13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/aham -bhavAn-bhavatii: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/aham -bhavAn-bhavatii
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 4: Line 4:




=== '''<big>अहं ,भवान् ,भवती इत्येतानि पदानि उपयुज्य वाक्यानां प्रश्नानां च रचना</big>''' ===
=== <big>'''अहं ,भवान् ,भवती इत्येतानि पदानि उपयुज्य वाक्यानां प्रश्नानां च रचना'''</big> ===


{| class="wikitable"
{| class="wikitable"
Line 26: Line 26:
==== <big>तकारान्तः पुंलिङ्गः भवत् शब्दः</big> ====
==== <big>तकारान्तः पुंलिङ्गः भवत् शब्दः</big> ====
|-
|-
|<big>'''विभक्तिः'''</big>
|'''<big>विभक्तिः</big>'''
|<big>'''एकवचनम्'''</big>
|'''<big>एकवचनम्</big>'''
|<big>'''बहुवचनम्'''</big>
|'''<big>बहुवचनम्</big>'''
|-
|-
|<big>प्रथमा</big>
|<big>प्रथमा</big>
Line 38: Line 38:
! colspan="3" |
! colspan="3" |


<big>ईकारान्तः स्त्रीलिङ्गः भवती शब्दः</big>

==== <big>ईकारान्तः स्त्रीलिङ्गः भवती शब्दः</big> ====
|-
|-
|<big>'''विभक्तिः'''</big>
|<big>'''विभक्तिः'''</big>
Line 53: Line 52:
{| class="wikitable"
{| class="wikitable"
! colspan="2" |
! colspan="2" |
'''<br />'''

=== <big>'''अहम् ,भवान् ,भवती च इति पदानि सहितवाक्यानि प्रश्नाः च'''</big> ===

=== <big>अहम् ,भवान् ,भवती च सहित वाक्यानि प्रश्नानि च</big> ===
|-
|-
|
|
Line 164: Line 162:
| [[File:Adhivaktrī.jpg|center|frameless|200x200px]]
| [[File:Adhivaktrī.jpg|center|frameless|200x200px]]
|-
|-
| <div class="image-caption"> अहं अधिवक्त्री </div>
| <div class="image-caption"> अहम् अधिवक्त्री </div>
|}
|}
|
|
Line 175: Line 173:




=== अभ्यासः ===
=== <big>'''अभ्यासः'''</big> ===


<big><br /></big>
==== '''<big>अहं, भवान् , भवती च इति पदानि सहितवाक्यानि प्रश्नाः च  </big>''' ====


==== '''अहं, भवान् , भवती च सहित वाक्यानि प्रश्नाः च  ''' ====


'''चित्रं दृष्ट्वा प्रश्नान् - उत्तराणि च लिखतु'''
'''<big>चित्रं दृष्ट्वा प्रश्नम् उत्तरं च लिखतु</big>'''
{| class="wikitable"
{| class="wikitable"
|+
|+