13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/aham -bhavAn-bhavatii: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/aham -bhavAn-bhavatii
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 3: Line 3:
= '''<big>अहम् , भवान् , भवती</big>''' =
= '''<big>अहम् , भवान् , भवती</big>''' =


==== '''<big>अहम् ,भवान् ,भवती इत्येतानि पदानि उपयुज्य वाक्यानां प्रश्नानां च रचना</big>''' ====
=== '''<big>अहम् ,भवान् ,भवती इत्येतानि पदानि उपयुज्य वाक्यानां प्रश्नानां च रचना</big>''' ===
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="3" |
! colspan="3" |<big>दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big>
=== <big>दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः</big> ===
|-
|-
|<big>विभक्तिः</big>
|<big>विभक्तिः</big>
Line 19: Line 20:
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="3" |
! colspan="3" |<big>तकारान्तः पुंलिङ्गः भवत् शब्दः</big>
=== <big>तकारान्तः पुंलिङ्गः भवत् शब्दः</big> ===
|-
|-
|<big>विभक्तिः</big>
|<big>विभक्तिः</big>
Line 31: Line 33:
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="3" |
! colspan="3" |<big>ईकारान्तः स्त्रीलिङ्गः भवती शब्दः</big>
=== <big>ईकारान्तः स्त्रीलिङ्गः भवती शब्दः</big> ===
|-
|-
|<big>विभक्तिः</big>
|<big>विभक्तिः</big>
Line 40: Line 43:
|<big>भवती</big>
|<big>भवती</big>
|<big>भवत्यः</big>
|<big>भवत्यः</big>
|}
|}

==== <big>अहम् ,भवान् ,भवती च सहित वाक्यानि प्रश्नानि च</big> ====
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="2" |
! colspan="2" |<big>अहम् ,भवान् ,भवती च सहित वाक्यानि प्रश्नानि च</big>
=== <big>अहम् ,भवान् ,भवती च सहित वाक्यानि प्रश्नानि च</big> ===
|-
|-
|[[File:Adhyāpakaḥ new.jpeg|center|frameless|200x200px]]<big>अहं रामः</big>
|[[File:Adhyāpakaḥ new.jpeg|center|frameless|200x200px]]<big>अहं रामः</big>
Line 94: Line 97:
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="2" |अभ्यासः
! colspan="2" |
=== अभ्यासः ===
'''अहम् , भवान् , भवती च सहित वाक्यानि प्रश्नानि च  '''
'''अहम् , भवान् , भवती च सहित वाक्यानि प्रश्नानि च  '''



Revision as of 05:22, 4 June 2023

Home

अहम् , भवान् , भवती

अहम् ,भवान् ,भवती इत्येतानि पदानि उपयुज्य वाक्यानां प्रश्नानां च रचना

दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा अहम् वयम्

तकारान्तः पुंलिङ्गः भवत् शब्दः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा भवान् भवन्तः

ईकारान्तः स्त्रीलिङ्गः भवती शब्दः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा भवती भवत्यः

अहम् ,भवान् ,भवती च सहित वाक्यानि प्रश्नानि च

अहं रामः

अहम् अध्यापकः

भवती का?

अहं माला

अहम् अध्यापिका

अहं लता

अहं छात्रा

भवान् कः?

अहं श्यामः

अहं छात्रः

अहं बलरामः

अहं लोहकारः

भवान् कः?

अहं धनराजः

अहं स्वर्णकारः

अहं राधेश्यामः

अहं कुम्भकारः

भवान् कः?

अहं केशवः

अहं मालाकारः

भवान् कः?
अहं सैनिकः
अहं चालकः
अहं पत्रवाहकः
अहं सौचिकः
भवती का?
अहं वैद्द्या
अहं लेखिका
अहं अधिवक्त्री अहं छात्रा

अभ्यासः

अहम् , भवान् , भवती च सहित वाक्यानि प्रश्नानि च  

चित्रं दृष्ट्वा प्रश्नानि - उत्तराणि च लिखतु

चित्रम् प्रश्नः उत्तरं च
भवान् कः?

अहं सैनिकः।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।

------ ------?

------ ------।