13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/aham -bhavAn-bhavatii: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/aham -bhavAn-bhavatii
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 57: Line 57:
अहं छात्रा
अहं छात्रा


भवान् कः
भवान् कः?
|[[File:Chātraḥ new.jpeg|center|frameless|200x200px]]अहं श्यामः
|[[File:Chātraḥ new.jpeg|center|frameless|200x200px]]अहं श्यामः
अहं छात्रः
अहं छात्रः
Line 63: Line 63:
|अहं बलरामः
|अहं बलरामः
अहं लोहकारः
अहं लोहकारः

भवान् कः?
भवान् कः?
|अहं धनराजः
|अहं धनराजः
Line 69: Line 70:
|[[File:Kumbhakāraḥ new.jpeg|center|frameless|200x200px]]अहं राधेश्यामः
|[[File:Kumbhakāraḥ new.jpeg|center|frameless|200x200px]]अहं राधेश्यामः
अहं कुम्भकारः
अहं कुम्भकारः

भवान् कः
भवान् कः?
|अहं केशवः
|अहं केशवः
अहं मालाकारः
अहं मालाकारः
Line 101: Line 103:
|-
|-
|[[File:Sainikaḥ.jpeg|center|frameless|200x200px]]
|[[File:Sainikaḥ.jpeg|center|frameless|200x200px]]
|भवान् कः?
|अहं सैनिकः
अहं सैनिकः।
भवान् कः?
|-
|-
|
|