13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/aham -bhavAn-bhavatii: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/aham -bhavAn-bhavatii
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 9: Line 9:
|+
|+
! colspan="3" |
! colspan="3" |
==== <big>दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big> ====
==== <big>'''दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः'''</big> ====
|-
|-
|<big>'''विभक्तिः'''</big>
|<big>'''विभक्तिः'''</big>
Line 24: Line 24:
|+
|+
! colspan="3" |
! colspan="3" |
==== <big>तकारान्तः पुंलिङ्गः भवत् शब्दः</big> ====
==== <big>'''तकारान्तः पुंलिङ्गः भवत् शब्दः'''</big> ====
|-
|-
|'''<big>विभक्तिः</big>'''
|'''<big>विभक्तिः</big>'''
Line 38: Line 38:
! colspan="3" |
! colspan="3" |


<big>ईकारान्तः स्त्रीलिङ्गः भवती शब्दः</big>
<big>'''ईकारान्तः स्त्रीलिङ्गः भवती शब्दः'''</big>
|-
|-
|<big>'''विभक्तिः'''</big>
|<big>'''विभक्तिः'''</big>