspan="3" |
=== <big>ईकारान्तः स्त्रीलिङ्गः भवती शब्दः</big> ===
==== <big>ईकारान्तः स्त्रीलिङ्गः भवती शब्दः</big> ====
|-
|-
|<big>'''विभक्तिः'''</big>
|<big>'''विभक्तिः'''</big>