13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/apekSA: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/apekSA
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:अपेक्षा}}
{{DISPLAYTITLE:अपेक्षया}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]

अपेक्षा
=== <big>अपेक्षा /अपेक्षया</big> ===
<big>ध्यानेन पठतु ---</big>

<big>नागराजः – ह्यः अपेक्षया अद्य शैत्यम् अधिकं खलु ?</big>

<big>चन्द्रकान्तः - आम् | गतवर्षपेक्षया एतस्मिन् वर्षे एव शैत्यम् अधिकम् |</big>

<big>नागराजः- गतवर्षपेक्षया अस्मिन् वर्षे वृष्टिः अपि अधिका आसीत् |</big>

<big>चन्द्रकान्तः -पूर्वापेक्षया इदानीम् परिसरमालिन्यम् अधिकम् | अतः एतत्सर्वं संभवति |</big>

<big>विशेषः</big>

<big>· अपेक्षया</big>

<big>· यदा द्वयोः तोलनं कृत्वा आधिक्यं न्यूनता वा उच्यते तदा “अपेक्षया “ इत्यस्य उपयोगः क्रियते |</big>

<big>उदा - बकासुरस्य अपेक्षया भीमः बलवान् |</big>


=== <big>'''अभ्यासः'''</big> ===
<big>पार्श्वे चित्रद्वयम् दत्तम् अस्ति ।</big>

<big>अधः तत्सम्बन्धीनि विवरणानि अपि सूचितानि सन्ति ।</big>

<big>एतदाधारेण अधः निर्दिष्टानाम् प्रश्नानाम् उत्तराणि “अपेक्षया” इति पदेन युक्तेन वाक्येन लिखन्तु ।</big>

[[File:L43 Photo1.png|frameless|384x384px]]

{| class="wikitable"
|<big>'''उद्योगः '''</big>
|<big>लिपिकारः</big>
|<big>अधिकारी</big>
|-
|<big>'''वेतनम्'''</big>
|<big>रू १,५०००.००</big>
|<big>रू २,०००.००</big>
|-
|<big>'''भारः'''</big>
|<big>४२ किलो</big>
|<big>५८ किलो</big>
|-
|<big>'''परीक्षायाम्'''</big>
|<big>प्रथमस्थानम्</big>
|<big>प्रथमश्रेणी</big>
|-
|<big>'''आसक्तिः'''</big>
|<big>परिसरः</big>
|<big>क्रिडा</big>
|-
|<big>'''प्रियखाद्यम्'''</big>
|<big>शष्कुली</big>
|<big>लड्डुकः</big>
|-
|<big>'''वयः'''</big>
|<big>४० वर्षाणि</big>
|<big>३८ वर्षाणि</big>
|-
|<big>'''वित्तकोषे धनम्'''</big>
|<big>रू १२,०००.००</big>
|<big>रू ३४,०००.००</big>
|}



<big>'''उदा -'''</big>

<big>'''एतयोः कः स्थूलः ?'''</big>

<big>'''मोहनस्य अपेक्षया अर्जुनः अथूलः |'''</big>


<big>1.एतयोः कः उन्नतः?</big>

<big>_____________________</big>

<big>2. एतयोः कः कृशः?</big>

<big>_____________________</big>

<big>3. एतयॊः कस्य वेतनं अधिकम्?</big>

<big>______________________</big>

<big>4. एतयोउः कः जयेष्टः?</big>

<big>______________________</big>

<big>5.एतयोः कस्य भारः अधिक:?</big>

<big>______________________</big>

<big>6.एतयॊः कस्य परिसरप्रीतिः अधिका?</big>

<big>_______________________</big>

<big>7.एतयोः कस्मिन् मधुरप्रीतिः अधिका?</big>

<big>________________________</big>

<big>8. एतयोः कः बुद्धिमान्?</big>

<big>____________________________</big>

<big>9. एतयोः कस्य उद्यॊगः उच्चः?</big>

<big>__________________________</big>

<big>10.एतयोः कः अधिकं ओययं करोति?</big>

<big>__________________________</big>