13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/asti-nAsti-atra-sarvatra: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/asti-nAsti-atra-sarvatra
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 193:
<big>अव्ययं [Indeclinable] नाम् किम्?</big>
 
<big> '''सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु ।'''</big>
 
<big>'''वचनेषु च सर्वषु, यन्नव्येति तदव्ययम् ।'''</big>
 
<big>यस्य शब्दस्य सर्वदा एकम् एव रूपं भवति, लिङ्गं विभक्तिं वचनं च अनुसृत्य यस्य परिवर्तनं न भवति, सः शब्दः अव्ययम् इति नाम्ना ज्ञायते। लिङ्गविभक्तिवचनमनुसृत्य तस्य परिवर्तनं न भवति।</big>
 
<big>यथा ---</big>
Line 223:
#<big>बालकाः '''अपि''' पुस्तकं पठन्ति। <sup>[ब. व.]</sup></big>
 
<big>“'''अपि'''”  इति अव्ययम् । तस्य एकम् एव रूपम् उपरि लिखितेषु वाक्येषु दृश्यते। लिङ्गविभक्तिवचनमनुसृत्य परिवर्तनं  ना भवति।</big>
 
{| class="wikitable"
| colspan="3" |<big>'''List of commonly used अव्ययानि'''</big>
|-
|<big>'''क्र.'''</big>
|<big>'''अव्ययम्'''</big>
|<big>'''Meaning in English'''</big>
|-
|<big>१</big>
Line 394:
|<big>४१</big>
|<big>प्रपरह्यः</big>
|<big>TheThree days before today</big>
|}