13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/apekSA: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/apekSA
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


=== <big>अपेक्षा /अपेक्षया</big> ===
== <big>'''अपेक्षा /अपेक्षया'''</big> ==
<big>ध्यानेन पठतु ---</big>


=== <big>ध्यानेन पठतु ---</big> ===
<big>नागराजः – ह्यः अपेक्षया अद्य शैत्यम् अधिकं खलु ?</big>
<big>नागराजः – ह्यः अपेक्षया अद्य शैत्यम् अधिकं खलु ?</big>


<big>चन्द्रकान्तः - आम् | गतवर्षपेक्षया एतस्मिन् वर्षे एव शैत्यम् अधिकम् |</big>
<big>चन्द्रकान्तः - आम् | गतवर्षापेक्षया एतस्मिन् वर्षे एव शैत्यम् अधिकम् |</big>


<big>नागराजः- गतवर्षपेक्षया अस्मिन् वर्षे वृष्टिः अपि अधिका आसीत् |</big>
<big>नागराजः- गतवर्षापेक्षया अस्मिन् वर्षे वृष्टिः अपि अधिका आसीत् |</big>


<big>चन्द्रकान्तः -पूर्वापेक्षया इदानीम् परिसरमालिन्यम् अधिकम् | अतः एतत्सर्वं संभवति |</big>
<big>चन्द्रकान्तः -पूर्वापेक्षया इदानीम् परिसरमालिन्यम् अधिकम् | अतः एतत्सर्वं संभवति |</big>


<big>विशेषः</big>


<big>· अपेक्षया</big>


<big>'''विशेषः'''</big>
<big>· यदा द्वयोः तोलनं कृत्वा आधिक्यं न्यूनता वा उच्यते तदा “अपेक्षया “ इत्यस्य उपयोगः क्रियते |</big>

<big>'''अपेक्षया'''</big>

<big>यदा द्वयोः तोलनं कृत्वा आधिक्यं न्यूनता वा उच्यते तदा “अपेक्षया “ इत्यस्य उपयोगः क्रियते |</big>


<big>उदा - बकासुरस्य अपेक्षया भीमः बलवान् |</big>
<big>उदा - बकासुरस्य अपेक्षया भीमः बलवान् |</big>
Line 27: Line 29:
<big>अधः तत्सम्बन्धीनि विवरणानि अपि सूचितानि सन्ति ।</big>
<big>अधः तत्सम्बन्धीनि विवरणानि अपि सूचितानि सन्ति ।</big>


<big>एतदाधारेण अधः निर्दिष्टानाम् प्रश्नानाम् उत्तराणि “अपेक्षया” इति पदेन युक्तेन वाक्येन लिखन्तु ।</big>
<big>एतदाधारेण अधः निर्दिष्टानां प्रश्नानाम् उत्तराणि “अपेक्षया” इति पदेन युक्तेन वाक्येन लिखन्तु ।</big>


[[File:L43 Photo1.png|frameless|384x384px]]
[[File:L43 Photo1.png|frameless|384x384px]]
Line 71: Line 73:
<big>'''एतयोः कः स्थूलः ?'''</big>
<big>'''एतयोः कः स्थूलः ?'''</big>


<big>'''मोहनस्य अपेक्षया अर्जुनः स्थूलः |'''</big>
<big>'''मोहनस्य अपेक्षया अर्जुनः स्थूलः '''</big>




Line 83: Line 85:
<big>_____________________</big>
<big>_____________________</big>


<big>3. एतयॊः कस्य वेतनं अधिकम्?</big>
<big>3. एतयोः कस्य वेतनम् अधिकम्?</big>


<big>______________________</big>
<big>______________________</big>


<big>4. एतयोउः कः जयेष्टः?</big>
<big>4. एतयोः कः जयेष्टः?</big>


<big>______________________</big>
<big>______________________</big>
Line 95: Line 97:
<big>______________________</big>
<big>______________________</big>


<big>6.एतयॊः कस्य परिसरप्रीतिः अधिका?</big>
<big>6.एतयोः कस्य परिसरप्रीतिः अधिका?</big>


<big>_______________________</big>
<big>_______________________</big>
Line 107: Line 109:
<big>____________________________</big>
<big>____________________________</big>


<big>9. एतयोः कस्य उद्यॊगः उच्चः?</big>
<big>9. एतयोः कस्य उद्य्योगः उच्चः?</big>


<big>__________________________</big>
<big>__________________________</big>
Line 117: Line 119:





==== <big>२) आवरणे विद्यमानस्य पदस्य साहाय्येन वाक्यानि लिखतु –</big> ====
=== <big>२) आवरणे विद्यमानस्य पदस्य साहाय्येन वाक्यानि लिखतु –</big> ===
<big>उदा –</big>
<big>उदा –</big>


Line 138: Line 141:
८. <big>----------  ----------- देहरादून शीतलम्। (प्रयागराजः)</big>
८. <big>----------  ----------- देहरादून शीतलम्। (प्रयागराजः)</big>


९. <big>----------  ----------- द्रोण्याम् अधिक जलम्। (चषकः)</big>
९. <big>----------  ----------- द्रोण्याम् अधिक-जलम्। (चषकः)</big>


१०. <big>----------  ----------- शशकः शीघ्रं धावति। (कूर्मः)</big>
१०. <big>----------  ----------- शशकः शीघ्रं धावति। (कूर्मः)</big>