13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/apekSA: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/apekSA
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 72: Line 72:


<big>'''मोहनस्य अपेक्षया अर्जुनः अथूलः |'''</big>
<big>'''मोहनस्य अपेक्षया अर्जुनः अथूलः |'''</big>





Line 119: Line 120:
<big>उदा –</big>
<big>उदा –</big>


<big>मम गृहस्य '''अपेक्षया''' विद्यालयं विशालम् अस्ति।</big>
<big>मम गृहस्य '''अपेक्षया''' विद्यालयं विशालम् अस्ति।</big>


# <big>-------  ----------- मुम्बई नगरं बृहत्। (जयपुर)</big>
<big>१.</big> <big>-------  ----------- मुम्बई नगरं बृहत्। (जयपुर)</big>


# <big>----------  ------------ जयश्री उन्नता।   (मालती)</big>
२. <big>----------  ------------ जयश्री उन्नता।   (मालती)</big>


# <big>----------  ------------ लेखनं कठिनम्। (पठनम्)</big>
३. <big>----------  ------------ लेखनं कठिनम्। (पठनम्)</big>


# <big>----------  ------------ विजयः चतुरः। (मोहितः)</big>
४. <big>----------  ------------ विजयः चतुरः। (मोहितः)</big>


# <big>----------  ------------ मन्दिरं सुन्दरम्। (ग्रन्थालयम्)</big>
५. <big>----------  ------------ मन्दिरं सुन्दरम्। (ग्रन्थालयम्)</big>


# <big>----------  ----------- गोविन्दः स्थूलः। (अमितः)</big>
६. <big>----------  ----------- गोविन्दः स्थूलः। (अमितः)</big>


# <big>----------  ----------- आम्रफलं बहु मधुरम्। (कदलीफलम्)</big>
७. <big>---------  ----------- आम्रफलं बहु मधुरम्। (कदलीफलम्)</big>


# <big>----------  ----------- देहरादून शीतलम्। (प्रयागराजः)</big>
८. <big>----------  ----------- देहरादून शीतलम्। (प्रयागराजः)</big>


# <big>----------  ----------- द्रोण्याम् अधिक जलम्। (चषकः)</big>
९. <big>----------  ----------- द्रोण्याम् अधिक जलम्। (चषकः)</big>


# <big>----------  ----------- शशकः शीघ्रं धावति। (कूर्मः)</big>
१०. <big>----------  ----------- शशकः शीघ्रं धावति। (कूर्मः)</big>

Revision as of 15:46, 11 June 2023

Home

अपेक्षा /अपेक्षया

ध्यानेन पठतु ---

नागराजः – ह्यः अपेक्षया अद्य शैत्यम् अधिकं खलु ?

चन्द्रकान्तः - आम् | गतवर्षपेक्षया एतस्मिन् वर्षे एव शैत्यम् अधिकम् |

नागराजः- गतवर्षपेक्षया अस्मिन् वर्षे वृष्टिः अपि अधिका आसीत् |

चन्द्रकान्तः -पूर्वापेक्षया इदानीम् परिसरमालिन्यम् अधिकम् | अतः एतत्सर्वं संभवति |

विशेषः

· अपेक्षया

· यदा द्वयोः तोलनं कृत्वा आधिक्यं न्यूनता वा उच्यते तदा “अपेक्षया “ इत्यस्य उपयोगः क्रियते |

उदा - बकासुरस्य अपेक्षया भीमः बलवान् |


अभ्यासः

१) पार्श्वे चित्रद्वयम् दत्तम् अस्ति ।

अधः तत्सम्बन्धीनि विवरणानि अपि सूचितानि सन्ति ।

एतदाधारेण अधः निर्दिष्टानाम् प्रश्नानाम् उत्तराणि “अपेक्षया” इति पदेन युक्तेन वाक्येन लिखन्तु ।

उद्योगः  लिपिकारः अधिकारी
वेतनम् रू १,५०००.०० रू २,०००.००
भारः ४२ किलो ५८ किलो
परीक्षायाम् प्रथमस्थानम् प्रथमश्रेणी
आसक्तिः परिसरः क्रिडा
प्रियखाद्यम् शष्कुली लड्डुकः
वयः ४० वर्षाणि ३८ वर्षाणि
वित्तकोषे धनम् रू १२,०००.०० रू ३४,०००.००


उदा -

एतयोः कः स्थूलः ?

मोहनस्य अपेक्षया अर्जुनः अथूलः |


1.एतयोः कः उन्नतः?

_____________________

2. एतयोः कः कृशः?

_____________________

3. एतयॊः कस्य वेतनं अधिकम्?

______________________

4. एतयोउः कः जयेष्टः?

______________________

5.एतयोः कस्य भारः अधिक:?

______________________

6.एतयॊः कस्य परिसरप्रीतिः अधिका?

_______________________

7.एतयोः कस्मिन् मधुरप्रीतिः अधिका?

________________________

8. एतयोः कः बुद्धिमान्?

____________________________

9. एतयोः कस्य उद्यॊगः उच्चः?

__________________________

10.एतयोः कः अधिकं ओययं करोति?

__________________________


२) आवरणे विद्यमानस्य पदस्य साहाय्येन वाक्यानि लिखतु –

उदा –

मम गृहस्य अपेक्षया विद्यालयं विशालम् अस्ति।

१. -------  ----------- मुम्बई नगरं बृहत्। (जयपुर)

२. ----------  ------------ जयश्री उन्नता।   (मालती)

३. ----------  ------------ लेखनं कठिनम्। (पठनम्)

४. ----------  ------------ विजयः चतुरः। (मोहितः)

५. ----------  ------------ मन्दिरं सुन्दरम्। (ग्रन्थालयम्)

६. ----------  ----------- गोविन्दः स्थूलः। (अमितः)

७. ---------  ----------- आम्रफलं बहु मधुरम्। (कदलीफलम्)

८. ----------  ----------- देहरादून शीतलम्। (प्रयागराजः)

९. ----------  ----------- द्रोण्याम् अधिक जलम्। (चषकः)

१०. ----------  ----------- शशकः शीघ्रं धावति। (कूर्मः)