13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/apekSA: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/apekSA
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:अपेक्षा}}
{{DISPLAYTITLE:अपेक्षया}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]

अपेक्षा
=== <big>अपेक्षा /अपेक्षया</big> ===
<big>ध्यानेन पठतु ---</big>

<big>नागराजः – ह्यः अपेक्षया अद्य शैत्यम् अधिकं खलु ?</big>

<big>चन्द्रकान्तः - आम् | गतवर्षपेक्षया एतस्मिन् वर्षे एव शैत्यम् अधिकम् |</big>

<big>नागराजः- गतवर्षपेक्षया अस्मिन् वर्षे वृष्टिः अपि अधिका आसीत् |</big>

<big>चन्द्रकान्तः -पूर्वापेक्षया इदानीम् परिसरमालिन्यम् अधिकम् | अतः एतत्सर्वं संभवति |</big>

<big>विशेषः</big>

<big>· अपेक्षया</big>

<big>· यदा द्वयोः तोलनं कृत्वा आधिक्यं न्यूनता वा उच्यते तदा “अपेक्षया “ इत्यस्य उपयोगः क्रियते |</big>

<big>उदा - बकासुरस्य अपेक्षया भीमः बलवान् |</big>


=== <big>'''अभ्यासः'''</big> ===
<big>पार्श्वे चित्रद्वयम् दत्तम् अस्ति ।</big>

<big>अधः तत्सम्बन्धीनि विवरणानि अपि सूचितानि सन्ति ।</big>

<big>एतदाधारेण अधः निर्दिष्टानाम् प्रश्नानाम् उत्तराणि “अपेक्षया” इति पदेन युक्तेन वाक्येन लिखन्तु ।</big>

[[File:L43 Photo1.png|frameless|384x384px]]

{| class="wikitable"
|<big>'''उद्योगः '''</big>
|<big>लिपिकारः</big>
|<big>अधिकारी</big>
|-
|<big>'''वेतनम्'''</big>
|<big>रू १,५०००.००</big>
|<big>रू २,०००.००</big>
|-
|<big>'''भारः'''</big>
|<big>४२ किलो</big>
|<big>५८ किलो</big>
|-
|<big>'''परीक्षायाम्'''</big>
|<big>प्रथमस्थानम्</big>
|<big>प्रथमश्रेणी</big>
|-
|<big>'''आसक्तिः'''</big>
|<big>परिसरः</big>
|<big>क्रिडा</big>
|-
|<big>'''प्रियखाद्यम्'''</big>
|<big>शष्कुली</big>
|<big>लड्डुकः</big>
|-
|<big>'''वयः'''</big>
|<big>४० वर्षाणि</big>
|<big>३८ वर्षाणि</big>
|-
|<big>'''वित्तकोषे धनम्'''</big>
|<big>रू १२,०००.००</big>
|<big>रू ३४,०००.००</big>
|}



<big>'''उदा -'''</big>

<big>'''एतयोः कः स्थूलः ?'''</big>

<big>'''मोहनस्य अपेक्षया अर्जुनः अथूलः |'''</big>


<big>1.एतयोः कः उन्नतः?</big>

<big>_____________________</big>

<big>2. एतयोः कः कृशः?</big>

<big>_____________________</big>

<big>3. एतयॊः कस्य वेतनं अधिकम्?</big>

<big>______________________</big>

<big>4. एतयोउः कः जयेष्टः?</big>

<big>______________________</big>

<big>5.एतयोः कस्य भारः अधिक:?</big>

<big>______________________</big>

<big>6.एतयॊः कस्य परिसरप्रीतिः अधिका?</big>

<big>_______________________</big>

<big>7.एतयोः कस्मिन् मधुरप्रीतिः अधिका?</big>

<big>________________________</big>

<big>8. एतयोः कः बुद्धिमान्?</big>

<big>____________________________</big>

<big>9. एतयोः कस्य उद्यॊगः उच्चः?</big>

<big>__________________________</big>

<big>10.एतयोः कः अधिकं ओययं करोति?</big>

<big>__________________________</big>

Revision as of 21:02, 10 June 2023

Home

अपेक्षा /अपेक्षया

ध्यानेन पठतु ---

नागराजः – ह्यः अपेक्षया अद्य शैत्यम् अधिकं खलु ?

चन्द्रकान्तः - आम् | गतवर्षपेक्षया एतस्मिन् वर्षे एव शैत्यम् अधिकम् |

नागराजः- गतवर्षपेक्षया अस्मिन् वर्षे वृष्टिः अपि अधिका आसीत् |

चन्द्रकान्तः -पूर्वापेक्षया इदानीम् परिसरमालिन्यम् अधिकम् | अतः एतत्सर्वं संभवति |

विशेषः

· अपेक्षया

· यदा द्वयोः तोलनं कृत्वा आधिक्यं न्यूनता वा उच्यते तदा “अपेक्षया “ इत्यस्य उपयोगः क्रियते |

उदा - बकासुरस्य अपेक्षया भीमः बलवान् |


अभ्यासः

पार्श्वे चित्रद्वयम् दत्तम् अस्ति ।

अधः तत्सम्बन्धीनि विवरणानि अपि सूचितानि सन्ति ।

एतदाधारेण अधः निर्दिष्टानाम् प्रश्नानाम् उत्तराणि “अपेक्षया” इति पदेन युक्तेन वाक्येन लिखन्तु ।

उद्योगः  लिपिकारः अधिकारी
वेतनम् रू १,५०००.०० रू २,०००.००
भारः ४२ किलो ५८ किलो
परीक्षायाम् प्रथमस्थानम् प्रथमश्रेणी
आसक्तिः परिसरः क्रिडा
प्रियखाद्यम् शष्कुली लड्डुकः
वयः ४० वर्षाणि ३८ वर्षाणि
वित्तकोषे धनम् रू १२,०००.०० रू ३४,०००.००


उदा -

एतयोः कः स्थूलः ?

मोहनस्य अपेक्षया अर्जुनः अथूलः |


1.एतयोः कः उन्नतः?

_____________________

2. एतयोः कः कृशः?

_____________________

3. एतयॊः कस्य वेतनं अधिकम्?

______________________

4. एतयोउः कः जयेष्टः?

______________________

5.एतयोः कस्य भारः अधिक:?

______________________

6.एतयॊः कस्य परिसरप्रीतिः अधिका?

_______________________

7.एतयोः कस्मिन् मधुरप्रीतिः अधिका?

________________________

8. एतयोः कः बुद्धिमान्?

____________________________

9. एतयोः कस्य उद्यॊगः उच्चः?

__________________________

10.एतयोः कः अधिकं ओययं करोति?

__________________________